Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 19, 2.1 anuvrataḥ pituḥ putro mātrā bhavatu savrataḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 25, 4.2 mṛdur nimanyuḥ kevalī priyavādiny anuvratā //
AVŚ, 3, 30, 2.1 anuvrataḥ pituḥ putro mātrā bhavatu saṃmanāḥ /
AVŚ, 13, 1, 22.1 anuvratā rohiṇī rohitasya sūriḥ suvarṇā bṛhatī suvarcāḥ /
AVŚ, 14, 1, 42.2 patyur anuvratā bhūtvā saṃnahyasvāmṛtāya kam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 1.2 mama vācam ekamanāḥ śṛṇu mām evānuvratā sahacaryā mayā bhava iti //
BaudhGS, 2, 9, 14.1 adbhir eva vrataṃ kuryād yathālābham anuvratam /
BaudhGS, 2, 11, 28.1 yan me mātā pralulobha caraty ananuvratā /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 3.3 mama vācam ekamanā śṛṇu mām evānuvratā bhava sahacaryā mayā bhaveti //
BhārGS, 3, 15, 12.7 adbhir eva vrataṃ kṛtvā yathālābham anuvrataḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 5.2 māmanuvratā bhava sahacaryā mayā bhava /
HirGS, 2, 10, 7.12 yanme mātā pralulobha caratyananuvratā /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 54, 6.2 sā mām anuvratā bhūtvā prajāḥ prajanayāvahai /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 4.5 agner anuvratā bhūtvā saṃnahye sukṛtāya kam //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 1.1 athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava //
Taittirīyasaṃhitā
TS, 1, 1, 10, 1.5 āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃ nahye sukṛtāya kam /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 8, 4.0 imām anuvratety āliṅganaṃ madhu he madhv idam iti maithunaṃ kurvīta //
VaikhGS, 3, 8, 5.0 suprajāstvāyety upagamanaṃ saṃ no mana ity āliṅganam imāmanuvrateti vadhūmukhekṣaṇam ity eke //
Vārāhagṛhyasūtra
VārGS, 14, 13.12 sā mām anuvratā bhava sā mām anuprajāyasva /
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 21.2 agner anuvratā bhūtvā saṃnahye sukṛtāya kam /
Āpastambadharmasūtra
ĀpDhS, 2, 1, 17.0 ṛtau ca saṃnipāto dāreṇānuvratam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 19.1 athainām aparājitāyāṃ diśi sapta padāny abhyutkrāmayatīṣa ekapady ūrje dvipadī rāyaspoṣāya tripadī māyobhavyāya catuṣpadī prajābhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhava sā mām anuvratā bhava /
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
Ṛgveda
ṚV, 1, 34, 4.1 trir vartir yātaṃ trir anuvrate jane triḥ suprāvye tredheva śikṣatam /
ṚV, 1, 51, 9.1 anuvratāya randhayann apavratān ābhūbhir indraḥ śnathayann anābhuvaḥ /
ṚV, 8, 13, 19.1 stotā yat te anuvrata ukthāny ṛtuthā dadhe /
ṚV, 10, 34, 2.2 akṣasyāham ekaparasya hetor anuvratām apa jāyām arodham //
Mahābhārata
MBh, 1, 57, 88.4 sātyakiḥ kṛtavarmā ca nārāyaṇam anuvratau /
MBh, 1, 94, 9.1 brahma paryacarat kṣatraṃ viśaḥ kṣatram anuvratāḥ /
MBh, 1, 113, 10.21 mām evānugatā patnī mama nityam anuvratā /
MBh, 1, 117, 29.1 sā gatā saha tenaiva patilokam anuvratā /
MBh, 1, 118, 15.5 urastāḍaṃ rudantyaśca striyaḥ sarvā anuvratāḥ /
MBh, 1, 145, 33.3 parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām //
MBh, 1, 212, 1.86 purāpi yatayo bhadre ye bhaikṣārtham anuvratāḥ /
MBh, 2, 21, 5.2 samanahyajjarāsaṃdhaḥ kṣatradharmam anuvrataḥ //
MBh, 2, 52, 27.1 dadarśa tatra gāndhārīṃ devīṃ patim anuvratām /
MBh, 3, 36, 28.2 rājāno rājaputrāśca dhṛtarāṣṭram anuvratāḥ //
MBh, 3, 38, 32.3 nibaddhāsitalatrāṇaḥ kṣatradharmam anuvrataḥ //
MBh, 3, 51, 25.2 abhyagacchad adīnātmā damayantīm anuvrataḥ //
MBh, 3, 60, 5.1 katham utsṛjya gantāsi vaśyāṃ bhāryām anuvratām /
MBh, 3, 62, 27.1 asaṃkhyeyaguṇo bhartā māṃ ca nityam anuvrataḥ /
MBh, 3, 74, 12.2 anuvratāṃ sābhikāmāṃ putriṇīṃ tyaktavān katham //
MBh, 3, 74, 21.1 kathaṃ nu nārī bhartāram anuraktam anuvratam /
MBh, 3, 141, 13.1 tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ /
MBh, 3, 148, 19.2 pṛthagdharmās tvekavedā dharmam ekam anuvratāḥ //
MBh, 3, 156, 16.1 kāminaḥ saha kāntābhiḥ parasparam anuvratāḥ /
MBh, 3, 205, 12.2 daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ /
MBh, 3, 254, 15.1 prāṇair garīyāṃsam anuvrataṃ vai sa eṣa vīro nakulaḥ patir me /
MBh, 4, 26, 2.2 dharmajñāśca kṛtajñāśca dharmarājam anuvratāḥ //
MBh, 4, 26, 4.1 anuvratā mahātmānaṃ bhrātaraṃ bhrātaro nṛpa /
MBh, 4, 26, 4.2 ajātaśatruṃ hrīmantaṃ taṃ ca bhrātṝn anuvratam //
MBh, 4, 27, 13.2 bhaviṣyati janastatra svaṃ svaṃ dharmam anuvrataḥ //
MBh, 5, 71, 12.1 dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam /
MBh, 5, 130, 10.2 bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ //
MBh, 6, 17, 37.2 vindānuvindāvāvantyau ketumantam anuvratau //
MBh, 6, 104, 13.2 kṛpaśca kṛtavarmā ca bhagadattam anuvratau //
MBh, 7, 11, 17.2 punar yāsyantyaraṇyāya kaunteyāstam anuvratāḥ //
MBh, 7, 85, 43.1 yo hi prītamanā nityaṃ yaśca nityam anuvrataḥ /
MBh, 7, 87, 23.1 karṇena vijitā rājan duḥśāsanam anuvratāḥ /
MBh, 7, 160, 30.1 eṣa te mātulaḥ prājñaḥ kṣatradharmam anuvrataḥ /
MBh, 12, 75, 20.2 bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ //
MBh, 12, 323, 45.1 te 'pi svasthā munigaṇā ekabhāvam anuvratāḥ /
MBh, 13, 44, 50.2 tam evānuvratā bhūtvā pāṇigrāhasya nāma sā //
MBh, 14, 46, 49.1 tasmād aliṅgo dharmajño dharmavratam anuvrataḥ /
MBh, 16, 8, 36.1 putrāścāndhakavṛṣṇīnāṃ sarve pārtham anuvratāḥ /
Rāmāyaṇa
Rām, Bā, 6, 17.1 kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ /
Rām, Ay, 15, 11.2 caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ //
Rām, Ay, 27, 6.1 dyumatsenasutaṃ vīra satyavantam anuvratām /
Rām, Ār, 16, 14.1 bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ /
Rām, Ār, 35, 19.1 prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā /
Rām, Ār, 45, 29.2 mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā //
Rām, Ār, 45, 30.2 nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā //
Rām, Ār, 45, 31.2 pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā //
Rām, Su, 17, 7.2 duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām //
Rām, Su, 17, 21.2 anuvratāṃ rāmam atīva maithilīṃ pralobhayāmāsa vadhāya rāvaṇaḥ //
Rām, Su, 20, 29.1 anayenābhisaṃpannam arthahīnam anuvrate /
Rām, Su, 25, 27.1 priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām /
Rām, Su, 49, 7.1 tasya bhāryā vane naṣṭā sītā patim anuvratā /
Rām, Yu, 23, 8.1 hā hatāsmi mahābāho vīravratam anuvratā /
Rām, Yu, 39, 18.1 iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ /
Rām, Yu, 46, 14.1 vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ /
Rām, Yu, 80, 32.2 vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām /
Rām, Yu, 80, 42.1 bahuśaścodayāmāsa bhartāraṃ mām anuvratām /
Rām, Utt, 5, 13.3 prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ //
Rām, Utt, 92, 15.1 ubhau saumitribharatau rāmapādāvanuvratau /
Rām, Utt, 99, 8.2 oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ //
Rām, Utt, 99, 15.2 dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam //
Rām, Utt, 99, 17.2 samprāptaḥ so 'pi dṛṣṭvaiva saha sarvair anuvrataḥ //
Liṅgapurāṇa
LiPur, 1, 21, 26.1 namaḥ sthairyāya vapuṣe tejasānuvratāya ca /
LiPur, 1, 70, 79.1 parasparāśritā hyete parasparamanuvratāḥ /
Matsyapurāṇa
MPur, 46, 5.2 kaikeyyāṃ śrutakīrtyāṃ tu jajñe so 'nuvrato nṛpaḥ //
Śatakatraya
ŚTr, 1, 103.2 kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 40.1 taṃ menire 'balā mūḍhāḥ straiṇaṃ cānuvrataṃ rahaḥ /
BhāgPur, 1, 12, 25.1 sarvasadguṇamāhātmye eṣa kṛṣṇam anuvrataḥ /
BhāgPur, 2, 9, 10.2 na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ //
BhāgPur, 2, 9, 40.1 taṃ nāradaḥ priyatamo rikthādānām anuvrataḥ /
BhāgPur, 3, 3, 18.2 so 'pi kṣmām anujai rakṣan reme kṛṣṇam anuvrataḥ //
BhāgPur, 3, 3, 23.2 ko viśrambheta yogena yogeśvaram anuvrataḥ //
BhāgPur, 3, 6, 31.1 bāhubhyo 'vartata kṣatraṃ kṣatriyas tad anuvrataḥ /
BhāgPur, 3, 7, 36.1 anuvratānāṃ śiṣyāṇāṃ putrāṇāṃ ca dvijottama /
BhāgPur, 3, 8, 9.2 so 'haṃ tavaitat kathayāmi vatsa śraddhālave nityam anuvratāya //
BhāgPur, 3, 14, 14.2 trayodaśādadāt tāsāṃ yās te śīlam anuvratāḥ //
BhāgPur, 3, 16, 3.1 yas tv etayor dhṛto daṇḍo bhavadbhir mām anuvrataiḥ /
BhāgPur, 3, 20, 3.2 sarvātmanā śritaḥ kṛṣṇaṃ tatparāṃś cāpy anuvrataḥ //
BhāgPur, 4, 1, 64.1 bhavasya patnī tu satī bhavaṃ devam anuvratā /
BhāgPur, 4, 3, 24.1 tat te nirīkṣyo na pitāpi dehakṛd dakṣo mama dviṭ tadanuvratāś ca ye /
BhāgPur, 4, 13, 39.1 sa bāla eva puruṣo mātāmahamanuvrataḥ /
BhāgPur, 10, 1, 46.3 na nyavartata kauravya puruṣādānanuvrataḥ //
BhāgPur, 10, 1, 63.2 jñātayo bandhusuhṛdo ye ca kaṃsamanuvratāḥ //
BhāgPur, 10, 4, 37.2 tatastanmūlakhanane niyuṅkṣvāsmānanuvratān //
BhāgPur, 11, 6, 40.2 dṛṣṭvāriṣṭāni ghorāṇi nityaṃ kṛṣṇam anuvrataḥ //
Skandapurāṇa
SkPur, 18, 10.3 tadāprabhṛtyevādṛśyā bhagavantamanuvratā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 64.2 snānadānaparo yastu nityaṃ dharmamanuvrataḥ /