Occurrences

Arthaśāstra
Avadānaśataka
Mahābhārata
Manusmṛti
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Nāradasmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 4, 11, 8.1 yaścainān dahed apanayed vā sa tam eva daṇḍaṃ labheta sāhasam uttamaṃ vā //
Avadānaśataka
AvŚat, 6, 4.7 sa dārako rogī bhūto 'śakyo 'pi vadituṃ kathaṃcit pitaraṃ babhāṣe mā tāta sāhasam /
Mahābhārata
MBh, 1, 7, 1.3 kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam //
MBh, 1, 26, 11.1 putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām /
MBh, 1, 38, 6.2 putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam //
MBh, 1, 125, 4.5 alaṃ yogyākṛtaṃ vegam alaṃ sāhasam ityuta //
MBh, 1, 128, 4.18 eṣāṃ parākramasyānte vayaṃ kuryāma sāhasam /
MBh, 1, 206, 17.1 kim idaṃ sāhasaṃ bhīru kṛtavatyasi bhāmini /
MBh, 2, 41, 20.2 sāhasaṃ cātmanātīva carantī nāvabudhyate //
MBh, 3, 104, 20.1 rājan mā sāhasaṃ kārṣīḥ putrān na tyaktum arhasi /
MBh, 3, 149, 25.1 mā tāta sāhasaṃ kārṣīḥ svadharmam anupālaya /
MBh, 3, 153, 10.2 kṛtavān api vā vīraḥ sāhasaṃ sāhasapriyaḥ //
MBh, 3, 158, 45.3 yad idaṃ sāhasaṃ bhīma kṛṣṇārthe kṛtavān asi //
MBh, 3, 178, 49.2 maivam ityabruvan bhīmaṃ garhayanto 'sya sāhasam //
MBh, 3, 235, 21.1 mā sma tāta punaḥ kārṣīr īdṛśaṃ sāhasaṃ kvacit /
MBh, 3, 240, 2.1 akārṣīḥ sāhasam idaṃ kasmāt prāyopaveśanam /
MBh, 3, 296, 12.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 296, 18.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 296, 37.2 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 297, 12.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 297, 24.2 pārtha mā sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 4, 32, 18.1 mā bhīma sāhasaṃ kārṣīstiṣṭhatveṣa vanaspatiḥ /
MBh, 4, 44, 20.2 sarve yudhyāmahe pārthaṃ karṇa mā sāhasaṃ kṛthāḥ //
MBh, 5, 186, 10.1 mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃcana /
MBh, 9, 32, 5.2 sāhasaṃ kṛtavāṃstvaṃ tu hyanukrośānnṛpottama //
MBh, 13, 29, 3.1 mā kṛthāḥ sāhasaṃ putra naiṣa dharmapathastava /
Manusmṛti
ManuS, 8, 120.1 lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam /
Saundarānanda
SaundĀ, 8, 34.1 kulajāḥ kṛpaṇībhavanti yadyadayuktaṃ pracaranti sāhasam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 179.2 akṛtvā sāhasaṃ kair vā mahāl labdho manorathaḥ //
BKŚS, 18, 415.1 athoccair āraṭāmi sma bho bho tyajata sāhasam /
Daśakumāracarita
DKCar, 2, 4, 5.0 asti cenmamāpi ko 'pi sāhāyyadānāvakāśas tam enam abhyupetyetyapṛccham bhadra saṃnāho 'yaṃ sāhasamavagamayati //
DKCar, 2, 6, 22.1 sā tu paryaśrumukhī samabhyadhāt mā sma nātha matkṛte 'dhyavasyaḥ sāhasam //
DKCar, 2, 6, 190.1 saināmutthāpyodvāṣpovāca vatse mādhyavasyaḥ sāhasam //
Nāradasmṛti
NāSmṛ, 2, 1, 223.1 ayuktaṃ sāhasaṃ kṛtvā pratyāpattiṃ bhajeta yaḥ /
NāSmṛ, 2, 14, 11.2 atisāhasam ākramya steyam āhuś chalena tu //
Yājñavalkyasmṛti
YāSmṛ, 2, 231.1 yaḥ sāhasaṃ kārayati sa dāpyo dviguṇaṃ damam /
Bhāratamañjarī
BhāMañj, 1, 1376.1 tamuvāca nabhovāṇī śakra mā sāhasaṃ kṛthāḥ /
Kathāsaritsāgara
KSS, 3, 1, 28.2 sāhasaṃ caitadāśaṅkya rumaṇvāṃstamabhāṣata //
KSS, 3, 4, 324.1 ūcustaṃ maṭhaviprāste brahmanmā sāhasaṃ kṛthāḥ /
KSS, 5, 2, 225.2 prāpyate kiṃ yaśaḥ śubhram anaṅgīkṛtya sāhasam //
KSS, 5, 3, 240.2 sattvenānena tuṣṭo 'smi tava mā sāhasaṃ kṛthāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 225, 11.2 putri mā sāhasaṃ kārṣīḥ śuddhadehāsi sāmpratam /