Occurrences

Arthaśāstra
Manusmṛti
Kāmasūtra
Kātyāyanasmṛti
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti

Arthaśāstra
ArthaŚ, 2, 1, 29.1 putradāram apratividhāya pravrajataḥ pūrvaḥ sāhasadaṇḍaḥ striyaṃ ca pravrājayataḥ //
ArthaŚ, 2, 4, 22.1 tasyātikrame pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 2, 5, 12.1 āhartuḥ pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 2, 7, 22.1 kārmike copasthite kāraṇikasyāpratibadhnataḥ pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 2, 8, 15.1 tatra ratnopabhoge ghātaḥ sāropabhoge madhyamaḥ sāhasadaṇḍaḥ phalgukupyopabhoge tacca tāvacca daṇḍaḥ //
ArthaŚ, 2, 14, 10.1 varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ pramāṇahīne madhyamas tulāpratimānopadhāv uttamaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 4, 1, 56.1 bhiṣajaḥ prāṇābādhikam anākhyāyopakramamāṇasya vipattau pūrvaḥ sāhasadaṇḍaḥ karmāparādhena vipattau madhyamaḥ //
ArthaŚ, 4, 8, 8.1 śuddhaṃ parivāsayataḥ pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 9, 3.1 phalgudravyakarmāntebhyaḥ phalgu dravyam upaskaraṃ vā pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 22.1 cārakād abhiyuktaṃ muñcato niṣpātayato vā madhyamaḥ sāhasadaṇḍaḥ abhiyogadānaṃ ca bandhanāgārāt sarvasvaṃ vadhaśca //
ArthaŚ, 4, 9, 23.1 bandhanāgārādhyakṣasya saṃruddhakam anākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato 'nnapānaṃ vā rundhataḥ ṣaṇṇavatir daṇḍaḥ parikleśayata utkoṭayato vā madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ //
ArthaŚ, 4, 9, 24.1 parigṛhītāṃ dāsīm āhitikāṃ vā saṃruddhikām adhicarataḥ pūrvaḥ sāhasadaṇḍaś coraḍāmarikabhāryāṃ madhyamaḥ saṃruddhikām āryām uttamaḥ //
ArthaŚ, 4, 9, 26.1 tad evākṣaṇagṛhītāyām āryāyāṃ vidyād dāsyāṃ pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 11, 6.1 prahāreṇa garbhaṃ pātayata uttamo daṇḍo bhaiṣajyena madhyamaḥ parikleśena pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 11, 17.1 udakadhāraṇaṃ setuṃ bhindatastatraivāpsu nimajjanam anudakam uttamaḥ sāhasadaṇḍaḥ bhagnotsṛṣṭakaṃ madhyamaḥ //
ArthaŚ, 4, 13, 1.1 brāhmaṇam apeyam abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ kṣatriyaṃ madhyamaḥ vaiśyaṃ pūrvaḥ sāhasadaṇḍaḥ śūdraṃ catuṣpañcāśatpaṇo daṇḍaḥ //
ArthaŚ, 4, 13, 3.1 paragṛhābhigamane divā pūrvaḥ sāhasadaṇḍo rātrau madhyamaḥ //
ArthaŚ, 4, 13, 6.1 svaveśmano virātrād ūrdhvaṃ parivāram ārohataḥ pūrvaḥ sāhasadaṇḍaḥ paraveśmano madhyamaḥ grāmārāmavāṭabhedinaśca //
ArthaŚ, 4, 13, 18.1 śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānam amokṣayataḥ svāminaḥ pūrvaḥ sāhasadaṇḍaḥ pratikruṣṭasya dviguṇaḥ //
ArthaŚ, 4, 13, 29.1 anyathāhiṃsāyāṃ madhyamaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 13, 40.1 striyam ayonau gacchataḥ pūrvaḥ sāhasadaṇḍaḥ puruṣam adhimehataśca //
Manusmṛti
ManuS, 8, 138.1 paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ /
ManuS, 8, 276.2 brāhmaṇe sāhasaḥ pūrvaḥ kṣatriye tv eva madhyamaḥ //
ManuS, 9, 283.2 maṇīnām apavedhe ca daṇḍaḥ prathamasāhasaḥ //
Kāmasūtra
KāSū, 5, 2, 3.1 prathamasāhasā aniyantraṇasaṃbhāṣāśca svayaṃ pratāryāḥ /
KāSū, 5, 4, 2.1 nāyikāyā eva tu viśvāsyatām upalabhya dūtītvenopasarpayet prathamasāhasāyāṃ sūkṣmabhāvāyāṃ ceti goṇikāputraḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 527.2 prāpnuyāt sāhasaṃ pūrvam ādhātā cādhim āpnuyāt //
KātySmṛ, 1, 590.2 prāpnuyāt sāhasaṃ pūrvam ṛṇān mucyeta carṇikaḥ //
KātySmṛ, 1, 660.2 prāpnuyāt sāhasaṃ pūrvaṃ grāme tryaham apālayan //
KātySmṛ, 1, 713.2 prāpnuyāt sāhasaṃ pūrvaṃ tasmācchiṣyo nivartate //
KātySmṛ, 1, 728.2 paricārakapatnīṃ vā prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 741.3 kīrtite yadi bhedaḥ syād daṇḍyās tūttamasāhasam //
KātySmṛ, 1, 750.2 kuryur bhayād vā lobhād vā dāpyās tūttamasāhasam //
KātySmṛ, 1, 758.2 amedhyaṃ śodhayitvā tu daṇḍayet pūrvasāhasam //
KātySmṛ, 1, 759.2 puṇyāni pāvanīyāni prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 789.2 kharagomahiṣoṣṭrādīn prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 791.2 vāhayan sāhasaṃ pūrvaṃ prāpnuyād uttamaṃ vadhaḥ //
KātySmṛ, 1, 807.2 prāpnuyāt sāhasaṃ pūrvaṃ dravyabhāksvāmyudāhṛtaḥ //
KātySmṛ, 1, 808.2 tadgṛhaṃ caiva yo bhindyāt prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 809.2 badhnīyād ambhaso mārgaṃ prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 812.2 carann alakṣitair vāpi prāpnuyāt pūrvasāhasam //
Nāradasmṛti
NāSmṛ, 2, 12, 61.2 svecchayopeyuṣo dārān na doṣaḥ sāhaso bhavet //
NāSmṛ, 2, 12, 75.2 madhyamaṃ sāhasaṃ goṣu tad evāntyāvasāyiṣu //
NāSmṛ, 2, 14, 3.2 bhaṅgākṣepopamardādyaiḥ prathamaṃ sāhasaṃ smṛtam //
NāSmṛ, 2, 14, 4.2 etenaiva prakāreṇa madhyamaṃ sāhasaṃ smṛtam //
NāSmṛ, 2, 19, 39.2 dvitīye caiva taccheṣaṃ daṇḍaḥ pūrvaś ca sāhasaḥ //
NāSmṛ, 2, 19, 64.2 evam anye tu vijñeyāḥ prāk ca te pūrvasāhasāt //
Viṣṇusmṛti
ViSmṛ, 4, 14.1 paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ /
ViSmṛ, 5, 32.1 grāmadeśayoś ca prathamasāhasam //
ViSmṛ, 5, 62.1 kāṣṭhena prathamasāhasam //
Yājñavalkyasmṛti
YāSmṛ, 2, 210.1 patanīyakṛte kṣepe daṇḍo madhyamasāhasaḥ /
YāSmṛ, 2, 210.2 upapātakayukte tu dāpyaḥ prathamasāhasam //
YāSmṛ, 2, 211.1 traividyanṛpadevānāṃ kṣepa uttamasāhasaḥ /
YāSmṛ, 2, 216.2 parasparaṃ tu sarveṣāṃ śastre madhyamasāhasaḥ //
YāSmṛ, 2, 220.2 kaṃdharābāhusakthnāṃ ca bhaṅge madhyamasāhasaḥ //
YāSmṛ, 2, 241.2 sa nāṇakaparīkṣī tu dāpya uttamasāhasam //
YāSmṛ, 2, 250.2 vikrīṇatāṃ vā vihito daṇḍa uttamasāhasaḥ //
YāSmṛ, 2, 296.1 abhakṣyeṇa dvijaṃ dūṣyo daṇḍya uttamasāhasam /
YāSmṛ, 2, 297.2 tryaṅgahīnas tu kartavyo dāpyaś cottamasāhasam //
YāSmṛ, 2, 300.2 prathamaṃ sāhasaṃ dadyād vikruṣṭe dviguṇaṃ tathā //
YāSmṛ, 2, 303.2 rājayānāsanāroḍhur daṇḍa uttamasāhasaḥ //