Occurrences

Taittirīyabrāhmaṇa
Mahābhārata
Manusmṛti
Matsyapurāṇa
Bhāgavatapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Taittirīyabrāhmaṇa
TB, 2, 3, 3, 1.10 sa sāhasram apuṣyat //
Mahābhārata
MBh, 1, 26, 20.1 tataḥ sa śatasāhasraṃ yojanāntaram āgataḥ /
MBh, 6, 58, 31.2 anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām /
MBh, 7, 87, 16.1 yad etat kuñjarānīkaṃ sāhasram anupaśyasi /
Manusmṛti
ManuS, 7, 85.2 prādhīte śatasāhasram anantaṃ vedapārage //
Matsyapurāṇa
MPur, 53, 17.3 trayoviṃśatisāhasraṃ tatpramāṇaṃ vidurbudhāḥ //
MPur, 53, 38.2 tadekādaśasāhasraṃ phālgunyāṃ yaḥ prayacchati /
MPur, 173, 16.1 vyāyataṃ kiṣkusāhasraṃ dhanurvisphārayanmahat /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 15.2 sāgraṃ vai varṣasāhasram anvavātsīt tam īśvaraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 44.2 caturviṃśatisāhasraṃ tūṣṇīṃ dīkṣāsamanvitaḥ //
Haribhaktivilāsa
HBhVil, 2, 107.2 japtvāṣṭottarasāhasraṃ śayīta prāśya kiṃcana //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 40.2 caturviṃśatisāhasraṃ vārāhaṃ dvādaśaṃ viduḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 28.1 ājanmaśatasāhasraṃ yatpāpaṃ kṛtavān naraḥ /