Occurrences

Vaikhānasagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Dhanurveda
Janmamaraṇavicāra
Sātvatatantra

Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 5.0 yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati //
Buddhacarita
BCar, 4, 50.2 pṛṣṭhataḥ preṣyavadbhāryāmanuvartyanugacchati //
BCar, 6, 3.2 svāṃ cānuvartitāṃ rakṣannaśvapṛṣṭhād avātarat //
BCar, 12, 93.1 sampūjyamānastaiḥ prahvair vinayād anuvartibhiḥ /
Carakasaṃhitā
Ca, Sū., 21, 58.2 āgantukī vyādhyanuvartinī ca rātrisvabhāvaprabhavā ca nidrā //
Ca, Sū., 23, 32.1 dehāgnidoṣabhaiṣajyamātrākālānuvartinā /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Cik., 2, 3, 21.1 kṛtaikakṛtyāḥ siddhārthā ye cānyonyānuvartinaḥ /
Mahābhārata
MBh, 1, 80, 21.3 yo vānuvartī putrāṇāṃ sa putro dāyabhāg bhavet /
MBh, 1, 127, 16.2 anena bāhuvīryeṇa mayā cājñānuvartinā //
MBh, 3, 8, 10.1 sarve bhavāmo madhyasthā rājñaś chandānuvartinaḥ /
MBh, 3, 71, 14.2 raho 'nīcānuvartī ca klībavan mama naiṣadhaḥ //
MBh, 3, 132, 6.3 śuśrūṣur ācāryavaśānuvartī dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra //
MBh, 5, 88, 50.1 ānāyitām anāryeṇa krodhalobhānuvartinā /
MBh, 5, 89, 26.2 priyānuvartino bhrātṝn sarvaiḥ samuditān guṇaiḥ //
MBh, 5, 89, 29.1 kāmakrodhānuvartī hi yo mohād virurutsate /
MBh, 5, 90, 20.1 teṣvevam upapanneṣu kāmakrodhānuvartiṣu /
MBh, 5, 142, 16.2 mohānuvartī satataṃ pāpo dveṣṭi ca pāṇḍavān //
MBh, 6, 113, 1.2 evaṃ vyūḍheṣvanīkeṣu bhūyiṣṭham anuvartiṣu /
MBh, 8, 51, 14.1 vīrān kṛtāstrān samare sarvān evānuvartinaḥ /
MBh, 12, 56, 46.1 vartitavyaṃ kuruśreṣṭha nityaṃ dharmānuvartinā /
MBh, 12, 101, 26.1 pāraṃparyāgate dvāre ye kecid anuvartinaḥ /
MBh, 12, 264, 6.3 sā tu śāpaparitrastā na svabhāvānuvartinī //
MBh, 12, 329, 48.7 tad etad adyāpi vaḍavāmukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate //
MBh, 13, 108, 17.1 kaniṣṭhāstaṃ namasyeran sarve chandānuvartinaḥ /
MBh, 14, 36, 5.1 anyonyāpāśrayāścaiva tathānyonyānuvartinaḥ /
MBh, 14, 39, 2.2 anyonyāpāśrayāḥ sarve tathānyonyānuvartinaḥ //
Rāmāyaṇa
Rām, Bā, 33, 8.1 saśarīrā gatā svargaṃ bhartāram anuvartinī /
Rām, Ay, 4, 26.2 jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ //
Rām, Ay, 47, 10.2 chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa //
Rām, Ār, 21, 8.1 caturdaśa sahasrāṇi mama cittānuvartinām /
Rām, Ār, 21, 22.2 niryātāni janasthānāt kharacittānuvartinām //
Rām, Ār, 34, 5.2 śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām //
Rām, Ki, 18, 51.2 tvadvaśe vartamānena tava cittānuvartinā //
Rām, Ki, 18, 56.1 sa tasya vākyaṃ madhuraṃ mahātmanaḥ samāhitaṃ dharmapathānuvartinaḥ /
Rām, Su, 49, 17.1 kaśca lakṣmaṇamuktānāṃ rāmakopānuvartinām /
Rām, Yu, 9, 16.1 na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā /
Rām, Utt, 47, 5.1 purāham āśrame vāsaṃ rāmapādānuvartinī /
Saundarānanda
SaundĀ, 2, 11.1 prāyeṇa viṣaye yasya tacchīlamanuvartinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 7.2 chandānuvartino dārāḥ priyāḥ śīlavibhūṣitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 70.1 svāmibhaktā vayaṃ deva svāmivṛttānuvartinaḥ /
Daśakumāracarita
DKCar, 2, 2, 307.1 āpannena cāmunānusṛtya rudatyai rāgamañjarīparicārikāyai pūrvapraṇayānuvartinā tadbhāṇḍanidhānoddeśaḥ kathitaḥ //
DKCar, 2, 4, 9.0 prayatnasaṃvardhito 'pi pitrā daivacchandānuvartī cauryavṛttirāsam //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
Kāmasūtra
KāSū, 1, 4, 22.1 lokacittānuvartinyā krīḍāmātraikakāryayā /
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
Kāvyādarśa
KāvĀ, 1, 88.2 kāntaṃ bhavati sarvasya lokayātrānuvartinaḥ //
Kāvyālaṃkāra
KāvyAl, 4, 10.2 bhartuśchandānuvartinyaḥ prema ghnanti na hi striyaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 96.1 viśvarūpā mahāgarbhā viśveśecchānuvartinī /
KūPur, 1, 11, 103.1 brahmendropendranamitā śaṅkarecchānuvartinī /
KūPur, 1, 14, 88.1 vedānuvartino rudraṃ devaṃ nārāyaṇaṃ tathā /
KūPur, 1, 26, 8.2 bhaviṣyanti janāḥ sarve hyasmin pāpānuvartinaḥ //
KūPur, 1, 27, 9.1 asmin kaliyuge ghore lokāḥ pāpānuvartinaḥ /
KūPur, 2, 6, 6.1 yayedaṃ ceṣṭate viśvaṃ tatsvabhāvānuvarti ca /
Liṅgapurāṇa
LiPur, 1, 52, 44.1 evaṃ mayā samākhyātā navavarṣānuvartinaḥ /
LiPur, 1, 57, 27.2 paurṇimāvāsyayor jñeyau jyotiścakrānuvartinau //
Matsyapurāṇa
MPur, 154, 432.2 kiṃkarāstasya śailasya vyagrāścājñānuvartinaḥ //
Saṃvitsiddhi
SaṃSi, 1, 201.2 saṃrakṣyamāṇabhedās te nānumānānuvartinaḥ //
Suśrutasaṃhitā
Su, Cik., 30, 20.1 ādityaparṇinī jñeyā sadādityānuvartinī /
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 1, 6, 35.2 gāndharvaṃ śūdrajātīnāṃ paricaryānuvartinām //
ViPur, 1, 15, 34.3 viśeṣeṇādya bhavatā pṛṣṭā mārgānuvartinā //
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 24.1 te mayyapetākhilacāpale 'rbhake dānte 'dhṛtakrīḍanake 'nuvartini /
BhāgPur, 1, 11, 22.1 bhagavāṃstatra bandhūnāṃ paurāṇām anuvartinām /
BhāgPur, 1, 17, 12.2 mā bhūvaṃstvādṛśā rāṣṭre rājñāṃ kṛṣṇānuvartinām //
BhāgPur, 2, 10, 5.1 avatārānucaritaṃ hareścāsyānuvartinām /
BhāgPur, 4, 22, 62.2 bhaktyā goguruvipreṣu viṣvaksenānuvartiṣu /
Bhāratamañjarī
BhāMañj, 13, 1567.1 śāstrānuvartinā putra tvayā dhanyo 'smi sūnunā /
Hitopadeśa
Hitop, 3, 118.2 na sāhasaikāntarasānuvartinā na cāpy upāyopahatāntarātmanā /
Kathāsaritsāgara
KSS, 2, 3, 52.2 sā taṃ pratyabravīdevaṃ manmathājñānuvartinī //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 13.2 bhogabhūmiṣu nā bhuṅkte bhogān kālānuvartinaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 1.0 ityevam uktanītyā kalottejitakartṛtvaḥ san pravṛtto bhogodyuktaḥ nā puruṣaḥ kālenānuvartinas tāsu tāsu bhogabhūmiṣu sukhaduḥkhādirūpān bhogān bhuṅkte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 4.2 bhogabhūmiṣu nā bhuṅkte bhogān kālānuvartinaḥ //
Dhanurveda
DhanV, 1, 212.2 athavā pañca ṣaṭsapta vijayante 'nuvartinaḥ //
Janmamaraṇavicāra
JanMVic, 1, 149.2 ye tu tattvāvatīrṇānāṃ śaṃkarājñānuvartinām /
Sātvatatantra
SātT, 4, 68.2 śāstrānuvartinaḥ śāntāḥ suhṛdaḥ sarvadehinām //