Occurrences

Baudhāyanaśrautasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Sātvatatantra
Yogaratnākara

Baudhāyanaśrautasūtra
BaudhŚS, 16, 24, 23.0 athāsyaiṣā sahasratamy anyataenī kaṇḍūkṛtopakᄆptā bhavati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 27.0 kaṇḍvādibhyo yak //
Carakasaṃhitā
Ca, Sū., 1, 101.2 kaṇḍūṃ ca śamayet pītaṃ samyagdoṣodare hitam //
Ca, Sū., 3, 9.2 tenāsyakaṇḍūḥ piḍakāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti //
Ca, Sū., 3, 11.2 dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim //
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 29.2 hanumanyāgrahaḥ kaṇḍūḥ krimayaḥ pāṇḍutā mukhe //
Ca, Sū., 5, 93.1 daurgandhyaṃ gauravaṃ tandrāṃ kaṇḍūṃ malamarocakam /
Ca, Sū., 7, 14.1 kaṇḍūkoṭhārucivyaṅgaśothapāṇḍvāmayajvarāḥ /
Ca, Sū., 13, 35.1 aruṣkasphoṭapiḍakākaṇḍūpamābhirarditāḥ /
Ca, Sū., 13, 75.2 kuṣṭhāni kaṇḍūḥ pāṇḍutvaṃ śophārśāṃsyarucistṛṣā //
Ca, Sū., 16, 13.2 piḍakākoṭhakaṇḍūnāṃ saṃbhavo'ratireva ca //
Ca, Sū., 17, 29.1 vyadhacchedarujākaṇḍūśophadaurgatyaduḥkhitam /
Ca, Sū., 17, 39.2 chidyamānaṃ yathā śastrairjātakaṇḍūṃ mahārujam //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 21, 47.2 koṭhāruḥpiḍakāḥ kaṇḍūstandrā kāso galāmayāḥ //
Ca, Sū., 23, 5.2 pramehapiḍakākoṭhakaṇḍūpāṇḍvāmayajvarāḥ //
Ca, Sū., 23, 9.2 cūrṇapradehā ye coktāḥ kaṇḍūkoṭhavināśanāḥ //
Ca, Sū., 24, 16.1 kaṇḍvaruḥkoṭhapiḍakākuṣṭhacarmadalādayaḥ /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Cik., 3, 337.2 kaṇḍūrutkoṭhapiḍakāḥ kurvantyagniṃ ca te mṛdum //
Amarakośa
AKośa, 2, 317.2 kaṇḍūḥ kharjūśca kaṇḍūyā visphoṭaḥ piṭakaḥ striyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 16.2 kaṇḍūmalaśramasvedatandrātṛḍdāhapāpmajit //
AHS, Sū., 4, 17.1 visarpakoṭhakuṣṭhākṣikaṇḍūpāṇḍvāmayajvarāḥ /
AHS, Sū., 7, 19.1 spṛṣṭe tu kaṇḍūdāhoṣājvarārtisphoṭasuptayaḥ /
AHS, Sū., 10, 12.1 kaṇḍūpāṇḍutvavīsarpaśophavisphoṭatṛḍjvarān /
AHS, Sū., 11, 14.1 svedo 'tisvedadaurgandhyakaṇḍūr evaṃ ca lakṣayet /
AHS, Sū., 12, 53.1 śleṣmaṇaḥ snehakāṭhinyakaṇḍūśītatvagauravam /
AHS, Sū., 15, 18.2 kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭavraṇaviśodhanaḥ //
AHS, Sū., 15, 43.4 varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ //
AHS, Sū., 18, 24.2 ayogas tena niṣṭhīvakaṇḍūkoṭhajvarādayaḥ //
AHS, Sū., 18, 39.1 kaṇḍūvidāhaḥ piṭikāḥ pīnaso vātaviḍgrahaḥ /
AHS, Sū., 20, 24.2 snigdhe 'ti kaṇḍūgurutāprasekārucipīnasāḥ //
AHS, Sū., 21, 22.2 karṇāsyākṣisrāvakaṇḍvartijāḍyaṃ tandrā hidhmā dhūmapaṃ na spṛśanti //
AHS, Sū., 22, 24.2 tatrābhyaṅgaḥ prayoktavyo raukṣyakaṇḍūmalādiṣu //
AHS, Sū., 23, 8.2 pakvaliṅge 'lpaśophātikaṇḍūpaicchilyalakṣite //
AHS, Sū., 23, 22.2 doṣam asrāvayet stabdhaṃ kaṇḍūjāḍyādikāri tat //
AHS, Sū., 23, 30.2 kaṇḍūjāḍye 'ñjanaṃ tīkṣṇaṃ dhūmaṃ vā yojayet punaḥ //
AHS, Sū., 26, 37.1 saviṣā varjayet tābhiḥ kaṇḍūpākajvarabhramāḥ /
AHS, Sū., 26, 44.1 daṃśasya tode kaṇḍvāṃ vā mokṣayed vāmayecca tām /
AHS, Sū., 29, 5.2 nāmo 'nteṣūnnatir madhye kaṇḍūśophādimārdavam //
AHS, Sū., 29, 32.2 divāsvapno vraṇe kaṇḍūrāgarukśophapūyakṛt //
AHS, Sū., 30, 35.1 tāmratātodakaṇḍvādyair durdagdhaṃ taṃ punar dahet /
AHS, Śār., 1, 58.3 kaṇḍūṃ vidāhaṃ kurvanti garbhiṇyāḥ kikkisāni ca //
AHS, Nidānasthāna, 2, 79.2 svedaḥ kṣavaḥ prakṛtiyogi mano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
AHS, Nidānasthāna, 3, 18.2 teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ //
AHS, Nidānasthāna, 5, 44.1 tamaḥpraveśo hṛllāsaḥ śoṣaḥ kaṇḍūḥ kaphasrutiḥ /
AHS, Nidānasthāna, 7, 38.2 picchilāḥ stimitāḥ ślakṣṇāḥ kaṇḍvāḍhyāḥ sparśanapriyāḥ //
AHS, Nidānasthāna, 9, 20.2 mūtrasaṅgaṃ rujaṃ kaṇḍūṃ kadācicca svadhāmataḥ //
AHS, Nidānasthāna, 11, 8.1 kṣiprotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt /
AHS, Nidānasthāna, 13, 49.1 kaphāt kaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk /
AHS, Nidānasthāna, 14, 11.2 dāhaḥ kaṇḍūs tvaci svāpas todaḥ koṭhonnatiḥ śramaḥ //
AHS, Nidānasthāna, 14, 17.1 anyonyasaktam utsannaṃ bahukaṇḍūsrutikrimi /
AHS, Nidānasthāna, 14, 18.1 sakaṇḍūpiṭikā śyāvā lasīkāḍhyā vicarcikā /
AHS, Nidānasthāna, 14, 22.2 prāyeṇa cordhvakāye syād gaṇḍaiḥ kaṇḍūyutaiścitam //
AHS, Nidānasthāna, 14, 23.2 tīvrārtyo mandakaṇḍvaśca sarāgapiṭikācitāḥ //
AHS, Nidānasthāna, 14, 26.1 raktāntam antarā pāṇḍu kaṇḍūdāharujānvitam /
AHS, Nidānasthāna, 14, 28.1 visphoṭaṃ piṭikāḥ pāmā kaṇḍūkledarujādhikāḥ /
AHS, Nidānasthāna, 14, 29.1 sasphoṭam asparśasahaṃ kaṇḍūṣātodadāhavat /
AHS, Nidānasthāna, 14, 45.1 dvidhā te koṭhapiṭikākaṇḍūgaṇḍān prakurvate /
AHS, Nidānasthāna, 14, 56.2 romaharṣāgnisadanagudakaṇḍūr vinirgamāt //
AHS, Nidānasthāna, 16, 6.2 kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ //
AHS, Nidānasthāna, 16, 9.2 kaṇḍvādisaṃyutottāne tvak tāmrā śyāvalohitā //
AHS, Nidānasthāna, 16, 14.2 snigdharūkṣaiḥ śamaṃ naiti kaṇḍūkledasamanvitaḥ //
AHS, Nidānasthāna, 16, 16.2 kaṇḍūr mandā ca rug dvandvasarvaliṅgaṃ ca saṃkare //
AHS, Cikitsitasthāna, 8, 15.1 sastambhakaṇḍūrukśophān abhyajya gudakīlakān /
AHS, Cikitsitasthāna, 8, 48.1 gudaśvayathukaṇḍvartināśanaṃ balavardhanam /
AHS, Cikitsitasthāna, 19, 5.2 kaṇḍūpāṇḍvāmayān gaṇḍān duṣṭanāḍīvraṇāpacīḥ //
AHS, Cikitsitasthāna, 19, 52.2 vardhmabhagandarapiṭikākaṇḍūkoṭhāpacīr hanti //
AHS, Cikitsitasthāna, 19, 66.2 tathāsya kaṇḍūḥ piṭikāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti //
AHS, Cikitsitasthāna, 19, 68.2 dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā ceti tathā na santi //
AHS, Cikitsitasthāna, 22, 2.2 śṛṅgatumbaiścimicimākaṇḍūrugdūyanānvitam //
AHS, Cikitsitasthāna, 22, 39.2 vidāhaśopharukkaṇḍūvivṛddhiḥ stambhanād bhavet //
AHS, Kalpasiddhisthāna, 2, 61.1 viśeṣād grahaṇīpāṇḍukaṇḍūkoṭhārśasāṃ hitāḥ /
AHS, Kalpasiddhisthāna, 3, 7.1 piṇḍikodveṣṭanaṃ kaṇḍūm ūrvoḥ sādaṃ vivarṇatām /
AHS, Kalpasiddhisthāna, 5, 3.2 kaṇḍūr gaṇḍāni vaivarṇyam aratir vahnimārdavam //
AHS, Kalpasiddhisthāna, 5, 44.2 tataḥ kuryāt saruṅmohakaṇḍūśophān kriyātra ca //
AHS, Utt., 2, 65.1 tṛḍāsyakaṇḍvakṣirujā grīvādurdharatā vamiḥ /
AHS, Utt., 2, 75.1 rāgakaṇḍūtkaṭe kuryād raktasrāvaṃ jalaukasā /
AHS, Utt., 6, 29.2 pāṇḍukaṇḍūviṣe śoṣe mohe mehe gare jvare //
AHS, Utt., 8, 8.2 karoti kaṇḍūṃ dāhaṃ ca pittaṃ pakṣmāntam āsthitam //
AHS, Utt., 8, 10.1 śophopadeharukkaṇḍūpicchilāśrusamanvitāḥ /
AHS, Utt., 8, 14.1 madhye vā vartmano 'nte vā kaṇḍūṣārugvatī sthirā /
AHS, Utt., 8, 17.2 śliṣṭākhyaṃ vartmanī śliṣṭe kaṇḍūśvayathurāgiṇī //
AHS, Utt., 9, 9.2 samaṃ nakhanibhaṃ śophakaṇḍūgharṣādyapīḍitam //
AHS, Utt., 10, 8.2 apāṅge vā kanīne vā kaṇḍūṣāpakṣmapoṭavān //
AHS, Utt., 11, 9.2 piṣṭaiḥ prasannayā vartiḥ śophakaṇḍūghnam añjanam //
AHS, Utt., 12, 29.1 sakledakaṇḍūkaluṣā vidagdhāmlena sā smṛtā /
AHS, Utt., 13, 24.2 timirārmaraktarājīkaṇḍūkācādiśamam icchan //
AHS, Utt., 13, 35.2 taimiryārmasrāvapaicchilyapaillaṃ kaṇḍūṃ jāḍyaṃ raktarājīṃ ca hanti //
AHS, Utt., 13, 44.2 ṣaṇmākṣika iti yogastimirārmakledakācakaṇḍūhantā //
AHS, Utt., 15, 10.2 jāḍyaṃ śopho mahān kaṇḍūr nidrānnānabhinandanam //
AHS, Utt., 16, 42.2 tāḥ stanyaghṛṣṭā gharṣāśruśophakaṇḍūvināśanāḥ //
AHS, Utt., 16, 50.1 tat sekenopadehāśrukaṇḍūśophāṃśca nāśayet /
AHS, Utt., 16, 53.1 añjanaṃ madhunā piṣṭaṃ kledakaṇḍūghnam uttamam /
AHS, Utt., 17, 6.1 kaṇḍūḥ śvayathuruṣṇecchā pākācchvetaghanasrutiḥ /
AHS, Utt., 17, 12.1 kaṇḍūśophau kaphācchrotre sthirau tatsaṃjñayā smṛtau /
AHS, Utt., 17, 23.2 durviddhe vardhite karṇe sakaṇḍūdāhapākaruk //
AHS, Utt., 17, 24.2 kaphāsṛkkṛmijāḥ sūkṣmāḥ sakaṇḍūkledavedanāḥ //
AHS, Utt., 18, 29.2 kaṇḍūṃ kledaṃ ca bādhiryapūtikarṇatvarukkṛmīn //
AHS, Utt., 18, 34.1 kramo 'yaṃ malapūrṇe 'pi karṇe kaṇḍvāṃ kaphāpaham /
AHS, Utt., 19, 7.1 mādhuryaṃ vadane kaṇḍūḥ snigdhaśuklakaphasrutiḥ /
AHS, Utt., 19, 9.1 kaṇḍūḥ śrotrākṣināsāsu pittoktaṃ cātra lakṣaṇam /
AHS, Utt., 21, 9.1 tailābhaśvayathukledau sakaṇḍvau medasā mṛdū /
AHS, Utt., 22, 98.2 cūrṇaḥ sakṣaudro dantamāṃsārtikaṇḍūpākasrāvāṇāṃ nāśano gharṣaṇena //
AHS, Utt., 23, 14.2 kapāle tāluśirasoḥ kaṇḍūḥ śoṣaḥ pramīlakaḥ //
AHS, Utt., 23, 23.2 kaṇḍūkeśacyutisvāparaukṣyakṛt sphuṭanaṃ tvacaḥ //
AHS, Utt., 24, 23.2 rūṃṣikālepanaṃ kaṇḍūkledadāhārtināśanam //
AHS, Utt., 25, 4.2 saṃrambhadāhaśvayathukaṇḍvādibhirupadrutaḥ //
AHS, Utt., 25, 49.2 utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān //
AHS, Utt., 28, 16.1 arśomūle tataḥ śophaḥ kaṇḍūdāhādimān bhavet /
AHS, Utt., 28, 21.1 teṣu rugdāhakaṇḍvādīn vidyād vraṇaniṣedhataḥ /
AHS, Utt., 31, 20.2 rugdāhakaṇḍūkledāḍhyair valmīko 'sau samastajaḥ //
AHS, Utt., 31, 25.1 duṣṭakardamasaṃsparśāt kaṇḍūkledānvitāntarāḥ /
AHS, Utt., 31, 31.2 alpakaṇḍūr avikledā sā prasuptiḥ prasuptitaḥ //
AHS, Utt., 33, 18.2 nivṛttasaṃjñaṃ sakaphaṃ kaṇḍūkāṭhinyavat tu tat //
AHS, Utt., 33, 49.2 saṃjātajantuḥ kaṇḍūlā kaṇḍvā cātiratipriyā //
AHS, Utt., 36, 18.1 tudyate saviṣo daṃśaḥ kaṇḍūśopharujānvitaḥ /
AHS, Utt., 37, 5.2 sarveṣāṃ karṇikā śopho jvaraḥ kaṇḍūrarocakaḥ //
AHS, Utt., 37, 50.1 nidrāṃ śītajvaraṃ kāsaṃ kaṇḍūṃ ca kurute bhṛśam /
AHS, Utt., 37, 61.2 avyaktavarṇaḥ pracalaḥ kiṃcitkaṇḍūrujānvitaḥ //
AHS, Utt., 38, 12.2 kaṇḍūnistodavaivarṇyasuptikledajvarabhramāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 20.1 lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham /
Bodhicaryāvatāra
BoCA, 6, 15.2 mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi //
Kumārasaṃbhava
KumSaṃ, 1, 9.1 kapolakaṇḍūḥ karibhir vinetuṃ vighaṭṭitānāṃ saraladrumāṇām /
Liṅgapurāṇa
LiPur, 1, 97, 26.2 gharṣito bāhudaṇḍena kaṇḍūnodārtham āpatat //
Suśrutasaṃhitā
Su, Sū., 13, 11.3 tābhir daṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti /
Su, Sū., 14, 29.1 tadduṣṭaṃ śoṇitam anirhriyamāṇaṃ kaṇḍūśopharāgadāhapākavedanā janayet //
Su, Sū., 15, 15.1 purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ vastitodam ādhmānaṃ ca svedastvaco daurgandhyaṃ kaṇḍūṃ ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 18, 7.2 yathāsvaṃ doṣaśamanaṃ dāhakaṇḍūrujāpaham //
Su, Sū., 18, 8.2 dāhapraśamanaṃ śreṣṭhaṃ todakaṇḍūvināśanam //
Su, Sū., 19, 10.1 divāsvapnād vraṇe kaṇḍūrgātrāṇāṃ gauravaṃ tathā /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 38, 7.2 mehakuṣṭhajvaravamīkaṇḍūghno vraṇaśodhanaḥ //
Su, Sū., 38, 25.2 varṇaprasādanaḥ kaṇḍūpiḍakākoṭhanāśanaḥ //
Su, Sū., 38, 34.2 jvaropaśamano vraṇyaśchardikaṇḍūviṣāpahaḥ //
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 42, 10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati /
Su, Sū., 45, 117.1 kṛmighnaṃ sārṣapaṃ tailaṃ kaṇḍūkuṣṭhāpahaṃ laghu /
Su, Sū., 46, 280.2 vaktrakaṇḍūmalakledadaurgandhyādiviśodhanam //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 4, 4.0 teṣāṃ tu pūrvarūpāṇi kaṭīkapālavedanā kaṇḍūrdāhaḥ śophaśca gudasya bhavati //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 4, 12.1 yānayānānmalotsargāt kaṇḍūrugdāhaśophavān /
Su, Nid., 5, 4.1 tasya pūrvarūpāṇi tvakpāruṣyamakasmādromaharṣaḥ kaṇḍūḥ svedabāhulyam asvedanaṃ vāṅgapradeśānāṃ svāpaḥ kṣatavisarpaṇamasṛjaḥ kṛṣṇatā ceti //
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 5, 10.2 syuryena kaṇḍūvyathanauṣacoṣāstaleṣu taccarmadalaṃ vadanti //
Su, Nid., 5, 12.2 kaṇḍvanvitaṃ śvetamapāyi sidhma vidyāttanu prāyaśa ūrdhvakāye //
Su, Nid., 5, 13.1 rājyo 'tikaṇḍvartirujaḥ sarūkṣā bhavanti gātreṣu vicarcikāyām /
Su, Nid., 5, 14.2 sāsrāvakaṇḍūparidāhakābhiḥ pāmāṇukābhiḥ piḍakābhir ūhyā //
Su, Nid., 5, 15.2 kaṇḍvanvitā yā piḍakā śarīre saṃsrāvahīnā rakasocyate sā //
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Nid., 5, 22.1 sparśahāniḥ svedanatvamīṣatkaṇḍūśca jāyate /
Su, Nid., 5, 23.2 kaṇḍūrvipūyakaścaiva kuṣṭhe śoṇitasaṃśrite //
Su, Nid., 11, 12.1 kaṇḍūyutāste 'lparujaḥ prabhinnāḥ sravanti naśyanti bhavanti cānye /
Su, Nid., 13, 33.1 klinnāṅgulyantarau pādau kaṇḍūdāharuganvitau /
Su, Nid., 13, 60.2 yadā praklidyate svedāt kaṇḍūṃ saṃjanayettadā //
Su, Nid., 16, 12.2 grathitau ca samākhyātāvoṣṭhau kaṇḍūsamanvitaḥ //
Su, Nid., 16, 39.2 prasekakaṇḍūparidāhayuktā prakathyate 'sāvupajihviketi //
Su, Nid., 16, 55.1 vṛttonnato yaḥ śvayathuḥ sadāhaḥ kaṇḍvanvito 'pākyamṛdurguruśca /
Su, Nid., 16, 66.1 kaṇḍūyutair alparujaiḥ savarṇair yasyācitaṃ cāpi sa vai kaphena /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 88.1 utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān /
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 5, 44.2 kṛmikaṇḍvaruciśvitrāṇyarbudaṃ granthim eva ca //
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 18.2 dāhakaṇḍūmalaghnaṃ ca dṛṣṭikledarujāpaham //
Su, Cik., 24, 54.2 udgharṣaṇaṃ tu vijñeyaṃ kaṇḍūkoṣṭhānilāpaham //
Su, Cik., 24, 55.2 kaṇḍūkoṭhānilastambhamalarogāpahaśca saḥ //
Su, Cik., 24, 56.2 udgharṣaṇaṃ tviṣṭikayā kaṇḍūkoṭhavināśanam //
Su, Cik., 24, 57.1 nidrādāhaśramaharaṃ svedakaṇḍūtṛṣāpaham /
Su, Cik., 25, 9.1 vardhamāne yadā karṇe kaṇḍūdāharuganvitaḥ /
Su, Cik., 25, 10.2 srāviṇīḥ piḍakāḥ pālyāṃ kaṇḍūdāharuganvitāḥ //
Su, Cik., 33, 8.2 kaphaprasekaṃ hṛdayāviśuddhiṃ kaṇḍūṃ ca duścharditaliṅgamāhuḥ /
Su, Cik., 33, 24.2 hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṅgāśca na sadvirikte /
Su, Cik., 34, 10.2 durvāntasya tu samutkliṣṭā doṣā vyāpya śarīraṃ kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurvanti tatastān aśeṣān mahauṣadhenāpaharet /
Su, Cik., 34, 10.3 asnigdhasvinnasya durviriktasyādhonābheḥ stabdhapūrṇodaratā śūlaṃ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo vā bhavati tamāsthāpya punaḥ saṃsnehya virecayettīkṣṇena /
Su, Cik., 37, 35.2 sthūlatālasyakaṇḍvādīn jayetkaphakṛtān gadān //
Su, Cik., 40, 39.1 kaṇḍūpadehau gurutā srotasāṃ kaphasaṃsravaḥ /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 8, 24.1 piḍakākoṭhakaṇḍūnāṃ janma doṣavibhāgataḥ /
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Ka., 8, 36.1 maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ //
Su, Ka., 8, 39.2 syuḥ kaṇḍūdāhakoṭhāruḥpiḍakātodavedanāḥ //
Su, Ka., 8, 86.2 śophaśca kaṇḍūśca pulālikā ca dhūmāyanaṃ caiva nakhāgradaṃśe //
Su, Ka., 8, 96.1 tābhir daṣṭe śiroduḥkhaṃ kaṇḍūrdaṃśe ca vedanā /
Su, Ka., 8, 118.2 coṣakaṇḍūromaharṣā dāhavisphoṭasaṃyutaḥ //
Su, Utt., 1, 21.2 tatrāvilaṃ sasaṃrambham aśrukaṇḍūpadehavat //
Su, Utt., 2, 4.2 granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ //
Su, Utt., 2, 9.1 krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ /
Su, Utt., 3, 20.2 dāhakaṇḍūparikledi śyāvavartmeti tanmatam //
Su, Utt., 3, 21.2 kaṇḍūnistodabhūyiṣṭhaṃ klinnavartma taducyate //
Su, Utt., 3, 26.2 dāhakaṇḍūrujopetāste 'rśaḥ śoṇitasaṃbhavāḥ //
Su, Utt., 3, 27.2 sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇastu saḥ //
Su, Utt., 6, 8.1 uṣṇābhinandā gurutākṣiśophaḥ kaṇḍūpadehau sitatātiśaityam /
Su, Utt., 6, 16.1 śophavan nātisaṃrabdhaṃ srāvakaṇḍūsamanvitam /
Su, Utt., 6, 21.1 kaṇḍūpadehāśruyutaḥ pakvodumbarasannibhaḥ /
Su, Utt., 11, 17.1 samātuluṅgadrava eṣa yogaḥ kaṇḍūṃ nihanyāt sakṛdañjanena /
Su, Utt., 11, 18.1 surāprapiṣṭaṃ tvidamañjanaṃ hi kaṇḍvāṃ ca śophe ca hitaṃ vadanti /
Su, Utt., 12, 52.1 cūrṇāñjanaṃ jāḍyamathāpi kaṇḍūmaklinnavartmānyupahanti śīghram /
Su, Utt., 13, 9.2 asṛgāsrāvarahitaṃ kaṇḍūśophavivarjitam //
Su, Utt., 13, 11.2 vartma śyāvaṃ guru stabdhaṃ kaṇḍūharṣopadehavat //
Su, Utt., 18, 14.1 gurvāvilam atisnigdham aśrukaṇḍūpadehavat /
Su, Utt., 18, 41.2 kaṇḍūpadehadūṣīkāraktarājivināśanaḥ //
Su, Utt., 18, 102.2 kaṇḍūtimiraśuklārmaraktarājyupaśāntaye //
Su, Utt., 20, 3.2 karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcastathaiva ca //
Su, Utt., 20, 11.1 kaphena kaṇḍūḥ pracitena karṇayor bhṛśaṃ bhavet srotasi karṇasaṃjñite /
Su, Utt., 21, 56.2 vidhiśca kaphahṛtsarvaḥ karṇakaṇḍūmapohati //
Su, Utt., 38, 17.1 śleṣmalā picchilā yoniḥ kaṇḍūyuktātiśītalā /
Su, Utt., 52, 7.1 bhaviṣyatastasya tu kaṇṭhakaṇḍūrbhojyoparodho galatālulepaḥ /
Su, Utt., 54, 11.1 raktā gaṇḍūpadā dīrghā gudakaṇḍūnipātinaḥ /
Su, Utt., 57, 5.1 kaṇḍūgurutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 69.2 kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭavraṇaviśodhanaḥ //
AṣṭNigh, 1, 180.2 varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 18.2 aṃśena romabhiḥ kaṇḍūṃ yair asau pratipadyate //
Bhāratamañjarī
BhāMañj, 13, 764.2 kaṇḍūrnivāryate kīṭakaṇṭakādirvikṛṣyate //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 7.2 raktavātapraśamanī kaṇḍūvisarpanāśinī //
DhanvNigh, 1, 13.2 kuṣṭhakaṇḍūvamīmehaviṣamajvaranāśinī //
DhanvNigh, 1, 27.2 raktadoṣaharaścaiva kaṇḍūkuṣṭhavināśanaḥ //
DhanvNigh, 1, 29.2 kuṣṭhakaṇḍūvraṇān hanti lepāhārādiśīlitaḥ //
DhanvNigh, 1, 43.2 medhyaṃ vātāndhyavīsarpakaṇḍūkuṣṭhaviṣāpaham //
DhanvNigh, 1, 55.2 kaṇḍūkuṣṭhavraṇān hanti dehavarṇavidhāyinī //
DhanvNigh, 1, 59.2 karṇanetramukhodbhūtāṃ rujaṃ kaṇḍūṃ ca nāśayet //
DhanvNigh, 1, 98.1 kaṇḍūkuṣṭhakṛmighnaṃ ca kaphavātaharaṃ tathā /
DhanvNigh, 1, 160.2 kuṣṭhakaṇḍūjvarahare mehadurgandhināśane //
DhanvNigh, Candanādivarga, 18.1 tūṇī tridoṣahṛdvṛṣyaḥ kaṇḍūkuṣṭhavraṇāpahaḥ /
DhanvNigh, Candanādivarga, 50.1 reṇukā śiśirātyantā tṛṣṇāṃ kaṇḍūṃca nāśayet /
DhanvNigh, Candanādivarga, 58.2 kaṇḍūkuṣṭhavraṇaghnaśca varṇyaḥ saugandhyadaḥ paraḥ //
DhanvNigh, Candanādivarga, 64.2 tridoṣaśamano hṛdyaḥ kaṇḍūkuṣṭhāpahaḥ smṛtaḥ //
DhanvNigh, Candanādivarga, 71.2 kuṣṭhakaṇḍūvraṇān hanti kṣaṇād doṣān prayogataḥ //
DhanvNigh, Candanādivarga, 73.2 raktadoṣaharaṃ caiva kaṇḍūnirmūlanaṃ smṛtam //
DhanvNigh, Candanādivarga, 76.2 viṣavidhvaṃsano 'tyugrakaṇḍūkuṣṭhavraṇāntakṛt //
DhanvNigh, Candanādivarga, 102.2 kaṇḍūvisarpaśvitrāṇāṃ nāśanī vraṇaropanī //
DhanvNigh, Candanādivarga, 110.2 hanti vīsarpakaṇḍvādīn vraṇaropaṇamuttamam //
DhanvNigh, Candanādivarga, 142.1 sā ca visphoṭakaṇḍvartivraṇadoṣanibarhaṇī /
Garuḍapurāṇa
GarPur, 1, 147, 86.2 svedaḥ kṣuvaḥ prakṛtiyogimano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
GarPur, 1, 149, 2.2 teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ //
GarPur, 1, 154, 6.2 tamaḥpraveśo hṛllāsaḥ śothaḥ kaṇḍūḥ kaphasrutiḥ //
GarPur, 1, 156, 39.1 picchilāḥ stimitāḥ ślakṣṇāḥ kaṇḍvāḍhyāḥ sparśanapriyāḥ /
GarPur, 1, 158, 21.1 mūtrasaṅgaṃ rujaṃ kaṇḍūṃ kadācicca suvāmataḥ /
GarPur, 1, 160, 8.2 kṣiptotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt //
GarPur, 1, 163, 6.2 kaphātkaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk //
GarPur, 1, 164, 11.2 dāhaḥ kaṇḍūstvaci svāpastodaḥ koconnatistamaḥ //
GarPur, 1, 164, 18.1 sakaṇḍūpiṭikā śyāvā sakledā ca vicarcikā /
GarPur, 1, 164, 22.1 prāyeṇa cordhvakārśyaṃ ca kuṇḍaiḥ kaṇḍūparaiścitam /
GarPur, 1, 164, 23.1 tīvrārtiṃ gāḍhakaṇḍūṃ ca sarāgapiḍikācitam /
GarPur, 1, 164, 25.2 raktāktamaṇḍalaṃ pāṇḍu kaṇḍūdāharujānvitam //
GarPur, 1, 164, 27.1 visphoṭapiṭikā pāmā kaṇḍūkledarujānvitāḥ /
GarPur, 1, 164, 28.1 sasphoṭasaṃsparśasahaṃ kaṇḍūraktātidāhavat /
GarPur, 1, 165, 3.2 dvidhā te koṣṭhapiḍikāḥ kaṇḍūgaṇḍānprakurvate //
GarPur, 1, 165, 14.2 romaharṣāgnisadanaṃ gudakaṇḍūṃ vimārgagāḥ //
GarPur, 1, 166, 9.2 kaṇḍūparodhagharmādivyādhīnūrdhvaṃ ca nābhitaḥ //
GarPur, 1, 167, 7.1 kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ /
GarPur, 1, 167, 16.2 kaṇḍūrmandā ca rugdvandvaṃ sarvaliṅgaṃ ca saṃkarāt //
GarPur, 1, 167, 29.1 kaṇḍūrūkṣātināśena tadvidhopaśamena ca /
GarPur, 1, 168, 12.2 kaṇḍūnidrābhiyogaśca lakṣaṇaṃ kaphasambhavam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 23.2 gulmādhmānavraṇacchardihikkākaṇḍūhṛdāmayān //
MPālNigh, Abhayādivarga, 98.3 nihanti dadrusidhmārśaḥkaṇḍūśūlodarāpacīḥ //
MPālNigh, Abhayādivarga, 192.2 ādhmānajvaraśoṣāmahikkākaṇḍūkaphānilān //
MPālNigh, Abhayādivarga, 221.3 dāhakaṇḍūviṣaśvāsakṛmigulmodaravraṇān //
MPālNigh, Abhayādivarga, 223.2 tridoṣatṛṣṇāhṛdrogakaṇḍūkuṣṭhajvarāpahā //
MPālNigh, Abhayādivarga, 234.1 hantyuṣṇaṃ tatphalaṃ kuṣṭhadadrukaṇḍūviṣānilān /
MPālNigh, Abhayādivarga, 292.2 netrāmayaharā hanti kaṇḍūgrahavraṇān /
MPālNigh, Abhayādivarga, 303.1 saireyaḥ kuṣṭhavātāsrakaphakaṇḍūviṣāpahaḥ /
MPālNigh, Abhayādivarga, 319.1 arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūgrahavraṇān /
MPālNigh, 4, 27.3 kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān //
MPālNigh, 4, 31.1 tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham /
MPālNigh, 4, 36.1 sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /
Narmamālā
KṣNarm, 3, 44.2 karoti carmaliṅgena raṇḍā kaṇḍūvikhaṇḍanam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 4.0 svaguṇotkarṣāt padmālaktakaguñjāphalavarṇam sarvadhātupoṣaṇamiti todadāhakaṇḍvādīni bhūtadvayenārambha apyuṣmasambhavāt sarvadhātupoṣaṇamiti padmālaktakaguñjāphalavarṇam todadāhakaṇḍvādīni padmālaktakaguñjāphalavarṇam hṛdayamucyate //
Rasamañjarī
RMañj, 3, 78.2 lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham //
Rasaprakāśasudhākara
RPSudh, 3, 48.1 vākucībījakalkena kaṇḍūpāme vināśayet /
RPSudh, 6, 21.2 satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /
RPSudh, 6, 47.1 snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati /
Rasaratnasamuccaya
RRS, 3, 17.1 gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /
Rasendracūḍāmaṇi
RCūM, 11, 5.1 gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /
RCūM, 11, 30.2 durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam //
Rasendrasārasaṃgraha
RSS, 1, 125.1 gaṃdhaścātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadarpadalano dīptānalaḥ pācanaḥ /
RSS, 1, 201.2 lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkrimiviṣāpaham //
Rājanighaṇṭu
RājNigh, Pipp., 167.2 kuṣṭhakaṇḍūvraṇān hanti praśastā ca virecane //
RājNigh, Pipp., 199.2 mehakaṇḍūvraṇān hanti dehavarṇavidhāyinī //
RājNigh, Pipp., 202.2 kaṇḍūvisarpatvagdoṣaviṣakarṇākṣidoṣahā //
RājNigh, Pipp., 228.2 kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā //
RājNigh, Śat., 90.2 arśaḥkaṇḍūdarāmaghno raktahṛd grāhi vāntikṛt //
RājNigh, Śat., 92.2 vraṇakaṇḍūviṣaghnaś ca saṃgrāhī vāntikṛt paraḥ //
RājNigh, Śat., 180.2 tvagdoṣakaṇḍūvraṇakuṣṭhabhūtagrahograśītajvaranāśinī ca //
RājNigh, Śālm., 23.2 pācanaḥ kuṣṭhakāsāsraśophakaṇḍūvraṇāpahaḥ //
RājNigh, Prabh, 47.2 jvarakaṇḍūkuṣṭhamehakaphaviṣṭambhanāśanaḥ //
RājNigh, Prabh, 67.2 kaṇḍūvicarcikākuṣṭhatvagdoṣavraṇanāśanaḥ //
RājNigh, Prabh, 70.2 kaṇḍūvicarcikākuṣṭhasparśatvagdoṣanāśanaḥ //
RājNigh, Prabh, 80.2 pittāsradoṣakuṣṭhaghnaḥ kaṇḍūvisphoṭavātajit //
RājNigh, Prabh, 82.2 jvaravisphoṭakaṇḍūghnaḥ śirodoṣārtikṛntanaḥ //
RājNigh, Kar., 28.2 śophavraṇaharaḥ kaṇḍūkuṣṭhakrimivināśanaḥ //
RājNigh, Kar., 32.2 vātakuṣṭhavraṇān hanti śophakaṇḍūvisarpanut //
RājNigh, Kar., 38.1 tasya puṣpaṃ ca soṣṇaṃ ca kaṇḍūkuṣṭhārttināśanam /
RājNigh, Kar., 60.2 kuṣṭhakaṇḍūvraṇaharo guṇāḍhyo rājacampakaḥ //
RājNigh, Kar., 135.2 kaṇḍūkuṣṭhavraṇān hanti śophatvagdoṣanāśanī //
RājNigh, 12, 17.2 kaṇḍūvicarcikādadrukṛmihṛt kāntidaṃ param //
RājNigh, 12, 24.2 kuṣṭhakaṇḍūvraṇān hanti viśeṣād raktadoṣajit //
RājNigh, 12, 117.2 kuṣṭhakaṇḍūjvarahare mehadurgandhināśane //
RājNigh, 12, 120.2 kuṣṭhakaṇḍūvraṇaghnaś ca bhūtavidrāvaṇaḥ paraḥ //
RājNigh, 12, 123.2 kuṣṭhakaṇḍūvraṇaghnaś ca varṇyaḥ saugandhyadaḥ paraḥ //
RājNigh, Pānīyādivarga, 36.2 kaṇḍūpittāsradaṃ prāyaḥ sātmye pathyakaraṃ param //
RājNigh, Kṣīrādivarga, 111.2 tridoṣakṛtpuṣṭibalakṣayaṃ ca karoti kaṇḍūṃ ca karoti dṛṣṭeḥ //
RājNigh, Kṣīrādivarga, 113.2 vātakaphapittaśamanaṃ kaṇḍūkuṣṭhādihāri cakṣuṣyam //
RājNigh, Śālyādivarga, 122.2 pittadāhaprado gulmakaṇḍūkuṣṭhavraṇāpahaḥ //
RājNigh, Rogādivarga, 6.2 kaṇḍūḥ kaṇḍūtikaṇḍūyākharjūkaṇḍūyanāni ca //
Ānandakanda
ĀK, 1, 15, 423.2 kaṇḍūpraśamanī jñeyā vijayā śilayā yutā //
ĀK, 2, 1, 267.2 mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham //
Bhāvaprakāśa
BhPr, 6, 2, 22.2 gulmādhmānatṛṣāchardihikkākaṇḍūhṛdāmayān //
BhPr, 6, 2, 179.2 kṛmikaṇḍūviṣānāhakaphapittāsrakuṣṭhanut //
BhPr, 6, 2, 201.2 pittahṛnmadhurā tiktā sarvakaṇḍūvināśinī //
BhPr, 6, 2, 214.1 hantyuṣṇaṃ tatphalaṃ kuṣṭhakaṇḍūdadruviṣānilān /
BhPr, 6, Karpūrādivarga, 4.2 kuṣṭhakaṇḍūvamiharas tathā tiktarasaśca saḥ //
BhPr, 6, Karpūrādivarga, 10.2 kaṇḍūkuṣṭhaharaṃ netryaṃ sugandhaṃ svedagandhanut //
BhPr, 6, Karpūrādivarga, 25.3 pramehapīnasaśleṣmakāsakaṇḍūsamīranut //
BhPr, 6, Karpūrādivarga, 47.2 rakṣoghnaḥ svedadaurgandhyayūkākaṇḍūvraṇapraṇut //
BhPr, 6, Karpūrādivarga, 62.1 rūkṣoṣṇā śleṣmapittāsrakaṇḍūśvāsatṛṣāpahā /
BhPr, 6, Karpūrādivarga, 65.1 pittalaṃ kaphavātaghnaṃ kaṇḍvāmārucināśanam /
BhPr, 6, Karpūrādivarga, 71.1 jvarakaṇḍūtṛṣāsvedacchardihṛllāsanāśanam /
BhPr, 6, Karpūrādivarga, 91.2 kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt //
BhPr, 6, Karpūrādivarga, 106.3 balāsavātakṛccaiva tṛṭkaṇḍūviṣadāhanut //
BhPr, 6, Karpūrādivarga, 108.2 kaphavātaviṣaśvāsakaṇḍūdaurgandhyanāśanam //
BhPr, 6, Karpūrādivarga, 113.1 tīkṣṇo hṛdyo himo hanti kuṣṭhakaṇḍūkaphānilān /
BhPr, 6, Karpūrādivarga, 121.2 hanti kaṇḍūvraṇaccharditṛṭkāsārucihṛdrujaḥ /
BhPr, 6, Karpūrādivarga, 124.2 kaphapittāsravīsarpakuṣṭhakaṇḍūviṣapraṇut //
BhPr, 6, Karpūrādivarga, 126.2 kuṣṭhakaṇḍūviṣasvedadāhāśrījvararaktahṛt //
BhPr, 6, Karpūrādivarga, 128.2 viṣavraṇaharā kaṇḍūkaphapittāsrakuṣṭhanut //
BhPr, 6, Karpūrādivarga, 130.2 kṛcchrāśmavātatṛṣṇāsrakuṣṭhakaṇḍūjvarāpahā //
BhPr, 6, Guḍūcyādivarga, 42.3 hanyātkaphamarutkaṇḍūkāsamedaḥkrimijvarān //
BhPr, 6, 8, 38.2 kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau //
BhPr, 6, 8, 60.2 arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet //
BhPr, 6, 8, 64.3 arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet //
BhPr, 6, 8, 68.2 viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam //
BhPr, 6, 8, 77.2 sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /
BhPr, 6, 8, 111.2 pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit /
BhPr, 6, 8, 130.3 kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //
BhPr, 6, 8, 152.2 vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut /
BhPr, 7, 3, 116.2 arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati //
BhPr, 7, 3, 119.2 viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam //
BhPr, 7, 3, 127.1 sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ /
BhPr, 7, 3, 201.2 hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti //
BhPr, 7, 3, 208.1 pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit /
BhPr, 7, 3, 227.2 kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //
BhPr, 7, 3, 234.3 viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 34.1 pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpakuṣṭhanut /
KaiNigh, 2, 48.1 kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān /
KaiNigh, 2, 55.1 viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam /
KaiNigh, 2, 68.2 bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit //
KaiNigh, 2, 80.1 kaphapittaviṣaśvitrakaṇḍūvraṇavisarpakān /
KaiNigh, 2, 89.2 nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān //
Sātvatatantra
SātT, 2, 25.2 bhūtvā tu kūrmavapur adbhutam uddadhāra mene ca parvatavivartanagātrakaṇḍūm //
Yogaratnākara
YRā, Dh., 28.1 aśuddhaṃ rajataṃ kuryātpāṇḍukaṇḍūgalagrahān /
YRā, Dh., 181.2 kaṇḍūkuṣṭhākhyarogāsravātapittakaphavraṇān //
YRā, Dh., 191.2 lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham /
YRā, Dh., 193.3 viṣāsrakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam //
YRā, Dh., 293.2 pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpajantujit //
YRā, Dh., 331.1 śilājatu rasāyanaṃ kaṭukatiktamuṣṇaṃ kṛmikṣayodarabhidaśmarīśvayathupāṇḍukaṇḍūharam /
YRā, Dh., 334.1 sindūramuktaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /
YRā, Dh., 375.1 arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūviṣāpaham /
YRā, Dh., 379.3 koṣṇā vṛṣyā kuṣṭhakaṇḍūśleṣmapittavraṇāpahā //
YRā, Dh., 380.3 laghūṣṇaṃ kṛmikaṇḍūghnaṃ bhakṣitaṃ viṣavanmatam //
YRā, Dh., 383.2 uṣṇaḥ saro vraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ //
YRā, Dh., 388.2 uṣṇo gururvraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ //