Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 5, 81.2 kṣaṇāttatraiva cārohadṛkṣaḥ siṃhena bhīṣitaḥ //
KSS, 1, 5, 83.2 ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt //
KSS, 1, 5, 85.2 punaḥ siṃho 'bravīdetamṛkṣaṃ me kṣipa mānuṣa //
KSS, 1, 5, 86.1 tacchrutvātmabhayāttena siṃhasyārādhanāya saḥ /
KSS, 1, 6, 92.1 aṭavyāṃ drakṣyasi bhrāmyansiṃhārūḍhaṃ kumārakam /
KSS, 1, 6, 94.1 dadarśa tatra madhyāhne siṃhārūḍhaṃ sa bhūpatiḥ /
KSS, 1, 6, 95.2 jalābhilāṣiṇaṃ siṃhaṃ jaghānaikaśareṇa tam //
KSS, 1, 6, 96.1 sa siṃhas tadvapus tyaktvā sadyo 'bhūtpuruṣākṛtiḥ /
KSS, 1, 6, 99.2 siṃhau bhaviṣyataḥ pāpau svecchācārau yuvām iti //
KSS, 1, 6, 101.1 athāvāṃ siṃhamithunaṃ saṃjātau sāpi kālataḥ /
KSS, 2, 2, 41.2 praveśarodhakṛttatra siṃhaśca sthāpito 'ntare //
KSS, 2, 2, 42.2 sa ca yakṣaḥ kuberasya śāpāt siṃhatvamāgataḥ //
KSS, 2, 2, 47.1 jigāya bāhuyuddhena tatra taṃ siṃham uddhatam /
KSS, 3, 4, 96.2 saraudrasiṃhasaṃcārāṃ durgāṃ vindhyāṭavīṃ kṣaṇāt //
KSS, 4, 2, 85.1 tāvacca sāvatīryaiva siṃhācchāyāniṣādinaḥ /
KSS, 4, 2, 107.1 saṭālasiṃhapṛṣṭhasthā subhrūr dṛṣṭā mayā ca sā /
KSS, 4, 2, 109.1 athāvatīrya siṃhāt sā puṣpāṇyuccitya kanyakā /
KSS, 4, 2, 125.1 tataḥ sā siṃham āhūya vāhanaṃ taṃ svasaṃjñayā /
KSS, 4, 2, 126.2 siṃham āruhya dayitām utsaṅge tāṃ gṛhītavān //
KSS, 4, 2, 127.2 kāntayā saha siṃhastho mitre tasmin puraḥsare //
KSS, 4, 2, 129.1 tatra mām āgataṃ dṛṣṭvā siṃhārūḍhaṃ savallabham /
KSS, 4, 2, 134.2 siṃhaḥ sarveṣu paśyatsu sampannaḥ puruṣākṛtiḥ //
KSS, 4, 2, 140.1 auddhatyenāmunā pāpa gaccha siṃho bhaviṣyasi /
KSS, 5, 2, 8.2 krośantyāṃ tīvrasiṃhādihanyamānamṛgāravaiḥ //
KSS, 6, 1, 155.2 siṃhānāṃ hastihantṝṇāṃ nihatānāṃ nakhacyutaiḥ //