Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 5, 2, 7.0 tad devasya savitur vāryam mahad iti sāvitram //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 13, 9.0 ud u ṣya devaḥ savitā savāyeti sāvitraṃ śaśvattamaṃ tadapā vahnir asthād ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 17, 7.0 abhi tvā deva savitar iti sāvitraṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 19, 9.0 hiraṇyapāṇim ūtaya iti sāvitram ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 5.0 sāvitreṇāśvaparśum anaḍutparśum asidaṃ vādāya gārhapatyam abhimantrayate yajñasya ghoṣad asi iti //
BhārŚS, 1, 21, 1.1 sāvitreṇa kṛṣṇājinam ādāyotkare trir avadhūnoty ūrdhvagrīvaṃ bahirviśasanam avadhūtaṃ rakṣo 'vadhūtā arātaya iti //
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ vā sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
BhārŚS, 7, 3, 3.0 sāvitreṇābhrim ādāya parilikhati parilikhitaṃ rakṣaḥ parilikhitā arātaya iti //
BhārŚS, 7, 7, 10.0 srucaḥ sādayitvāgreṇa dhruvāṃ vedaṃ sādayitvā sāvitreṇābhrim ādāyāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi parilikhitaṃ rakṣaḥ parilikhitā arātaya iti //
BhārŚS, 7, 10, 7.0 sāvitreṇa raśanām ādāya paśoḥ pāśena dakṣiṇam ardhaśīrṣam abhidadhāty ṛtasya tvā devahaviḥ pāśenārama iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 8.1 taṃ sāvitreṇobhābhyāṃ hastābhyāṃ pratigṛhya /
Jaiminīyaśrautasūtra
JaimŚS, 26, 2.0 sāvitrāṇi sāvitre //
Kāṭhakagṛhyasūtra
KāṭhGS, 18, 1.0 yajñiyasya vṛkṣasya prāgāyatāṃ śākhāṃ sakṛdācchinnāṃ sūtratantunā pracchādya sāvitreṇa kanyāyai prayacchati //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 50, 2.0 yathācaritam annaṃ sādhayitvā sāvitreṇa devatāyai baliṃ haret //
Kāṭhakasaṃhitā
KS, 19, 4, 1.0 sāvitrābhyāṃ khanati prasūtyai //
Mānavagṛhyasūtra
MānGS, 1, 8, 9.0 sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitat ta ityantam //
MānGS, 1, 9, 8.1 sāvitreṇa viṣṭaraṃ pratigṛhya /
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
Taittirīyasaṃhitā
TS, 5, 1, 1, 1.1 sāvitrāṇi juhoti //
TS, 5, 1, 1, 19.1 aṣṭāv etāni sāvitrāṇi bhavanti //
TS, 5, 1, 1, 23.1 aṣṭau sāvitrāṇi bhavanty āhutir navamī //
Taittirīyāraṇyaka
TĀ, 5, 2, 1.1 sāvitraṃ juhoti prasūtyai /
Vārāhagṛhyasūtra
VārGS, 11, 6.0 sāvitreṇa viṣṭarau pratigṛhya rāṣṭrabhṛd asīty āsandyām udagagram āstṛṇāti //
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
VārŚS, 1, 2, 1, 12.1 asidaṃ dātraṃ paścād gārhapatyasya sāvitreṇādatte 'śvaparaśuṃ vā devasya tvetiprabhṛtinādada ity antena //
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 2, 1, 1, 3.1 taṃ ceṣyamāṇo 'māvāsyāyām upanīya havir juhūṃ prathamaṃ saṃmṛjyāṣṭagṛhītenājyena yuñjānaḥ prathamam iti sāvitrāṇy ūrdhvas tiṣṭhan juhoty ṛcā stomam iti dvitīyāṃ pūrṇāhutiṃ pūrṇām //
VārŚS, 2, 1, 1, 4.1 vaiṇavīm abhriṃ kalmāṣīṃ suṣirāṃ sāvitraprabhṛtibhir ādatte phalagraher vā vṛkṣasya //
VārŚS, 3, 2, 1, 5.1 sāvitrāṇi hoṣyanto gṛhapater agniṣv agnīn saṃnivapante brahmā hotādhvaryur udgātā tatpuruṣāś caitenānupūrveṇa //
Āpastambaśrautasūtra
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 21.1 tānyetānyaṣṭau sāvitrāṇi /
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 7.0 tad devasya savitur vāryaṃ mahad iti sāvitraṃ mahadvat //
Mahābhārata
MBh, 1, 125, 30.2 pañcatāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ //
MBh, 3, 82, 81.2 sāvitraṃ tu padaṃ tatra dṛśyate bharatarṣabha //
MBh, 12, 43, 14.2 ṛbhur vibhuḥ sarvasūkṣmas tvaṃ sāvitraṃ ca paṭhyase //
MBh, 13, 107, 27.1 śāntihomāṃśca kurvīta sāvitrāṇi ca kārayet /
Matsyapurāṇa
MPur, 83, 34.2 uttaraiḥ kurubhiryasmātsāvitreṇa vanena ca //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.2 gāyatropanayanād ūrdhvaṃ trirātram akṣāralavaṇāśī gāyatrīm adhītyā sāvitravratasamāpter atra vratacārī /
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
Viṣṇusmṛti
ViSmṛ, 65, 14.2 sāvitreṇaiva tat sarvaṃ devāya vinivedayet //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 42.1 sāvitraṃ prājāpatyaṃ ca brāhmaṃ cātha bṛhat tathā /
Garuḍapurāṇa
GarPur, 1, 83, 32.1 gāyatre caiva sāvitre tīrthe sārasvate tathā /
GarPur, 1, 83, 51.2 sāvitre paṭhyate sandhyā kṛtā syād dvādaśābdikī //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 98.0 devas tvā savitodvapatv iti sāvitrodvapati prasūtyai //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 30.1 ṛṣabhaṃ trisuparṇaṃ ca durgāṃ sāvitrameva ca /
SkPur (Rkh), Revākhaṇḍa, 21, 28.1 rudrāṣṭakaṃ ca sāvitraṃ somatīrthaṃ tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 19.1 sārasvataṃ cāṣṭarudraṃ sāvitraṃ somasaṃjñitam /