Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Laṅkāvatārasūtra
Tantrākhyāyikā
Kathāsaritsāgara

Mahābhārata
MBh, 3, 62, 1.2 sā tacchrutvānavadyāṅgī sārthavāhavacastadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 84.2 vardhayāmo vayaṃ diṣṭyā sārthavāhakuṭumbinīm //
Daśakumāracarita
DKCar, 2, 6, 177.1 tāṃ kila madhumatyāḥ samupāgamya balabhadro nāma sārthavāhaputraḥ paryaṇaiṣīt //
DKCar, 2, 6, 247.1 śramaṇikāmukhācca duṣkaraśīlabhraṃśāṃ kulastriyamupalabhya rahasi dūtikāmaśikṣayat bhūyo 'pyupatiṣṭha sārthavāhabhāryām //
Divyāvadāna
Divyāv, 8, 130.0 kālagate priyasene sārthavāhe brahmadattena kāśirājñā supriyo mahāsārthavāhatve 'bhiṣiktaḥ //
Divyāv, 8, 131.0 tena sārthavāhabhūtena iyamevaṃrūpā mahāpratijñā kṛtā sarvasattvā mayā dhanena saṃtarpayitavyāḥ //
Divyāv, 8, 143.0 nārhanti bhavanto muṣitum evamuktāścaurāḥ kathayanti vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ //
Divyāv, 8, 317.0 sa dvāre nivāryate na labhate praveśaṃ mahāsārthavāhadarśanāya //
Divyāv, 8, 327.0 atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma paraṃ cainaṃ vijñāpayati sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 13, 15.1 tasyāstādṛśīṃ vibhūtiṃ śrutvā nānādeśanivāsirājaputrā amātyaputrā gṛhapatiputrā dhaninaḥ śreṣṭhiputrāḥ sārthavāhaputrāśca bhāryārtham yācanakān preṣayanti //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Laṅkāvatārasūtra
LAS, 2, 166.4 punaraparaṃ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṃ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca /
Tantrākhyāyikā
TAkhy, 1, 260.1 atha tair bhramadbhir dṛṣṭaḥ sārthavāhaparibhraṣṭa uṣṭraḥ //
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
Kathāsaritsāgara
KSS, 2, 5, 188.1 sārthavāhasutā ete kathaṃ dāsā bhavanti te /
KSS, 4, 2, 89.2 sārthavāhasutaḥ śrīmān vasudatto mayā smṛtaḥ //