Occurrences

Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa

Mahābhārata
MBh, 1, 70, 35.2 vihartum aham icchāmi sāhyaṃ kuruta putrakāḥ //
MBh, 1, 71, 11.1 bhajamānān bhajasvāsmān kuru naḥ sāhyam uttamam /
MBh, 1, 216, 20.2 babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi //
MBh, 1, 216, 30.2 kāmaṃ samprajvalādyaiva kalyau svaḥ sāhyakarmaṇi /
MBh, 3, 240, 10.2 sāhyārthaṃ ca hi te vīrāḥ sambhūtā bhuvi dānavāḥ //
MBh, 3, 262, 10.2 kiṃ te sāhyaṃ mayā kāryaṃ kariṣyāmyavaśo 'pi tat //
MBh, 3, 262, 13.2 bhāryāviyogād durbuddhir etat sāhyaṃ kuruṣva me //
MBh, 3, 263, 39.2 sugrīvam abhigacchasva sa te sāhyaṃ kariṣyati //
MBh, 5, 7, 9.2 vigrahe 'smin bhavān sāhyaṃ mama dātum ihārhati //
MBh, 5, 16, 29.2 rājā devānāṃ nahuṣo ghorarūpas tatra sāhyaṃ dīyatāṃ me bhavadbhiḥ //
MBh, 5, 16, 32.1 tataḥ śakraṃ jvalano 'pyāha bhāgaṃ prayaccha mahyaṃ tava sāhyaṃ kariṣye /
MBh, 5, 48, 12.2 athaitāvabravīcchakraḥ sāhyaṃ naḥ kriyatām iti //
MBh, 5, 89, 14.1 ubhayoścādadaḥ sāhyam ubhayośca hite rataḥ /
MBh, 5, 155, 21.2 kariṣyāmi raṇe sāhyam asahyaṃ tava śatrubhiḥ //
MBh, 6, 41, 39.2 rājan kim atra sāhyaṃ te karomi kurunandana /
MBh, 6, 41, 80.2 brūhi kim atra sāhyaṃ te karomi nṛpasattama /
MBh, 6, 41, 89.2 yo 'smān vṛṇoti tad ahaṃ varaye sāhyakāraṇāt //
MBh, 6, 86, 14.3 yuddhakāle tvayāsmākaṃ sāhyaṃ deyam iti prabho //
MBh, 7, 12, 11.1 yadi tasya raṇe sāhyaṃ kurute vajrabhṛt svayam /
MBh, 7, 69, 62.1 avaśyaṃ tu mayā kāryaṃ sāhyaṃ sarvadivaukasām /
MBh, 7, 158, 27.2 bālenāpi satā tena kṛtaṃ sāhyaṃ janārdana //
MBh, 9, 30, 5.1 yadyasya samare sāhyaṃ kurute vajrabhṛt svayam /
MBh, 9, 62, 17.2 yathā sāhyaṃ purā dattaṃ hatāśca vibudhadviṣaḥ //
MBh, 9, 62, 18.1 sāhyaṃ tathā mahābāho dattam asmākam acyuta /
MBh, 12, 34, 16.2 saṃśritā dānavānāṃ vai sāhyārthe darpamohitāḥ //
MBh, 12, 331, 10.2 trailokyanātho viṣṇuḥ sa yasyāsīt sāhyakṛt sakhā //
Rāmāyaṇa
Rām, Bā, 48, 4.2 surasāhyakaraṃ sarve saphalaṃ kartum arhatha //
Rām, Bā, 58, 3.2 yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ //
Rām, Ay, 9, 9.2 agacchat tvām upādāya devarājasya sāhyakṛt //
Rām, Ki, 57, 12.2 vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam //
Rām, Su, 1, 84.1 tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ /
Rām, Su, 1, 126.1 sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ /
Rām, Su, 1, 140.2 kartum arhasi rāmasya sāhyaṃ viṣayavāsini //
Rām, Su, 56, 17.1 rāmasya ca mayā sāhye vartitavyam ariṃdama /
Rām, Su, 56, 25.1 kartum arhasi rāmasya sāhyaṃ viṣayavāsini //
Rām, Yu, 13, 6.1 rākṣasānāṃ vadhe sāhyaṃ laṅkāyāśca pradharṣaṇe /
Rām, Yu, 18, 13.1 etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā /
Rām, Yu, 18, 21.2 purā devāsure yuddhe sāhyārthaṃ tridivaukasām //
Rām, Yu, 40, 46.2 garutmān iha samprāpto yuvayoḥ sāhyakāraṇāt //
Rām, Yu, 48, 16.1 īdṛśe vyasane prāpte yo na sāhyāya kalpate /
Rām, Utt, 75, 17.2 vṛtraghātena mahatā eṣāṃ sāhyaṃ kuruṣva ha //
Rām, Utt, 75, 18.1 tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām /
Rām, Utt, 94, 10.2 samutpanneṣu kṛtyeṣu lokasāhyāya kalpase //
Viṣṇupurāṇa
ViPur, 5, 12, 18.1 bhārāvataraṇe sāhyaṃ sa te vīraḥ kariṣyati /