Occurrences

Liṅgapurāṇa
Rasamañjarī
Rasaratnākara
Rājanighaṇṭu
Saddharmapuṇḍarīkasūtra

Liṅgapurāṇa
LiPur, 1, 72, 176.2 sārdhaṃ devyā nandinā bhūtasaṃghair antardhānaṃ kārayāmāsa śarvaḥ //
Rasamañjarī
RMañj, 6, 213.1 sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak /
RMañj, 8, 4.2 pramāṇaṃ madhyamaṃ sārdhaṃ dviguṇaṃ ca mṛdau bhavet //
Rasaratnākara
RRĀ, V.kh., 6, 36.2 sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 106.2 niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //