Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa

Aitareyabrāhmaṇa
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
Atharvaveda (Śaunaka)
AVŚ, 3, 8, 6.2 mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta //
AVŚ, 6, 94, 2.2 mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta //
Jaiminīyabrāhmaṇa
JB, 1, 95, 10.0 kṣatrāyaiva tad viśam anuvartmānaṃ kurvanti //
JB, 1, 95, 11.0 tasmāt kṣatrasya viḍ anuvartmā //
JB, 1, 144, 23.0 no hānyasyānuvartma geyam //
JB, 1, 144, 24.0 īśvaro hopajīvī bhavitor yo 'nyasyānuvartma gāyati //
JB, 1, 333, 5.0 no hānyasyānuvartma geyam //
JB, 1, 333, 6.0 īśvaro hopajīvī bhavitor yo 'nyasyānuvartma gāyati //
JB, 1, 338, 21.0 sa u eva yas tasya sarve devā anuvartmānaḥ //
JB, 1, 338, 22.0 sarve hāsya svā anuvartmāno bhavanti ya evaṃ vidvāñchyāvāśvaṃ gāyatīti //
Kauṣītakibrāhmaṇa
KauṣB, 12, 6, 6.0 ṛcaṃ sa sāmno 'nuvartmānaṃ karoti //
KauṣB, 12, 6, 9.0 ned ṛcaṃ sāmno 'nuvartmānaṃ karavāṇīti //
Kāṭhakasaṃhitā
KS, 11, 1, 22.0 tad etad anuvartma nāma haviḥ //
KS, 11, 1, 23.0 sajātān evāsmā anuvartmanaḥ karoti //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 1, 16.0 indraṃ daivīr viśo maruto 'nuvartmānaḥ //
MS, 2, 11, 1, 17.0 yathendraṃ daivīr viśo maruto 'nuvartmāno 'bhavann evam imaṃ yajamānaṃ daivīś ca viśo mānuṣīś cānuvartmāno bhavantu //
MS, 2, 11, 1, 17.0 yathendraṃ daivīr viśo maruto 'nuvartmāno 'bhavann evam imaṃ yajamānaṃ daivīś ca viśo mānuṣīś cānuvartmāno bhavantu //
Taittirīyasaṃhitā
TS, 2, 2, 5, 7.4 viśam evāsmā anuvartmānaṃ karoti //
TS, 2, 2, 11, 2.1 asmā anuvartmānaṃ karoti /
TS, 5, 4, 7, 79.0 viśam evāsmā anuvartmānaṃ karoti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 13, 2, 2, 4.0 sārasvatīm meṣīmadhastāddhanvoḥ strīreva tadanugāḥ kurute tasmātstriyaḥ puṃso'nuvartmāno bhāvukāḥ //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //