Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 10, 35.1 vyasanasāhāyyam abhyupapattiḥ //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
Mahābhārata
MBh, 1, 2, 137.1 sāhāyyam asmin samare bhavān nau kartum arhati /
MBh, 1, 2, 139.5 varadaṃ taṃ varaṃ vavre sāhāyyaṃ kriyatāṃ mama /
MBh, 1, 27, 5.2 sāhāyyam ṛṣayo devā gandharvāśca daduḥ kila //
MBh, 1, 142, 19.1 sāhāyye 'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam /
MBh, 1, 142, 26.3 karomi tava sāhāyyaṃ śīghram eva nihanyatām //
MBh, 1, 143, 36.11 jyeṣṭhaḥ putro 'si pañcānāṃ sāhāyyaṃ kuru putraka /
MBh, 1, 145, 15.2 tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet //
MBh, 1, 150, 21.1 yo brāhmaṇasya sāhāyyaṃ kuryād artheṣu karhicit /
MBh, 1, 150, 23.1 vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi /
MBh, 1, 179, 20.2 sahasainyaśca pārthasya sāhāyyārtham iyeṣa saḥ //
MBh, 1, 180, 22.7 alaṃ vijetuṃ kim u mānuṣān nṛpān sāhāyyam asmān yadi savyasācī /
MBh, 1, 215, 11.141 tau tvaṃ yācasva sāhāyye dāhārthaṃ khāṇḍavasya ca /
MBh, 1, 217, 1.26 tau prārthaya mahāśūrau sāhāyyaṃ te kariṣyataḥ //
MBh, 2, 22, 36.2 sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti //
MBh, 2, 28, 13.2 cakre tasya hi sāhāyyaṃ bhagavān havyavāhanaḥ //
MBh, 3, 51, 29.2 asmākaṃ kuru sāhāyyaṃ dūto bhava narottama //
MBh, 3, 55, 13.2 tvam apyakṣān samāviśya kartuṃ sāhāyyam arhasi //
MBh, 3, 57, 12.2 tasya tvaṃ viṣamasthasya sāhāyyaṃ kartum arhasi //
MBh, 3, 267, 35.1 brūhi kiṃ te karomyatra sāhāyyaṃ puruṣarṣabha /
MBh, 5, 7, 14.2 sāhāyyam ubhayor eva kariṣyāmi suyodhana //
MBh, 6, 15, 38.1 yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ /
MBh, 6, 41, 86.2 dhārtarāṣṭrasya sāhāyyaṃ yadi paśyasi cet samam //
MBh, 6, 49, 35.2 sāhāyyakārī samare pārṣatasya mahātmanaḥ //
MBh, 6, 55, 77.2 cakāra sāhāyyam athārjunasya viṣṇur yathā vṛtraniṣūdanasya //
MBh, 6, 103, 43.2 ayudhyamānaḥ sāhāyyaṃ yathoktaṃ kuru mādhava //
MBh, 7, 85, 60.2 sāhāyye viniyokṣyāmi nāsti me 'nyo hi tatsamaḥ //
MBh, 7, 133, 27.2 daivam asya dhruvaṃ tatra sāhāyyāyopapadyate //
MBh, 9, 34, 2.1 sāhāyyaṃ dhārtarāṣṭrasya na ca kartāsmi keśava /
MBh, 9, 34, 11.1 teṣām api mahābāho sāhāyyaṃ madhusūdana /
MBh, 12, 83, 32.2 dadātyasmadvidho 'mātyo buddhisāhāyyam āpadi //
MBh, 12, 162, 34.1 kuṭumbārtheṣu dasyoḥ sa sāhāyyaṃ cāpyathākarot /
MBh, 13, 48, 33.1 gobrāhmaṇārthe sāhāyyaṃ kurvāṇā vai na saṃśayaḥ /
MBh, 13, 83, 12.2 mātā me jāhnavī caiva sāhāyyam akarot tadā //
Rāmāyaṇa
Rām, Bā, 27, 12.2 mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha //
Rām, Ār, 34, 16.2 śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama //
Rām, Ār, 38, 14.3 asmiṃs tu sa bhavān kṛtye sāhāyyaṃ kartum arhasi //
Rām, Ār, 67, 30.2 kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ //
Rām, Ki, 4, 20.1 kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ /
Rām, Ki, 38, 5.2 tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi //
Rām, Ki, 41, 3.2 sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite //
Rām, Su, 1, 76.1 sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ /
Rām, Su, 56, 117.2 tatra sāhāyyahetor me samayaṃ kartum arhasi //
Rām, Su, 56, 120.1 tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tviha /
Rām, Yu, 51, 26.2 sa bandhur yo 'panīteṣu sāhāyyāyopakalpate //
Rām, Yu, 70, 3.1 tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ /
Rām, Utt, 25, 46.2 suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Daśakumāracarita
DKCar, 1, 2, 12.3 bhavatsāhāyyakaro rājakumāro 'dya śvo vā samāgamiṣyatīti /
DKCar, 1, 2, 12.5 sādhanābhilāṣiṇo mama toṣiṇo racaya sāhāyyam iti //
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 4, 5.0 asti cenmamāpi ko 'pi sāhāyyadānāvakāśas tam enam abhyupetyetyapṛccham bhadra saṃnāho 'yaṃ sāhasamavagamayati //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
DKCar, 2, 6, 308.1 tataśca siṃhavarmasāhāyyārtham atrāgatya bhartus tava darśanotsavasukhamanubhavāmi iti //
DKCar, 2, 8, 257.0 ahaṃ cāsya sāhāyye niyukta iti sarvatra kiṃvadantī saṃjātāsti //
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
Divyāvadāna
Divyāv, 2, 479.0 devo 'smākaṃ sāhāyyaṃ kalpayatu //
Divyāv, 8, 382.0 sa saṃlakṣayati ayaṃ bodhisattvo lokahitārthamudyataḥ parikliśyate yannvahamasya sāhāyyaṃ kalpayeyam //
Divyāv, 12, 139.1 bhavadbhirapi brahmacāriṇāṃ sāhāyyaṃ karaṇīyam //
Divyāv, 12, 147.1 bhavadbhirapi sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam //
Divyāv, 12, 156.1 tvayā sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam //
Divyāv, 19, 541.1 sāhāyyamasya kalpayitavyam //
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Divyāv, 19, 558.1 atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate gaccha viśvakarman anaṅgaṇasya gṛhapateḥ sāhāyyaṃ kalpaya //
Kāmasūtra
KāSū, 1, 4, 19.4 karmasu ca sāhāyyena cānugṛhṇīyāt /
KāSū, 2, 8, 1.1 nāyakasya saṃtatābhyāsāt pariśramam upalabhya rāgasya cānupaśamam anumatā tena tam adho 'vapātya puruṣāyitena sāhāyyaṃ dadyāt /
Kūrmapurāṇa
KūPur, 1, 14, 18.2 bāḍhamityabruvan vākyaṃ tasya sāhāyyakāriṇaḥ //
KūPur, 1, 14, 28.2 samāgatān brāhmaṇāṃstān dakṣasāhāyyakāriṇaḥ //
KūPur, 1, 14, 36.1 devāḥ saharṣibhiścāsaṃstatra sāhāyyakāriṇaḥ /
KūPur, 1, 14, 44.2 romajā iti vikhyātāstasya sāhāyyakāriṇaḥ //
Liṅgapurāṇa
LiPur, 1, 36, 52.1 cakrurdevāstatastasya viṣṇoḥ sāhāyyamavyayāḥ /
Matsyapurāṇa
MPur, 24, 59.2 vihartum ahamicchāmi sāhāyyaṃ kurutātmajāḥ //
MPur, 24, 60.2 sāhāyyaṃ bhavataḥ kāryamasmābhiryauvanena kim //
MPur, 25, 15.1 bhajamānānbhajasvāsmānkuru sāhāyyamuttamam /
MPur, 161, 35.1 sāhāyyaṃ ca mahābāhuroṃkāraṃ gṛhya satvaram /
MPur, 171, 9.2 kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ //
Nāṭyaśāstra
NāṭŚ, 3, 11.2 sāhāyyaṃ caiva dātavyamasminnāṭye sahānugaiḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 77.1 sāmapūrvaṃ ca daiteyās tatra sāhāyyakarmaṇi /
ViPur, 1, 11, 39.1 yacca kāryaṃ tavāsmābhiḥ sāhāyyam amitadyute /
ViPur, 4, 2, 17.1 ūcuś cainaṃ bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ /
ViPur, 4, 6, 13.1 aṅgirasaś ca sakāśād upalabdhavidyo bhagavān rudro bṛhaspateḥ sāhāyyam akarot //
ViPur, 4, 9, 6.1 atha daityair upetya rajir ātmasāhāyyadānāyābhyarthitaḥ prāha //
ViPur, 5, 11, 5.2 sāhāyyaṃ vaḥ kariṣyāmi vāyvambūtsargayojitam //
ViPur, 5, 23, 41.2 mattaḥ sāhāyyakāmo 'bhūcchāśvatī kutra nirvṛtiḥ //
Bhāratamañjarī
BhāMañj, 5, 45.2 jagmatuḥ keśavaṃ tulyaṃ sāhāyyaṃ yācituṃ raṇe //
BhāMañj, 5, 59.1 atrāntare dharmasūnoḥ sāhāyye śalyamāgatam /
BhāMañj, 5, 544.1 karomi tava sāhāyyaṃ samare 'sminviśaṅkaṭe /
BhāMañj, 6, 372.1 kāryaṃ samarasāhāyyaṃ svayamityarjunena saḥ /
BhāMañj, 7, 79.1 daityasaṃgrāmasāhāyye jambhāribhavanasthitaḥ /
Kathāsaritsāgara
KSS, 3, 2, 8.1 tatra tāṃ rājakārye 'tra sāhāyye tattaduktibhiḥ /
KSS, 3, 3, 80.1 nṛpo 'pi prītimānasya sāhāyye nagarādhipam /
KSS, 3, 4, 311.2 daivameva hi sāhāyyaṃ kurute sattvaśālinām //
KSS, 5, 1, 191.1 idānīṃ caiva sāhāyyaṃ paraṃ jānātyataḥ prabhuḥ /
KSS, 6, 1, 193.2 tat kariṣye tadīyena sāhāyyena tavepsitam //
Śukasaptati
Śusa, 20, 2.5 tadāsaktā ca rātrau prātiveśikādūtikāsāhāyyānnadīṃ tīrtvā tadantikaṃ prāpnoti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 76.1 nihanmi dānavaṃ yāvatsāhāyyaṃ kuru sundari /