Occurrences

Garbhopaniṣat
Manusmṛti
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Dhanurveda
Gheraṇḍasaṃhitā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Manusmṛti
ManuS, 8, 138.1 paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 36.12 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 22.1 sā sārdhadvyaṅgulā sarvavṛttās tāścaturaṅgulāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 5.1 sārdhaṃ makarayaṣṭyā ca cañcadraktapatākayā /
Divyāvadāna
Divyāv, 18, 164.1 yata upādhyāyastaṃ śrutvā sapremān bhikṣūnanyāṃśca sārdhavihāriṇaḥ prārabdho vaktum //
Kūrmapurāṇa
KūPur, 1, 39, 28.1 sārdhakoṭistathā sapta niyutānyadhikāni tu /
KūPur, 1, 39, 30.2 pañcānyāni tu sārdhāni syandanasya dvijottamāḥ //
Liṅgapurāṇa
LiPur, 1, 72, 176.2 sārdhaṃ devyā nandinā bhūtasaṃghair antardhānaṃ kārayāmāsa śarvaḥ //
LiPur, 2, 28, 18.2 dvihastā sārdhahastā vā vedikā cātiśobhanā //
LiPur, 2, 28, 41.1 sārdhatritālavistāraḥ kalaśasya vidhīyate /
LiPur, 2, 28, 83.1 dakṣiṇāṃ ca śataṃ sārdhaṃ tadardhaṃ vā pradāpayet /
Suśrutasaṃhitā
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Śār., 5, 9.1 sārdhatrivyāmānyantrāṇi puṃsāṃ strīṇāmardhavyāmahīnāni //
Viṣṇupurāṇa
ViPur, 2, 8, 3.1 sārdhakoṭis tathā sapta niyutānyadhikāni vai /
ViPur, 2, 8, 5.2 pañcānyāni tu sārdhāni syandanasya mahāmate //
Viṣṇusmṛti
ViSmṛ, 4, 14.1 paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 103.2 saptaṣaṣṭis tathā lakṣāḥ sārdhāḥ svedāyanaiḥ saha //
Garuḍapurāṇa
GarPur, 1, 46, 21.2 tebhyo hyubhayataḥ sārdhādanye 'pi dvipadāḥ surāḥ //
GarPur, 1, 47, 36.2 sārdhabhittipramāṇena bhittimānena vā punaḥ //
GarPur, 1, 58, 2.2 sārdhakoṭistathā sapta niyutānyadhikāni ca //
GarPur, 1, 156, 6.1 sārdhāṅgulapramāṇena romāṇyatra tataḥ param /
Kṛṣiparāśara
KṛṣiPar, 1, 211.1 sārdhamuṣṭidvayaṃ mārge yo 'chittvā lavanaṃ caret /
Mātṛkābhedatantra
MBhT, 1, 15.1 sārdhena tolakaṃ tāmraṃ vahnimadhye vinikṣipet /
MBhT, 12, 35.2 sārdhatrikoṭitīrthasya snānasya phalabhāg bhavet //
MBhT, 13, 10.1 brahmagranthiyutāṃ mālāṃ sārdhadvitayaveṣṭitām /
Rasamañjarī
RMañj, 3, 89.2 sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ //
RMañj, 6, 187.1 sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ /
RMañj, 6, 213.1 sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak /
RMañj, 6, 253.1 sārdhaikaṃ brahmaputrasya maricasya catuṣṭayam /
RMañj, 8, 4.2 pramāṇaṃ madhyamaṃ sārdhaṃ dviguṇaṃ ca mṛdau bhavet //
Rasaprakāśasudhākara
RPSudh, 6, 72.1 varāṭikā yā tu sārdhaniṣkapramāṇikā /
RPSudh, 8, 12.2 sārdhaniṣkakaguḍena yojitaḥ saurasairdvidaśapatrakairyutaḥ //
RPSudh, 10, 31.2 vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham //
RPSudh, 11, 68.1 vallamātraṃ tato dadyātsārdhaṭaṅke sutāmrake /
RPSudh, 11, 120.1 sārdhaṃ yāmaṃ tataḥ pācyaṃ svāṃgaśītaṃ samuddharet /
Rasaratnasamuccaya
RRS, 3, 138.1 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
RRS, 10, 34.2 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //
Rasaratnākara
RRĀ, V.kh., 4, 25.1 tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet /
RRĀ, V.kh., 6, 36.2 sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam //
RRĀ, V.kh., 6, 55.2 tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam //
Rasendracintāmaṇi
RCint, 7, 114.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
RCint, 8, 278.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /
Rasendracūḍāmaṇi
RCūM, 5, 129.2 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //
RCūM, 11, 99.1 sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā /
RCūM, 14, 200.2 sārdhahastapravistāre nimne garte sugarttake //
Rasendrasārasaṃgraha
RSS, 1, 220.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā //
Rasādhyāya
RAdhy, 1, 234.1 tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 18.1, 1.0 sārdhaślokaḥ spaṣṭaḥ //
RAdhyṬ zu RAdhy, 38.1, 1.0 sārdhaślokadvayaṃ spaṣṭam //
RAdhyṬ zu RAdhy, 235.2, 10.0 tataḥ suvarṇamākṣikasya sārdhasaptapalānyānīya stokena madhye kṣiptvā punaḥ śanaistāvadāvartanīyāni yāvatā tāmrabhāgapramāṇāni bhavanti //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 32.2 ṣaḍbhir nāḍī prahara iti tāḥ sapta sārdhās tathāhorātro jñeyaḥ sumatibhir asāv aṣṭabhistaiḥ pradiṣṭaḥ //
RājNigh, Sattvādivarga, 106.1 godhūmadvitayonmitistu kathitā guñjā tayā sārdhayā vallo vallacatuṣṭayena bhiṣajāṃ māṣo matas tac catuḥ /
RājNigh, Sattvādivarga, 106.2 niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ //
Tantrāloka
TĀ, 6, 199.2 sārdhanālīdvayaṃ prāṇaśatāni nava yatsthitam //
TĀ, 11, 112.1 jāgarābhimate sārdhahastatritayagocare /
TĀ, 16, 106.1 jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ /
TĀ, 16, 218.2 mūlāntaṃ sārdhavarṇaṃ syānmāyāntaṃ varṇamekakam //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 3.1 brahmāṇḍe vartate tīrthaṃ sārdhakoṭitrayātmakam /
ToḍalT, Dvitīyaḥ paṭalaḥ, 5.2 sārdhatrivalayākārā pātālatalavāsinī //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 36.1 kāśyāditīrthaṃ deveśi sārdhakoṭibhuvātmakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 51.1 sārdhapañcākṣarī vidyā tāriṇī mūrtimat svayam /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 1.2 sārdhatrikoṭināḍīnām ālayaṃ ca kalevaram /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 15.1 sārdhatrivalayākārakuṇḍalyā veṣṭitaṃ sadā /
Ānandakanda
ĀK, 1, 2, 79.1 maṇḍalaṃ hastamātraṃ ca sārdhaṃ kuryātsuśobhanam /
ĀK, 1, 16, 20.1 ardhaniṣkaṃ caikaniṣkaṃ sārdhaniṣkaṃ krameṇa ca /
ĀK, 1, 21, 10.1 sārdhatrayaṃ vitastīnāṃ viśālaṃ cāyataṃ daśa /
ĀK, 1, 23, 142.2 tatra gandhaṃ sārdhaniṣkaṃ bhāvitaṃ cūrṇitaṃ kṣipet //
ĀK, 1, 23, 143.2 pūrvamātraṃ ca karpūraṃ tadūrdhvaṃ sārdhaniṣkakam //
ĀK, 1, 26, 204.1 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham /
ĀK, 2, 1, 306.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā //
Dhanurveda
DhanV, 1, 147.1 sārdhāṅgulapramāṇena lohapātrāṇi kārayet /
Gheraṇḍasaṃhitā
GherS, 3, 49.2 śayitā bhujagākārā sārdhatrivalayānvitā //
Mugdhāvabodhinī
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 191.1 sārdhahastapramāṇena mūṣā kāryā sulohajā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 51.1, 1.0 vallaḥ dviguñjā guñjātrayam iti līlāvatī sārdhaguñjeti rājanighaṇṭuḥ //
RRSBoṬ zu RRS, 10, 38.2, 6.0 dvāraṃ sārdhavitastyā ca ityasya dehalyadhaḥ ityanena saṃbandhaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 13.0 tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam //
RRSṬīkā zu RRS, 10, 38.2, 14.0 atra vitastidīrghā tāvad bhittireva sārdhavitastidīrghā ca dvāradvayārthaṃ paryāptā na bhavati //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
Rasasaṃketakalikā
RSK, 4, 123.1 rāḍhārkau madhukaṃ caikasārdhadvipañcabhāgakam /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 49.1 prāhuste sārdhakṛcchraṃ vai phalaṃ pūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 231, 34.2 krośadvaye sarvadikṣu sārdhakoṭītrayī matā //
SkPur (Rkh), Revākhaṇḍa, 231, 46.2 sārdhakoṭī ca tīrthānāṃ sthitā vai korilāpure //