Occurrences

Gautamadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Spandakārikānirṇaya
Āryāsaptaśatī
Śyainikaśāstra
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gautamadharmasūtra
GautDhS, 1, 1, 3.0 dṛṣṭo dharmavyatikramaḥ sāhasaṃ ca mahatām //
Āpastambadharmasūtra
ĀpDhS, 2, 13, 7.1 dṛṣṭo dharmavyatikramaḥ sāhasaṃ ca pūrveṣām //
Arthaśāstra
ArthaŚ, 4, 9, 13.1 dharmasthaśced vivadamānaṃ puruṣaṃ tarjayati bhartsayatyapasārayatyabhigrasate vā pūrvam asmai sāhasadaṇḍaṃ kuryāt vākpāruṣye dviguṇam //
ArthaŚ, 4, 9, 14.1 pṛcchyaṃ na pṛcchati apṛcchyaṃ pṛcchati pṛṣṭvā vā visṛjati śikṣayati smārayati pūrvaṃ dadāti vā iti madhyamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
ArthaŚ, 4, 11, 8.1 yaścainān dahed apanayed vā sa tam eva daṇḍaṃ labheta sāhasam uttamaṃ vā //
Avadānaśataka
AvŚat, 6, 4.7 sa dārako rogī bhūto 'śakyo 'pi vadituṃ kathaṃcit pitaraṃ babhāṣe mā tāta sāhasam /
Carakasaṃhitā
Ca, Sū., 7, 26.2 sāhasānām aśastānāṃ manovākkāyakarmaṇām //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 28, 39.2 saṃdhārayati vegāṃśca sevate sāhasāni ca //
Ca, Nid., 6, 3.1 iha khalu catvāri śoṣasyāyatanāni bhavanti tadyathāsāhasaṃ saṃdhāraṇaṃ kṣayo viṣamāśanamiti //
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Śār., 1, 103.2 sevanaṃ sāhasānāṃ ca nārīṇāṃ cātisevanam //
Ca, Śār., 6, 8.0 deśakālātmaguṇaviparītānāṃ hi karmaṇām āhāravikārāṇāṃ ca kriyopayogaḥ samyak sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanaṃ svasthavṛttametāvaddhātūnāṃ sāmyānugrahārthamupadiśyate //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Mahābhārata
MBh, 1, 7, 1.3 kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam //
MBh, 1, 26, 11.1 putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām /
MBh, 1, 38, 1.2 yadyetat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam /
MBh, 1, 38, 6.2 putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam //
MBh, 1, 104, 19.5 aho sāhasam ityāha manasā vāsavo hasan /
MBh, 1, 125, 4.5 alaṃ yogyākṛtaṃ vegam alaṃ sāhasam ityuta //
MBh, 1, 128, 4.18 eṣāṃ parākramasyānte vayaṃ kuryāma sāhasam /
MBh, 1, 150, 5.2 kim idaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam /
MBh, 1, 206, 17.1 kim idaṃ sāhasaṃ bhīru kṛtavatyasi bhāmini /
MBh, 1, 212, 28.2 ko hi nāma bhavenārthī sāhasena samācaret //
MBh, 1, 213, 48.2 hastyārohair upetānāṃ sahasraṃ sāhasapriyaḥ /
MBh, 2, 15, 1.3 kathaṃ prahiṇuyāṃ bhīmaṃ balāt kevalasāhasāt //
MBh, 2, 41, 20.1 mā sāhasam itīdaṃ sā satataṃ vāśate kila /
MBh, 2, 41, 20.2 sāhasaṃ cātmanātīva carantī nāvabudhyate //
MBh, 3, 37, 4.1 mahāpāpāni karmāṇi yāni kevalasāhasāt /
MBh, 3, 40, 59.2 na me syād aparādho 'yaṃ mahādevātisāhasāt //
MBh, 3, 104, 20.1 rājan mā sāhasaṃ kārṣīḥ putrān na tyaktum arhasi /
MBh, 3, 149, 25.1 mā tāta sāhasaṃ kārṣīḥ svadharmam anupālaya /
MBh, 3, 153, 10.2 kṛtavān api vā vīraḥ sāhasaṃ sāhasapriyaḥ //
MBh, 3, 153, 10.2 kṛtavān api vā vīraḥ sāhasaṃ sāhasapriyaḥ //
MBh, 3, 153, 27.1 sāhasaṃ bata bhadraṃ te devānām api cāpriyam /
MBh, 3, 158, 10.1 sāhasād yadi vā mohād bhīma pāpam idaṃ kṛtam /
MBh, 3, 158, 43.1 vrīḍā cātra na kartavyā sāhasaṃ yad idaṃ kṛtam /
MBh, 3, 158, 45.3 yad idaṃ sāhasaṃ bhīma kṛṣṇārthe kṛtavān asi //
MBh, 3, 159, 8.1 sāhase vartamānānāṃ nikṛtīnāṃ durātmanām /
MBh, 3, 159, 12.1 sāhaseṣu ca saṃtiṣṭhann iha śaile vṛkodaraḥ /
MBh, 3, 178, 49.2 maivam ityabruvan bhīmaṃ garhayanto 'sya sāhasam //
MBh, 3, 235, 21.1 mā sma tāta punaḥ kārṣīr īdṛśaṃ sāhasaṃ kvacit /
MBh, 3, 235, 21.2 na hi sāhasakartāraḥ sukham edhanti bhārata //
MBh, 3, 240, 2.1 akārṣīḥ sāhasam idaṃ kasmāt prāyopaveśanam /
MBh, 3, 296, 12.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 296, 18.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 296, 37.2 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 297, 12.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 297, 24.2 pārtha mā sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 299, 22.2 dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam //
MBh, 4, 1, 2.62 dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam /
MBh, 4, 20, 19.2 te tvāṃ nihanyur durdharṣāḥ śūrāḥ sāhasakāriṇaḥ //
MBh, 4, 32, 18.1 mā bhīma sāhasaṃ kārṣīstiṣṭhatveṣa vanaspatiḥ /
MBh, 4, 44, 20.2 sarve yudhyāmahe pārthaṃ karṇa mā sāhasaṃ kṛthāḥ //
MBh, 4, 46, 15.2 sāhasād yadi vā mohāt tathā nītir vidhīyatām //
MBh, 4, 63, 7.1 vijetum abhisaṃrabdha eka evātisāhasāt /
MBh, 5, 186, 10.1 mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃcana /
MBh, 7, 33, 16.1 anyonyasamaduḥkhāste anyonyasamasāhasāḥ /
MBh, 9, 32, 3.1 kim idaṃ sāhasaṃ rājaṃstvayā vyāhṛtam īdṛśam /
MBh, 9, 32, 5.2 sāhasaṃ kṛtavāṃstvaṃ tu hyanukrośānnṛpottama //
MBh, 12, 93, 15.2 sāhasaprakṛtī rājā kṣipram eva vinaśyati //
MBh, 12, 94, 4.1 sāhasaprakṛtir yatra kurute kiṃcid ulbaṇam /
MBh, 12, 152, 10.2 sāhasānāṃ ca sarveṣām akāryāṇāṃ kriyāstathā //
MBh, 12, 181, 11.1 kāmabhogapriyāstīkṣṇāḥ krodhanāḥ priyasāhasāḥ /
MBh, 12, 186, 2.2 durācārā durviceṣṭā duṣprajñāḥ priyasāhasāḥ /
MBh, 13, 29, 3.1 mā kṛthāḥ sāhasaṃ putra naiṣa dharmapathastava /
MBh, 15, 10, 4.1 ākroṣṭāraśca lubdhāśca hantāraḥ sāhasapriyāḥ /
Manusmṛti
ManuS, 7, 48.1 paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam /
ManuS, 8, 6.2 steyaṃ ca sāhasaṃ caiva strīsaṃgrahaṇam eva ca //
ManuS, 8, 72.1 sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca /
ManuS, 8, 120.1 lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam /
ManuS, 8, 332.1 syāt sāhasaṃ tv anvayavat prasabhaṃ karma yat kṛtam /
ManuS, 8, 345.2 sāhasasya naraḥ kartā vijñeyaḥ pāpakṛttamaḥ //
ManuS, 8, 346.1 sāhase vartamānaṃ tu yo marṣayati pārthivaḥ /
Rāmāyaṇa
Rām, Ay, 98, 52.1 sādhvartham abhisaṃdhāya krodhān mohāc ca sāhasāt /
Rām, Ār, 26, 2.1 māṃ niyojaya vikrānta saṃnivartasva sāhasāt /
Rām, Ki, 60, 1.1 tatastad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam /
Rām, Yu, 52, 10.2 śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate //
Saundarānanda
SaundĀ, 8, 34.1 kulajāḥ kṛpaṇībhavanti yadyadayuktaṃ pracaranti sāhasam /
Amarakośa
AKośa, 2, 487.1 sāhasaṃ tu damo daṇḍaḥ sāma sāntvamatho samau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 14.1 vyāyāmajāgarādhvastrīhāsyabhāṣyādisāhasam /
AHS, Śār., 3, 91.2 vibhavasāhasabuddhibalānvito bhavati bhīṣu gatir dviṣatām api //
AHS, Nidānasthāna, 3, 27.2 yuddhādyaiḥ sāhasais tais taiḥ sevitairayathābalam //
AHS, Nidānasthāna, 5, 4.1 sāhasaṃ vegasaṃrodhaḥ śukraujaḥsnehasaṃkṣayaḥ /
AHS, Utt., 28, 44.2 sāhasāni vividhāni ca rūḍhe vatsaraṃ parihared adhikaṃ vā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena vā bhayena śokena veti /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 179.2 akṛtvā sāhasaṃ kair vā mahāl labdho manorathaḥ //
BKŚS, 11, 28.2 abhyastasāhasas tasmād eṣa prasthāpyatām iti //
BKŚS, 13, 48.1 abravīc ca na kartavyam aryaputreṇa sāhasam /
BKŚS, 17, 128.2 aho sāhasam ity uktvā tūṣṇīṃbhāvam upeyivān //
BKŚS, 17, 133.2 yena sāhasam ārabdhaṃ svaguṇākhyāpanopamam //
BKŚS, 18, 415.1 athoccair āraṭāmi sma bho bho tyajata sāhasam /
BKŚS, 20, 84.1 kimartham anayā straiṇaṃ kṛtaṃ sāhasam ity aham /
BKŚS, 20, 372.2 mahāsāhasam ārabdham ātmānaṃ yena rakṣatā //
Daśakumāracarita
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 4, 19.1 saumya darpasāravasudhādhipāmātyasya bhavato 'smannivāse sāhasakaraṇamanucitam /
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
DKCar, 2, 4, 5.0 asti cenmamāpi ko 'pi sāhāyyadānāvakāśas tam enam abhyupetyetyapṛccham bhadra saṃnāho 'yaṃ sāhasamavagamayati //
DKCar, 2, 6, 22.1 sā tu paryaśrumukhī samabhyadhāt mā sma nātha matkṛte 'dhyavasyaḥ sāhasam //
DKCar, 2, 6, 190.1 saināmutthāpyodvāṣpovāca vatse mādhyavasyaḥ sāhasam //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 9, 8.0 atastannimittaṃ kimapi sāhasaṃ na vidheyam iti //
Kirātārjunīya
Kir, 15, 11.2 gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam //
Kir, 16, 11.2 neha pramohaṃ priyasāhasānāṃ mandāramālā viralīkaroti //
Kir, 17, 42.2 sambhāvanāyām adharīkṛtāyāṃ patyuḥ puraḥ sāhasam āsitavyam //
Kāmasūtra
KāSū, 6, 6, 2.1 te buddhidaurbalyād atirāgād atyabhimānād atidambhād atyārjavād ativiśvāsād atikrodhāt pramādāt sāhasād daivayogācca syuḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 151.1 kanyāyā dūṣaṇe steye kalahe sāhase nidhau /
KātySmṛ, 1, 152.1 sāhasasteyapāruṣyago'bhiśāpe tathātyaye /
KātySmṛ, 1, 181.1 balābalena caitena sāhasaṃ sthāpitaṃ purā /
KātySmṛ, 1, 229.1 prakrānte sāhase vāde pāruṣye daṇḍavācike /
KātySmṛ, 1, 231.1 uttameṣu ca sarveṣu sāhaseṣu vicārayet /
KātySmṛ, 1, 366.1 vyāghāteṣu nṛpājñāyāḥ saṃgrahe sāhaseṣu ca /
KātySmṛ, 1, 397.2 strīsaṅge sāhase caurye yat sādhyaṃ parikalpitam //
KātySmṛ, 1, 416.2 steyasāhasayor divyaṃ svalpe 'py arthe pradāpayet //
KātySmṛ, 1, 795.1 sahasā yat kṛtaṃ karma tat sāhasam udāhṛtam //
KātySmṛ, 1, 796.2 sāhasaṃ ca bhaved evaṃ steyam uktaṃ vinihnavaḥ //
KātySmṛ, 1, 797.1 vinā cihnais tu yat kāryaṃ sāhasākhyaṃ pravartate /
KātySmṛ, 1, 825.1 sahoḍham asahoḍhaṃ vā tattvāgamitasāhasam /
Liṅgapurāṇa
LiPur, 1, 40, 32.2 kāmātmāno durātmāno hyadhamāḥ sāhasapriyāḥ //
Matsyapurāṇa
MPur, 129, 12.2 tataḥ sāhasakartāraḥ prāhuste sahasāgatam //
Nāradasmṛti
NāSmṛ, 1, 1, 18.2 strīpuṃsayoś ca saṃbandho dāyabhāgo 'tha sāhasam //
NāSmṛ, 1, 1, 39.2 sāhaseṣv abhiśāpe ca sadya eva vivādayet //
NāSmṛ, 1, 2, 30.1 araṇye nirjane rātrāv antarveśmani sāhase /
NāSmṛ, 2, 1, 43.1 pārśvikadyūtadautyārtipratirūpakasāhasaiḥ /
NāSmṛ, 2, 1, 171.1 sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca /
NāSmṛ, 2, 1, 220.1 strīṇāṃ śīlābhiyogeṣu steyasāhasayor api /
NāSmṛ, 2, 1, 223.1 ayuktaṃ sāhasaṃ kṛtvā pratyāpattiṃ bhajeta yaḥ /
NāSmṛ, 2, 11, 8.2 vineyāḥ prathamena syuḥ sāhasenānṛte sthitāḥ //
NāSmṛ, 2, 12, 52.2 utpannasāhasānyasmai sāntyā vai svairiṇī smṛtā //
NāSmṛ, 2, 14, 1.2 tat sāhasam iti proktaṃ saho balam ihocyate //
NāSmṛ, 2, 14, 11.2 atisāhasam ākramya steyam āhuś chalena tu //
NāSmṛ, 2, 14, 20.1 sāhaseṣu ya evoktas triṣu daṇḍo manīṣibhiḥ /
NāSmṛ, 2, 15/16, 6.2 trīṇy eva sāhasāny āhus tatra kaṇṭakaśodhanam //
NāSmṛ, 2, 19, 38.2 trividhaḥ sāhaseṣv eva daṇḍaḥ proktaḥ svayaṃbhuvā //
NāSmṛ, 2, 20, 4.2 sāhaseṣv abhiśāpe ca vidhir divyaḥ prakīrtitaḥ //
Suśrutasaṃhitā
Su, Sū., 45, 208.1 rājase duḥkhaśīlatvamātmatyāgaṃ sasāhasam /
Su, Śār., 4, 92.2 ucchiṣṭāhāratā taikṣṇyaṃ sāhasapriyatā tathā //
Su, Cik., 28, 28.2 brahmacaryam ahiṃsā ca sāhasānāṃ ca varjanam //
Viṣṇupurāṇa
ViPur, 4, 3, 33.1 naivam atisāhasādhyavasāyinī bhavatī bhavet yuktā sā tasmād anumaraṇanirbandhād virarāma //
Viṣṇusmṛti
ViSmṛ, 8, 6.1 steyasāhasavāgdaṇḍapāruṣyasaṃgrahaṇeṣu sākṣiṇo na parīkṣyāḥ //
ViSmṛ, 9, 2.1 rājadrohasāhaseṣu yathākāmam //
ViSmṛ, 9, 22.1 rājadrohasāhaseṣu vināpi śīrṣavartanāt //
ViSmṛ, 58, 11.1 pārśvikadyūtacauryāptapratirūpakasāhasaiḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 10.1 kuryāt pratyabhiyogaṃ ca kalahe sāhaseṣu ca /
YāSmṛ, 2, 12.1 sāhasasteyapāruṣyago'bhiśāpātyaye striyām /
YāSmṛ, 2, 72.2 sarvaḥ sākṣī saṃgrahaṇe cauryapāruṣyasāhase //
YāSmṛ, 2, 230.1 sāmānyadravyaprasabhaharaṇāt sāhasaṃ smṛtam /
YāSmṛ, 2, 231.1 yaḥ sāhasaṃ kārayati sa dāpyo dviguṇaṃ damam /
Śatakatraya
ŚTr, 2, 46.1 āvartaḥ saṃśayānām avinayabhuvanaṃ paṭṭanaṃ sāhasānāṃ doṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣetram apratyayānām /
Bhāratamañjarī
BhāMañj, 1, 1376.1 tamuvāca nabhovāṇī śakra mā sāhasaṃ kṛthāḥ /
BhāMañj, 13, 905.1 niśamyaitatsahasrākṣo virato 'marṣasāhasāt /
Garuḍapurāṇa
GarPur, 1, 111, 32.1 udyogaḥ sāhasaṃ dhairyaṃ buddhiḥ śaktiḥ parākramaḥ /
GarPur, 1, 149, 10.1 yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam /
GarPur, 1, 152, 4.2 sāhasaṃ vegasaṃrodhaḥ śukraujaḥsnehasaṃkṣayaḥ //
Gītagovinda
GītGov, 12, 18.1 mārāṅke ratikelisaṃkularaṇārambhe tayā sāhasaprāyam kāntajayāya kiṃcit upari prārambhi yatsambhramāt /
Hitopadeśa
Hitop, 2, 4.2 avyavasāyinam alasaṃ daivaparaṃ sāhasāc ca parihīṇam /
Hitop, 3, 104.4 uktaṃ ca putra prasanno 'smi te etāvatā sāhasenālam /
Hitop, 3, 118.2 na sāhasaikāntarasānuvartinā na cāpy upāyopahatāntarātmanā /
Hitop, 3, 119.1 tvayā svabalotsāham avalokya sāhasaikarasikena mayopanthas teṣv api mantreṣv anavadhānaṃ vākpāruṣyaṃ ca kṛtam /
Kathāsaritsāgara
KSS, 2, 2, 57.1 na putrāḥ sāhasaṃ kāryaṃ jīvanneṣyati vaḥ sakhā /
KSS, 3, 1, 28.2 sāhasaṃ caitadāśaṅkya rumaṇvāṃstamabhāṣata //
KSS, 3, 4, 323.2 gantuṃ rājasutāvāsamiyeṣa priyasāhasaḥ //
KSS, 3, 4, 324.1 ūcustaṃ maṭhaviprāste brahmanmā sāhasaṃ kṛthāḥ /
KSS, 4, 1, 97.1 tad itthaṃ sāhase strīṇāṃ hṛdayaṃ vajrakarkaśam /
KSS, 5, 2, 103.1 tataḥ svasāhaseneva dīptāgreṇa nihatya tam /
KSS, 5, 2, 178.2 evaṃ kṛtapratijñaśca rājñā sāhasaśaṅkinā //
KSS, 5, 2, 208.2 svasāhasamahāsiddhim iva mūrtām avāptavān //
KSS, 5, 2, 225.2 prāpyate kiṃ yaśaḥ śubhram anaṅgīkṛtya sāhasam //
KSS, 5, 2, 234.2 alaṃ te sāhaseneti rājāpi pratyuvāca tam //
KSS, 5, 3, 240.2 sattvenānena tuṣṭo 'smi tava mā sāhasaṃ kṛthāḥ //
KSS, 6, 1, 202.2 kasyāśvasiti ceto hi vihitasvairasāhasam //
KSS, 6, 1, 208.2 evaṃ ca sāhasadhaneṣvatha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 11.3 kṣaṇam apīśa manāgapi maiva bhūt tvadvibhedarasakṣatisāhasam //
Āryāsaptaśatī
Āsapt, 2, 162.1 kaṣṭaṃ sāhasakāriṇi tava nayanārdhena so 'dhvani spṛṣṭaḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 2.1 vāgdaṇḍayośca pāruṣye īrṣyāsūyā ca sāhasam /
Śyainikaśāstra, 2, 9.1 prāṇasandehakṛt kāryaṃ kṛtaṃ sāhasamucyate /
Śyainikaśāstra, 4, 33.2 saṃsthāne sāhase mūlye pakṣapātādisauṣṭhave /
Śyainikaśāstra, 4, 42.2 vikrame sāhase caiva varṇairapi pṛthagvidhāḥ //
Śyainikaśāstra, 4, 43.2 patraprāyāḥ pratiṣṭhānā mandā vege ca sāhase //
Śyainikaśāstra, 4, 45.1 suśīlā javanā hiṃsrāḥ śikārāścaṇḍasāhasāḥ /
Śyainikaśāstra, 4, 48.2 śuddhastu vāsāpratimaḥ pakṣādhikye'pi sāhase //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 16.1 utsāhāt sāhasād dhairyāt tattvajñānāc ca niścayāt /
Kokilasaṃdeśa
KokSam, 2, 60.2 niścityaivaṃ nirupamaguṇe sāhasebhyo nivṛttā tvaṃ ca snānādiṣu savayasāṃ prārthanāṃ mā niṣedhīḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 43.2 daṃṣṭraikayā viṣṇuratulyasāhasaḥ samuddadhāra svayameva devaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 43.1 guruṇā baṭurukto 'tha kimetatsāhasaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 218, 28.2 kenedamātmanāśāya hyajñānāt sāhasaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 225, 11.2 putri mā sāhasaṃ kārṣīḥ śuddhadehāsi sāmpratam /
Sātvatatantra
SātT, 7, 39.1 vedanindā nāmni vādaḥ pāpecchā nāmasāhasāt /