Occurrences

Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauṣītakagṛhyasūtra
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Vṛddhayamasmṛti
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Ānandakanda
Gokarṇapurāṇasāraḥ

Gopathabrāhmaṇa
GB, 1, 1, 34, 4.0 sa savitā sāvitryā brāhmaṇaṃ sṛṣṭvā tat sāvitrīṃ paryadadhāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
Jaiminigṛhyasūtra
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kāṭhakasaṃhitā
KS, 14, 6, 36.0 sāvitryā paruṣi paruṣi juhoti //
KS, 19, 7, 22.0 devas tvā savitodvapatv iti sāvitryodvapati prasūtyai //
KS, 19, 11, 30.0 viśvā rūpāṇīti sāvitryā pratimuñcate prasūtyai //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 13.0 hutvā hutvaudumbaryas tisras tisraḥ samidha ādadhyur ārdrāḥ sapalāśā ghṛtāktāḥ sāvitryā //
PārGS, 2, 10, 17.0 sa yāvantaṃ gaṇam icchet tāvatas tilān ākarṣaphalakena juhuyāt sāvitryā śukrajyotir ity anuvākena vā //
Taittirīyasaṃhitā
TS, 5, 1, 10, 38.1 sāvitriyā pratimuñcate //
TS, 6, 2, 9, 5.0 sāvitriyarcā hutvā havirdhāne pravartayati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 8, 2.0 tat savitur vareṇyam iti sāvitryāhavanīyaṃ somānaṃ svaraṇam iti ca //
Vasiṣṭhadharmasūtra
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
Āpastambadharmasūtra
ĀpDhS, 1, 27, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ tilabhakṣa upoṣya vā śvobhūte mahānadam udakam upaspṛśya sāvitryā samitsahasram ādadhyāj japed vā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 14.1 sāvitryā dvitīyam //
Mahābhārata
MBh, 3, 221, 20.2 sāvitryā saha sarvās tāḥ pārvatyā yānti pṛṣṭhataḥ //
MBh, 3, 277, 4.3 sarvam etad yathā prāptaṃ sāvitryā rājakanyayā //
MBh, 3, 277, 24.1 sāvitryā prītayā dattā sāvitryā hutayā hyapi /
MBh, 3, 277, 24.1 sāvitryā prītayā dattā sāvitryā hutayā hyapi /
MBh, 3, 278, 11.2 aho bata mahat pāpaṃ sāvitryā nṛpate kṛtam /
MBh, 3, 283, 10.1 śaibyā ca saha sāvitryā svāstīrṇena suvarcasā /
MBh, 3, 283, 14.2 bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrāt samuddhṛtam //
Manusmṛti
ManuS, 2, 148.2 utpādayati sāvitryā sā satyā sājarāmarā //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 23.2 sāvitryā va pibed ambū triḥ pibed vāpy āmantrakam //
Harṣacarita
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 97.1 viśrāntā ca nāticirādutthāya sāvitryā sārdham uccitārcanakusumā sasnau //
Harṣacarita, 1, 241.1 sadbhartṛślāghayā darśayitumiva hṛdayenādāya dadhīcaṃ pitāmahādeśātsamaṃ sāvitryā punarapi brahmalokamāruroha //
Kūrmapurāṇa
KūPur, 1, 19, 61.1 tuṣṭāva vaidikairmantraiḥ sāvitryā ca viśeṣataḥ /
KūPur, 1, 19, 64.2 nanāma śirasā rudraṃ sāvitryānena caiva hi //
KūPur, 1, 46, 53.2 sāvitryā saha viśvātmā vāsudevādibhiryutaḥ //
KūPur, 2, 18, 23.2 āpo hi ṣṭhā vyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ //
KūPur, 2, 18, 74.2 haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ //
KūPur, 2, 37, 46.2 caturvedairmūrtimadbhiḥ sāvitryā sahitaṃ prabhum //
Liṅgapurāṇa
LiPur, 2, 52, 4.1 senāstaṃbhanakādīni sāvitryā sarvamācaret /
LiPur, 2, 52, 14.2 kāntirmadhūkapuṣpeṇa sāvitryā hyayutatrayam //
Viṣṇusmṛti
ViSmṛ, 30, 46.2 utpādayati sāvitryā sā satyā sājarāmarā //
Garuḍapurāṇa
GarPur, 1, 50, 17.1 āpohiṣṭhāvyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ /
GarPur, 1, 50, 53.2 haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 266.2 sāvitryā trivṛtaṃ kuryānnavasūtraṃ tu tadbhavet //
Ānandakanda
ĀK, 1, 10, 123.1 sarasvatyā ca sāvitryā sevyate sarvalokagaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 11.1 gāyatryā caiva sāvitryā sahitaḥ svapadaṃ yayau /