Occurrences

Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Tantrāloka
Ānandakanda
Kokilasaṃdeśa

Arthaśāstra
ArthaŚ, 2, 17, 4.1 kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ //
ArthaŚ, 10, 1, 1.1 vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ vā bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca //
ArthaŚ, 10, 1, 5.1 ato dhanuḥśatāntarāścatvāraḥ śakaṭamethīpratatistambhasālaparikṣepāḥ //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
Mahābhārata
MBh, 1, 68, 13.21 udyānāmravaṇopetāṃ mahatīṃ sālamekhalām /
MBh, 1, 141, 22.4 sālatālatamālāmravaṭārjunavibhītakān /
MBh, 1, 188, 22.62 yadā puṣpākulaḥ sālaḥ saṃjajñe bhagavān ṛṣiḥ /
MBh, 1, 192, 7.69 sālenānekatālena sarvataḥ saṃvṛtaṃ puram /
MBh, 1, 192, 7.190 sālam udyamya pāṇibhyām uddhṛtya ca raṇe balī /
MBh, 1, 212, 1.12 sālatālāśvakarṇaiśca bakulair arjunaistathā /
MBh, 7, 84, 24.2 ghaṭotkacena vīreṇa hataḥ sālakaṭaṅkaṭaḥ //
MBh, 9, 56, 60.2 supuṣpito mārutavegatāḍito mahāvane sāla ivāvaghūrṇitaḥ //
MBh, 13, 14, 29.2 vaṭavaruṇakavatsanābhabilvaiḥ saralakapitthapriyālasālatālaiḥ //
Manusmṛti
ManuS, 8, 246.2 śālmalīn sālatālāṃś ca kṣīriṇaś caiva pādapān //
Rāmāyaṇa
Rām, Bā, 1, 52.1 bibheda ca punaḥ sālān saptaikena maheṣuṇā /
Rām, Bā, 5, 12.2 udyānāmravaṇopetāṃ mahatīṃ sālamekhalām //
Rām, Ay, 65, 9.1 sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ /
Rām, Ay, 65, 12.1 kaliṅganagare cāpi prāpya sālavanaṃ tadā /
Rām, Ay, 90, 7.1 sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam /
Rām, Ay, 91, 14.1 avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ /
Rām, Ay, 92, 13.1 sa gireś citrakūṭasya sālam āsādya puṣpitam /
Rām, Ay, 93, 18.1 sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām /
Rām, Ār, 14, 16.1 sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ /
Rām, Ār, 24, 27.2 rāmam evābhyadhāvanta sālatālaśilāyudhāḥ //
Rām, Ār, 29, 16.2 sa dadarśa mahāsālam avidūre niśācaraḥ //
Rām, Ār, 33, 13.2 sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ //
Rām, Ki, 8, 12.1 sa dadarśa tataḥ sālam avidūre harīśvaraḥ /
Rām, Ki, 8, 13.2 sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ //
Rām, Ki, 8, 14.2 sālaśākhāṃ samutpāṭya vinītam upaveśayat //
Rām, Ki, 11, 46.1 ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ /
Rām, Ki, 11, 48.1 yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ /
Rām, Ki, 12, 2.2 sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ //
Rām, Ki, 12, 3.2 bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha //
Rām, Ki, 12, 5.1 tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ /
Rām, Ki, 12, 9.1 yena sapta mahāsālā girir bhūmiś ca dāritāḥ /
Rām, Ki, 14, 12.1 pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ /
Rām, Ki, 16, 21.1 sugrīveṇa tu niḥsaṅgaṃ sālam utpāṭya tejasā /
Rām, Ki, 16, 22.1 sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ /
Rām, Ki, 30, 14.1 sālatālāśvakarṇāṃś ca tarasā pātayan bahūn /
Rām, Ki, 39, 50.1 sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ /
Rām, Ki, 49, 20.1 sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān /
Rām, Su, 1, 44.1 tam ūruvegonmathitāḥ sālāścānye nagottamāḥ /
Rām, Su, 12, 3.1 sālān aśokān bhavyāṃśca campakāṃśca supuṣpitān /
Rām, Su, 12, 10.1 utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ /
Rām, Su, 42, 11.2 sālaṃ vipulam utpāṭya bhrāmayāmāsa vīryavān //
Rām, Su, 42, 12.1 bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam /
Rām, Su, 42, 13.1 sālaṃ caturbhiścicheda vānaraṃ pañcabhir bhuje /
Rām, Su, 44, 30.1 sa sālavṛkṣam āsādya samutpāṭya ca vānaraḥ /
Rām, Su, 54, 10.2 sālatālāśvakarṇaiśca vaṃśaiśca bahubhir vṛtam //
Rām, Su, 60, 21.2 tvarayā hyabhyadhāvanta sālatālaśilāyudhāḥ //
Rām, Yu, 11, 6.2 sālān udyamya śailāṃśca idaṃ vacanam abruvan //
Rām, Yu, 15, 16.1 te sālaiścāśvakarṇaiśca dhavair vaṃśaiśca vānarāḥ /
Rām, Yu, 19, 2.2 nyagrodhān iva gāṅgeyān sālān haimavatān iva //
Rām, Yu, 30, 3.1 campakāśokapuṃnāgasālatālasamākulā /
Rām, Yu, 30, 21.2 kāñcanena ca sālena rājatena ca śobhitā //
Rām, Yu, 32, 7.2 laṅkām evābhyavartanta sālatālaśilāyudhāḥ //
Rām, Yu, 33, 31.2 sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham //
Rām, Yu, 46, 35.1 roṣitaḥ śaravarṣeṇa sālena mahatā mahān /
Rām, Yu, 47, 73.1 so 'śvakarṇān dhavān sālāṃścūtāṃścāpi supuṣpitān /
Rām, Yu, 53, 49.2 petur dharaṇyāṃ bahavaḥ plavaṃgā nikṛttamūlā iva sālavṛkṣāḥ //
Rām, Yu, 55, 108.1 yaiḥ sāyakaiḥ sālavarā nikṛttā vālī hato vānarapuṃgavaśca /
Rām, Yu, 55, 115.1 taṃ tasya bāhuṃ saha sālavṛkṣaṃ samudyataṃ pannagabhogakalpam /
Rām, Yu, 63, 19.2 sālam āsannam ekena parijagrāha pāṇinā //
Rām, Yu, 69, 18.1 saskandhaviṭapaiḥ sālaiḥ śilābhiśca mahābalaiḥ /
Rām, Yu, 77, 21.1 hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt /
Rām, Yu, 85, 12.2 sālam utpāṭya cikṣepa rakṣase raṇamūrdhani /
Rām, Yu, 113, 24.2 gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā //
Rām, Yu, 115, 22.2 manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ //
Rām, Utt, 8, 22.2 sthitāḥ prakhyātavīryāste vaṃśe sālakaṭaṃkaṭe //
Rām, Utt, 19, 17.2 vajradagdha ivāraṇye sālo nipatito mahān //
Rām, Utt, 32, 14.1 bṛhatsālapratīkāśaṃ toyavyākulamūrdhajam /
Rām, Utt, 32, 18.1 bṛhatsālapratīkāśaḥ ko 'pyasau rākṣaseśvara /
Saundarānanda
SaundĀ, 7, 41.1 nṛpaśca gaṅgāvirahājjughūrṇa gaṅgāmbhasā sāla ivāttamūlaḥ /
Amarakośa
AKośa, 2, 23.2 prākāro varaṇaḥ sālaḥ prācīnaṃ prātanto vṛtiḥ //
AKośa, 2, 93.2 sāle tu sarjakārśyāśvakarṇakāḥ sasyasaṃvaraḥ //
Daśakumāracarita
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
DKCar, 2, 7, 10.0 jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam nikaṭasthasya kasyacijjīrṇasālasya skandharandhre nyadadhām //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
Divyāvadāna
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 8, 229.0 tasyāstāmrāṭavyā madhye mahat sālavanaṃ mahaccodapānam //
Kumārasaṃbhava
KumSaṃ, 6, 38.2 bṛhanmaṇiśilāsālaṃ guptāv api manoharam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 29.2 bālevodyānamāleyaṃ sālakānanaśobhinī //
Kāvyālaṃkāra
KāvyAl, 3, 32.1 rāmaḥ saptābhinat sālān giriṃ krauñcaṃ bhṛgūttamaḥ /
Matsyapurāṇa
MPur, 154, 576.1 kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle /
MPur, 161, 57.2 sālāstālāstamālāśca campakāśca manoramāḥ //
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 37, 20.1 sālasārādisāreṣu paṭolatriphalāsu ca /
Su, Sū., 38, 12.1 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti //
Su, Sū., 38, 14.1 rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ kadalī ceti //
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 18, 53.1 mūtreṇa vāloḍya hitāya sāraṃ prātaḥ pibet sālamahīruhāṇām /
Su, Cik., 19, 33.2 sālāśvakarṇājakarṇadhavatvagbhiḥ kaphotthitam //
Viṣṇupurāṇa
ViPur, 3, 7, 25.2 kṣitirasam atiramyamātmano 'ntaḥ kathayati cārutayaiva sālapotaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 32.1 pātālarkṣe rāhuketavo pure 'retoyocchittiḥ sālapātaś ca kāryaḥ /
Bhāratamañjarī
BhāMañj, 1, 849.2 sālamutpāṭya sahasā saśabdaṃ tamatāḍayat //
BhāMañj, 7, 47.2 phullasālamivādṛśyaṃ cakruḥ kṣipraṃ śilīmukhaiḥ //
BhāMañj, 7, 631.2 dāvānalaprajvalitaṃ mahāsālamivānalaḥ //
BhāMañj, 13, 852.2 pakṣīvonmathitaṃ sālaṃ bandhaṃ muñcati sāttvikaḥ //
BhāMañj, 13, 1731.2 pluṣyatsālalatājālajvālāvalayitāmbaraḥ //
BhāMañj, 19, 35.2 dogdhṛtvamagamatsālastadā plakṣaśca vatsatām //
Garuḍapurāṇa
GarPur, 1, 15, 44.1 nīlameghanibhaḥ śuddhaḥ sālameghanibhastathā /
Kathāsaritsāgara
KSS, 1, 2, 5.2 kāṇabhūtiṃ piśācaṃ taṃ varṣmaṇā sālasaṃnibham //
Rasaratnākara
RRĀ, R.kh., 10, 69.8 sālayugmau karañjau dvau khadiraṃ candanadvayam /
Tantrāloka
TĀ, 8, 311.1 avavarakāṇyekasmin yadvatsāle bahūni baddhāni /
TĀ, 8, 311.2 yonibilānyekasmiṃstadvanmāyāśiraḥsāle //
Ānandakanda
ĀK, 1, 2, 27.1 aśokajambūpanasasālapuṃnāgamaṇḍite /
ĀK, 1, 19, 123.1 pibejjalaṃ tālasālapūgakharjūrapādapaiḥ /
Kokilasaṃdeśa
KokSam, 2, 11.1 tasyāṃ lakṣmīramaṇanilayaṃ dakṣiṇenekṣaṇīyaṃ matkāntāyāḥ sadanamabhito veṣṭitaṃ ratnasālaiḥ /
KokSam, 2, 30.2 śroṇībimbe sumahati tayā bhūṣite komalāṅgyāḥ sālāvītāṃ sa kila madano manyate rājadhānīm //