Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasamañjarī
Rasendracintāmaṇi
Rasikapriyā
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 1, 47, 1.1 vyāghrarūpaḥ surabhiḥ siṃhasya retasā kṛtaḥ /
AVP, 4, 2, 4.1 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
AVP, 5, 1, 8.1 tvaṃ vyāghrān sahase tvaṃ siṃhāṁ ubhayādataḥ /
AVP, 5, 10, 3.1 siṃhas te astu taṇḍulo vyāghraḥ paryodanam /
AVP, 5, 29, 6.1 siṃhe varca uta varco vyāghre vṛke varco madhuhāre ca varcaḥ /
AVP, 10, 3, 1.1 aśva iva ratham ā datsva siṃha iva puruṣaṃ hara /
AVP, 12, 5, 7.2 vyāghraṃ siṃhaṃ tvā kṛṇmo damitāraṃ pṛtanyatām //
Atharvaveda (Śaunaka)
AVŚ, 4, 8, 7.1 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
AVŚ, 4, 22, 7.1 siṃhapratīko viśo addhi sarvā vyāghrapratīko 'va bādhasva śatrūn /
AVŚ, 4, 36, 6.2 śvānaḥ siṃham iva dṛṣṭvā te na vindante nyañcanam //
AVŚ, 5, 20, 1.2 vācaṃ kṣuṇuvāno damayant sapatnānt siṃha iva jeṣyann abhi taṃstanīhi //
AVŚ, 5, 20, 2.1 siṃha ivāstānīd druvayo vibaddho 'bhikrandann ṛṣabho vāsitām iva /
AVŚ, 5, 21, 6.1 yathā śyenāt patatriṇaḥ saṃvijante ahardivi siṃhasya stanathor yathā /
AVŚ, 6, 38, 1.1 siṃhe vyāghra uta yā pṛdākau tviṣir agnau brāhmaṇe sūrye yā /
AVŚ, 8, 5, 12.1 sa id vyāghro bhavaty atho siṃho atho vṛṣā /
AVŚ, 8, 7, 15.1 siṃhasyeva stanathoḥ saṃ vijante 'gner iva vijante ābhṛtābhyaḥ /
AVŚ, 12, 1, 49.1 ye ta āraṇyāḥ paśavo mṛgā vane hitāḥ siṃhā vyāghrāḥ puruṣādaś caranti /
Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 12.1 siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruvāhutīḥ /
BaudhDhS, 4, 7, 7.1 siṃhe ma ity apāṃ pūrṇe pātre 'vekṣya catuṣpathe /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 1.0 siṃhe me manyuḥ //
BaudhŚS, 18, 8, 11.0 athānvārabdhe yajamāne juhoti siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruvāhutīḥ //
Chāndogyopaniṣad
ChU, 6, 9, 3.1 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 2.2 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
Gopathabrāhmaṇa
GB, 1, 2, 8, 7.0 gautamabharadvājau siṃhau prabhave tapataḥ //
Kauśikasūtra
KauśS, 2, 4, 4.0 siṃhe vyāghre yaśo havir iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nabhilomāni //
KauśS, 2, 4, 4.0 siṃhe vyāghre yaśo havir iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nabhilomāni //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
Kauṣītakyupaniṣad
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
Kātyāyanaśrautasūtra
KātyŚS, 15, 9, 30.0 siṃhavṛkavyāghralomāni cāvapati //
Kāṭhakasaṃhitā
KS, 12, 10, 26.0 tasya yan nasto 'mucyata tau siṃhā abhavatām //
KS, 12, 10, 66.0 siṃhā adhvaryur manasā dhyāyet //
KS, 20, 10, 52.0 vyāghro vaya iti dakṣiṇe pakṣe siṃho vaya ity uttarasmin //
KS, 20, 10, 54.0 vyāghro vaya iti pūrvāṃ siṃho vaya ity aparām //
KS, 20, 10, 55.0 tasmāt puro vyāghro jāyate paścāt siṃhaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 9, 37.0 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ mṛjanti mahate dhanāya //
MS, 2, 3, 9, 9.0 siṃhā adhvaryur dhyāyati //
MS, 2, 4, 1, 26.0 yad ito 'mucyata tau siṃhā abhavatām //
MS, 2, 8, 2, 45.0 siṃho vayaḥ //
MS, 3, 11, 2, 71.0 svāhā ṛṣabham indrāya siṃhāya sahasa indriyam //
MS, 3, 11, 7, 6.4 śyenaṃ patatriṇaṃ siṃhaṃ semaṃ pātv aṃhasaḥ //
MS, 3, 11, 9, 13.2 keśā na śīrṣan yaśase śriyai śikhā siṃhasya loma tviṣir indriyāṇi //
Taittirīyasaṃhitā
TS, 5, 3, 1, 50.1 siṃho vaya ity uttare //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 9.9 siṃho vayaś chadiś chandaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 16.1 siṃhāv adhvaryur dhyāyati //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
Āpastambaśrautasūtra
ĀpŚS, 18, 15, 3.1 taṃ barhiṣadaṃ kṛtvainā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
ĀpŚS, 19, 2, 10.1 kvalasaktubhiḥ siṃhalomabhiś cāśvinaṃ śrīṇāti /
ĀpŚS, 19, 2, 11.1 tadabhāve siṃhāv adhvaryur manasā dhyāyet /
ĀpŚS, 20, 19, 13.1 vyāghracarmaṇi siṃhacarmaṇi vābhiṣicyate //
ĀpŚS, 22, 25, 22.0 udita āditye siṃhe vyāghra iti catasra āhutīr odanāddhutvā rāḍ asi virāḍ asīty etaiḥ pratimantram //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā paraśvā vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
Ṛgveda
ṚV, 1, 64, 8.1 siṃhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ /
ṚV, 1, 95, 5.2 ubhe tvaṣṭur bibhyatur jāyamānāt pratīcī siṃham prati joṣayete //
ṚV, 1, 174, 3.2 rakṣo agnim aśuṣaṃ tūrvayāṇaṃ siṃho na dame apāṃsi vastoḥ //
ṚV, 3, 2, 11.1 sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṃhaḥ /
ṚV, 3, 9, 4.2 anv īm avindan nicirāso adruho 'psu siṃham iva śritam //
ṚV, 3, 26, 5.2 te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ //
ṚV, 4, 16, 14.2 mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat //
ṚV, 5, 15, 3.2 sa saṃvato navajātas tuturyāt siṃhaṃ na kruddham abhitaḥ pari ṣṭhuḥ //
ṚV, 5, 74, 4.2 yad īṃ gṛbhītatātaye siṃham iva druhas pade //
ṚV, 5, 83, 3.2 dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ //
ṚV, 9, 89, 3.1 siṃhaṃ nasanta madhvo ayāsaṃ harim aruṣaṃ divo asya patim /
ṚV, 9, 97, 28.1 aśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān /
ṚV, 10, 28, 4.2 lopāśaḥ siṃham pratyañcam atsāḥ kroṣṭā varāhaṃ nir atakta kakṣāt //
ṚV, 10, 28, 10.1 suparṇa itthā nakham ā siṣāyāvaruddhaḥ paripadaṃ na siṃhaḥ /
ṚV, 10, 67, 9.1 taṃ vardhayanto matibhiḥ śivābhiḥ siṃham iva nānadataṃ sadhasthe /
Arthaśāstra
ArthaŚ, 2, 17, 13.1 godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām //
ArthaŚ, 14, 2, 43.1 śyenakaṅkakākagṛdhrahaṃsakrauñcavīcīrallānāṃ majjāno retāṃsi vā yojanaśatāya siṃhavyāghradvīpakākolūkānāṃ majjāno retāṃsi vā //
Avadānaśataka
AvŚat, 2, 1.3 sāvadānīṃ vaiśālīṃ piṇḍāya caritvā yena siṃhasya senāpater niveśanaṃ tenopasaṃkrāntaḥ /
AvŚat, 2, 2.1 atha siṃhasya senāpateḥ snuṣā yaśomatī nāma abhirūpā darśanīyā prāsādikā /
AvŚat, 2, 2.4 atha siṃhasya senāpater etad abhavat udārādhimuktā bateyaṃ dārikā /
AvŚat, 2, 3.1 tataḥ siṃhena senāpatinā yaśomatyāḥ prasādābhivṛddhyarthaṃ prabhūtaṃ hiraṇyasuvarṇaṃ ratnāni ca dattāni /
AvŚat, 2, 4.2 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena siṃhasya senāpater niveśanaṃ tenopasaṃkrāntaḥ /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 72.0 gobiḍālasiṃhasaindhaveṣu upamāne //
Buddhacarita
BCar, 1, 15.2 caturdiśaṃ siṃhagatirvilokya vāṇīṃ ca bhavyārthakarīmuvāca //
BCar, 5, 1.2 na jagāma dhṛtiṃ na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ //
BCar, 5, 26.2 kṣayamakṣayadharmajātarāgaḥ śaśisiṃhānanavikramaḥ prapede //
BCar, 10, 17.2 maulīdharaḥ siṃhagatirnṛsiṃhaścalatsaṭaḥ siṃha ivāruroha //
BCar, 10, 17.2 maulīdharaḥ siṃhagatirnṛsiṃhaścalatsaṭaḥ siṃha ivāruroha //
BCar, 10, 17.2 maulīdharaḥ siṃhagatirnṛsiṃhaścalatsaṭaḥ siṃha ivāruroha //
BCar, 13, 19.1 varāhamīnāśvakharoṣṭravaktrā vyāghrarkṣasiṃhadviradānanāśca /
BCar, 13, 33.2 na cukṣubhe nāpi yayau vikāraṃ madhye gavāṃ siṃha ivopaviṣṭaḥ //
BCar, 13, 52.1 tarakṣusiṃhākṛtayastathānye praṇeduruccairmahataḥ praṇādān /
Carakasaṃhitā
Ca, Sū., 7, 35.2 gajaṃ siṃha ivākarṣan sahasā sa vinaśyate /
Ca, Sū., 27, 35.1 gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ /
Ca, Cik., 3, 306.1 purāṇasarpiḥ siṃhasya vasā tadvat sasaindhavā /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 32.2 prāsādi dharmoccayi śuddhasattvaḥ sudharmasiṃhāsani saṃniṣaṇṇaḥ /
LalVis, 4, 6.2 tuṣitavarabhavananilayādyadā cyavati nāyakaḥ puruṣasiṃhaḥ /
LalVis, 7, 1.9 himavatparvatapārśvācca siṃhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṃ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma na kaṃcitsattvaṃ viheṭhayanti sma /
LalVis, 7, 31.7 caturdiśamavalokya siṃhāvalokitaṃ mahāpuruṣāvalokitaṃ vyavalokayati sma //
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.8 saptame sthitvā siṃha ivāhlādanātmikāṃ vācaṃ bhāṣate sma ahaṃ loke jyeṣṭho 'haṃ loke śreṣṭhaḥ /
LalVis, 7, 97.17 siṃhahanuḥ /
LalVis, 7, 97.23 siṃhapūrvārdhakāyaḥ /
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 1, 214.12 śrūyatāṃ siṃhanādo 'yam ṛṣabhasya mahātmanaḥ /
MBh, 1, 16, 23.1 dadāha kuñjarāṃścaiva siṃhāṃścaiva viniḥsṛtān /
MBh, 1, 60, 7.3 pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣāstathā /
MBh, 1, 60, 7.5 siṃhāḥ kiṃpuruṣā vyāghrā ṛkṣā īhāmṛgāstathā //
MBh, 1, 60, 63.1 prajajñe tvatha śārdūlī siṃhān vyāghrāṃśca bhārata /
MBh, 1, 61, 1.3 siṃhavyāghramṛgāṇāṃ ca pannagānāṃ patatriṇām /
MBh, 1, 63, 1.5 taṃ vai puruṣasiṃhasya bhagavan vistaraṃ tvaham /
MBh, 1, 63, 4.1 siṃhanādaiśca yodhānāṃ śaṅkhadundubhinisvanaiḥ /
MBh, 1, 65, 3.6 siṃhaskandhaṃ dīrghabhujaṃ sarvalakṣaṇapūjitam /
MBh, 1, 66, 10.1 taṃ vane vijane garbhaṃ siṃhavyāghrasamākule /
MBh, 1, 67, 14.11 siṃhaśārdūlasaṃyuktaṃ mṛgapakṣisamākulam /
MBh, 1, 68, 4.1 dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā /
MBh, 1, 68, 5.2 vyāghrān siṃhān varāhāṃśca gajāṃśca mahiṣāṃstathā /
MBh, 1, 68, 6.3 vanaṃ ca loḍayāmāsa siṃhavyāghragaṇair vṛtam /
MBh, 1, 68, 6.12 tena śabdena vitrastā mṛgāḥ siṃhādayo gaṇāḥ /
MBh, 1, 68, 9.53 vanaṃ ca loḍayan nityaṃ siṃhavyāghragaṇair yutam /
MBh, 1, 68, 13.91 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ /
MBh, 1, 68, 13.91 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ /
MBh, 1, 68, 13.91 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ /
MBh, 1, 68, 13.92 siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam /
MBh, 1, 68, 13.92 siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam /
MBh, 1, 68, 13.92 siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam /
MBh, 1, 69, 20.5 narendrasiṃha kapaṭaṃ na voḍhuṃ tvam ihārhasi //
MBh, 1, 80, 6.1 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ /
MBh, 1, 84, 19.1 etāvan me viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ /
MBh, 1, 85, 18.3 anyāṃ yoniṃ pavanāgrānusārī hitvā dehaṃ bhajate rājasiṃha //
MBh, 1, 85, 20.2 ākhyātam etan nikhilena sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MBh, 1, 87, 9.3 tāvallokā divi te saṃsthitā vai tathā vijānīhi narendrasiṃha //
MBh, 1, 88, 11.4 alipsamānasya tu me yad uktaṃ na tat tathāstīha narendrasiṃha /
MBh, 1, 92, 16.3 adṛśyā rājasiṃhasya paśyataḥ sābhavat tadā /
MBh, 1, 92, 40.2 śaṃtano rājasiṃhasya devarājasamadyuteḥ //
MBh, 1, 94, 14.3 cakoranetrastāmrāsyaḥ siṃharṣabhagatir yuvā /
MBh, 1, 105, 2.1 siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam /
MBh, 1, 105, 6.1 siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam /
MBh, 1, 105, 8.2 pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā //
MBh, 1, 105, 20.1 śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ /
MBh, 1, 105, 21.2 te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ //
MBh, 1, 110, 39.2 śrutvā bharatasiṃhasya vividhāḥ karuṇā giraḥ /
MBh, 1, 114, 13.8 maghe candramasā yukte siṃhe cābhyudite gurau /
MBh, 1, 115, 26.2 siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ /
MBh, 1, 115, 26.2 siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ /
MBh, 1, 115, 26.3 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ /
MBh, 1, 115, 26.3 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ /
MBh, 1, 115, 26.3 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ /
MBh, 1, 115, 26.3 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ /
MBh, 1, 115, 26.4 siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ //
MBh, 1, 118, 2.3 rājavad rājasiṃhasya mādryāścaiva viśeṣataḥ //
MBh, 1, 118, 10.1 nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam /
MBh, 1, 118, 18.2 sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ /
MBh, 1, 119, 30.12 viśanti sma tadā vīrāḥ siṃhā iva girer guhām /
MBh, 1, 119, 43.30 prāviśaṃstu mahāvīryāḥ siṃhā iva girer guhām /
MBh, 1, 126, 4.1 siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ /
MBh, 1, 126, 5.1 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā /
MBh, 1, 128, 4.86 jighṛkṣati mahāsiṃhe gajānām iva yūthapam /
MBh, 1, 137, 16.51 kathaṃ tau vṛṣabhaskandhau siṃhavikrāntagāminau /
MBh, 1, 139, 14.1 ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ /
MBh, 1, 141, 11.2 drakṣyatyadripratīkāśaṃ siṃheneva mahādvipam //
MBh, 1, 141, 19.2 tasmād deśāddhanūṃṣyaṣṭau siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 1, 142, 14.2 kāṅkṣamāṇau jayaṃ caiva siṃhāviva raṇotkaṭau //
MBh, 1, 155, 46.1 tacchrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat /
MBh, 1, 166, 39.2 bhakṣayāmāsa saṃkruddhaḥ siṃhaḥ kṣudramṛgān iva //
MBh, 1, 176, 24.2 rājasiṃhān mahābhāgān kṛṣṇāguruvibhūṣitān //
MBh, 1, 179, 9.3 siṃhakhelagatiḥ śrīmān mattanāgendravikramaḥ //
MBh, 1, 179, 15.5 tadā dhanurvedaparair nṛsiṃhaiḥ kṛtaṃ na sajyaṃ mahato 'pi yatnāt /
MBh, 1, 180, 20.1 yo 'sau purastāt kamalāyatākṣas tanur mahāsiṃhagatir vinītaḥ /
MBh, 1, 186, 10.1 tān siṃhavikrāntagatīn avekṣya maharṣabhākṣān ajinottarīyān /
MBh, 1, 192, 7.143 tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau /
MBh, 1, 197, 4.2 ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ //
MBh, 1, 202, 21.1 siṃhau bhūtvā punar vyāghrau punaścāntarhitāvubhau /
MBh, 1, 205, 2.1 teṣāṃ manujasiṃhānāṃ pañcānām amitaujasām /
MBh, 1, 213, 12.46 sodaryāṇāṃ mahābāhuḥ siṃhāśayam ivāśayam /
MBh, 1, 213, 22.10 siṃhanādaḥ prahṛṣṭānāṃ kṣaṇena samapadyata /
MBh, 1, 213, 29.4 prayayuḥ siṃhanādena subhadrām avalokakāḥ /
MBh, 1, 213, 69.1 siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam /
MBh, 1, 214, 17.10 dvīpigomāyusiṃharkṣavarāharuruvāraṇaiḥ /
MBh, 1, 216, 13.1 tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ /
MBh, 1, 219, 1.4 dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇastathā //
MBh, 1, 219, 21.2 vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ //
MBh, 2, 13, 62.2 kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ //
MBh, 2, 19, 25.2 govāsam iva vīkṣantaḥ siṃhā haimavatā yathā //
MBh, 2, 36, 10.2 āmiṣād apakṛṣṭānāṃ siṃhānām iva garjatām //
MBh, 2, 37, 6.1 mā bhaistvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati /
MBh, 2, 37, 7.1 prasupte hi yathā siṃhe śvānastatra samāgatāḥ /
MBh, 2, 37, 8.1 vṛṣṇisiṃhasya suptasya tatheme pramukhe sthitāḥ /
MBh, 2, 37, 8.2 bhaṣante tāta saṃkruddhāḥ śvānaḥ siṃhasya saṃnidhau //
MBh, 2, 37, 9.1 na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ /
MBh, 2, 39, 17.2 na sa taṃ cintayāmāsa siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 2, 41, 21.1 sā hi māṃsārgalaṃ bhīṣma mukhāt siṃhasya khādataḥ /
MBh, 2, 41, 22.1 icchataḥ sā hi siṃhasya bhīṣma jīvatyasaṃśayam /
MBh, 2, 53, 19.1 te dvaṃdvaśaḥ pṛthak caiva siṃhagrīvā mahaujasaḥ /
MBh, 2, 58, 11.2 śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ /
MBh, 2, 58, 23.3 tiryakprekṣī saṃhatabhrūr mahātmā siṃhaskandho yaśca sadātyamarṣī //
MBh, 2, 60, 3.2 praviśya ca śveva sa siṃhagoṣṭhaṃ samāsadanmahiṣīṃ pāṇḍavānām //
MBh, 2, 62, 37.1 dharmarājanisṛṣṭastu siṃhaḥ kṣudramṛgān iva /
MBh, 2, 64, 12.3 mṛgamadhye yathā siṃho muhuḥ parigham aikṣata //
MBh, 2, 68, 15.2 uvācedaṃ sahasaivopagamya siṃho yathā haimavataḥ śṛgālam //
MBh, 2, 68, 23.2 tasya rājā siṃhagateḥ sakhelaṃ duryodhano bhīmasenasya harṣāt /
MBh, 3, 7, 16.2 niyogād rājasiṃhasya gantum arhasi mānada //
MBh, 3, 13, 105.1 ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ /
MBh, 3, 17, 24.2 vinadantau mahārāja siṃhāviva mahābalau //
MBh, 3, 18, 6.2 siṃhonnataṃ cāpy abhigarjato 'sya śuśrāva loko 'dbhutarūpam agryam //
MBh, 3, 18, 22.2 nanāda siṃhanādaṃ vai nādenāpūrayanmahīm //
MBh, 3, 19, 24.2 yajñaṃ bharatasiṃhasya pārthasyāmitatejasaḥ //
MBh, 3, 21, 26.2 harṣayāmāsur uccair māṃ siṃhanādatalasvanaiḥ //
MBh, 3, 25, 22.2 vanaukasaś cāpi narendrasiṃhaṃ manasvinaṃ saṃparivārya tasthuḥ //
MBh, 3, 34, 4.1 gomāyuneva siṃhānāṃ durbalena balīyasām /
MBh, 3, 36, 12.2 āste paramasaṃtapto nūnaṃ siṃha ivāśaye //
MBh, 3, 36, 25.1 imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū /
MBh, 3, 38, 19.1 taṃ siṃham iva gacchantaṃ śālaskandhorum arjunam /
MBh, 3, 39, 6.1 yacchrutvā narasiṃhānāṃ dainyaharṣātivismayāt /
MBh, 3, 48, 4.2 sthāsyete siṃhavikrāntāv aśvināviva duḥsahau /
MBh, 3, 48, 39.2 ko jīvitārthī samare pratyudīyāt kruddhān siṃhān kesariṇo yathaiva //
MBh, 3, 54, 3.2 viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam //
MBh, 3, 61, 2.1 siṃhavyāghravarāharkṣarurudvīpiniṣevitam /
MBh, 3, 61, 12.2 siṃhoraska mahābāho niṣadhānāṃ janādhipa /
MBh, 3, 61, 25.3 vane cāsmin mahāghore siṃhavyāghraniṣevite //
MBh, 3, 61, 37.1 siṃhaśārdūlamātaṃgavarāharkṣamṛgāyutam /
MBh, 3, 71, 12.1 yadi māṃ siṃhavikrānto mattavāraṇavāraṇaḥ /
MBh, 3, 98, 16.1 siṃhavyāghrair mahānādān nadadbhir anunāditam /
MBh, 3, 107, 6.2 guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam //
MBh, 3, 134, 14.2 aṣṭau śāṇāḥ śatamānaṃ vahanti tathāṣṭapādaḥ śarabhaḥ siṃhaghātī /
MBh, 3, 142, 8.1 taṃ vai śyāmaṃ guḍākeśaṃ siṃhavikrāntagāminam /
MBh, 3, 142, 10.2 prabhinnam iva mātaṃgaṃ siṃhaskandhaṃ dhanaṃjayam //
MBh, 3, 142, 27.1 makṣikān maśakān daṃśān vyāghrān siṃhān sarīsṛpān /
MBh, 3, 146, 30.2 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā //
MBh, 3, 146, 39.1 siṃhavyāghragaṇāṃś caiva mardamāno mahābalaḥ /
MBh, 3, 146, 46.1 siṃhavyāghrāś ca saṃkruddhā bhīmasenam abhidravan /
MBh, 3, 146, 47.2 gajenāghnan gajaṃ bhīmaḥ siṃhaṃ siṃhena cābhibhūḥ /
MBh, 3, 146, 47.2 gajenāghnan gajaṃ bhīmaḥ siṃhaṃ siṃhena cābhibhūḥ /
MBh, 3, 146, 48.1 te hanyamānā bhīmena siṃhavyāghratarakṣavaḥ /
MBh, 3, 146, 57.2 śrutvā śailaguhāsuptaiḥ siṃhair mukto mahāsvanaḥ //
MBh, 3, 146, 58.1 siṃhanādabhayatrastaiḥ kuñjarair api bhārata /
MBh, 3, 146, 72.2 siṃhanādaṃ samakarod bodhayiṣyan kapiṃ tadā //
MBh, 3, 150, 14.2 yadā siṃharavaṃ vīra kariṣyasi mahābala /
MBh, 3, 154, 49.2 vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ //
MBh, 3, 155, 13.2 siṃhavyāghragajākīrṇām udīcīṃ prayayau diśam //
MBh, 3, 155, 35.2 gajasiṃhasamākīrṇam udīrṇaśarabhāyutam //
MBh, 3, 155, 63.2 gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam //
MBh, 3, 157, 26.1 siṃharṣabhagatiḥ śrīmān udāraḥ kanakaprabhaḥ /
MBh, 3, 157, 27.2 siṃhadaṃṣṭro bṛhatskandhaḥ śālapota ivodgataḥ //
MBh, 3, 157, 69.2 dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim //
MBh, 3, 161, 9.2 tasyodayaṃ cāstamayaṃ ca vīrās tatra sthitās te dadṛśur nṛsiṃhāḥ //
MBh, 3, 170, 42.2 mṛgāṇām atha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate /
MBh, 3, 175, 20.1 nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ /
MBh, 3, 176, 4.1 siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā /
MBh, 3, 180, 22.1 dhaumyaṃ ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca yamau ca bhīmaṃ ca daśārhasiṃhaḥ /
MBh, 3, 186, 106.1 siṃhān vyāghrān varāhāṃś ca nāgāṃś ca manujādhipa /
MBh, 3, 216, 7.1 siṃhanādaṃ tataścakre deveśaḥ sahitaḥ suraiḥ /
MBh, 3, 221, 2.1 sahasraṃ tasya siṃhānāṃ tasmin yuktaṃ rathottame /
MBh, 3, 221, 3.2 siṃhā nabhasyagacchanta nadantaś cārukesarāḥ //
MBh, 3, 221, 51.2 babhūvur dānavendrāṇāṃ siṃhanādāś ca dāruṇāḥ //
MBh, 3, 221, 55.2 abhyadravad raṇe tūrṇaṃ siṃhaḥ kṣudramṛgān iva //
MBh, 3, 230, 5.2 siṃhanādena mahatā pūrayanto diśo daśa //
MBh, 3, 240, 47.2 prayāntaṃ nṛpasiṃhaṃ tam anujagmuḥ kurūdvahāḥ /
MBh, 3, 251, 8.1 sa praviśyāśramaṃ śūnyaṃ siṃhagoṣṭhaṃ vṛko yathā /
MBh, 3, 252, 6.1 bālyāt prasuptasya mahābalasya siṃhasya pakṣmāṇi mukhāllunāsi /
MBh, 3, 261, 49.2 siṃhaṃ kesariṇaṃ kaś ca daṃṣṭrāsu spṛśya tiṣṭhati //
MBh, 3, 267, 10.1 śirīṣakusumābhānāṃ siṃhānām iva nardatām /
MBh, 3, 272, 10.2 trāsayaṃstalaghoṣeṇa siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 3, 272, 23.1 sa ruṣā sarvagātreṣu tayoḥ puruṣasiṃhayoḥ /
MBh, 3, 292, 21.2 himavadvanasambhūtaṃ siṃhaṃ kesariṇaṃ yathā //
MBh, 3, 296, 23.1 prasuptāviva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ /
MBh, 4, 2, 3.6 dvipān siṃhān haniṣyāmi krīḍārthaṃ tasya pārthiva /
MBh, 4, 2, 4.4 siṃho vyāghro yadā cāsya grahītavyo bhaviṣyati /
MBh, 4, 5, 2.2 siṃhān vyāghrān varāhāṃśca mārayanti ca sarvaśaḥ /
MBh, 4, 5, 7.3 ehi vīra viśālākṣa vīrasiṃha ivārjuna /
MBh, 4, 7, 1.2 athāparo bhīmabalaḥ śriyā jvalann upāyayau siṃhavilāsavikramaḥ /
MBh, 4, 7, 3.2 siṃhonnatāṃso 'yam atīva rūpavān pradṛśyate ko nu nararṣabho yuvā //
MBh, 4, 7, 8.2 gajaiśca siṃhaiśca sameyivān ahaṃ sadā kariṣyāmi tavānagha priyam //
MBh, 4, 9, 5.1 vastuṃ tvayīcchāmi viśāṃ variṣṭha tān rājasiṃhānna hi vedmi pārthān /
MBh, 4, 12, 14.2 siṃhaskandhakaṭigrīvāḥ svavadātā manasvinaḥ /
MBh, 4, 12, 27.2 tato vyāghraiśca siṃhaiśca dviradaiścāpyayodhayat //
MBh, 4, 12, 28.2 yodhyate sma virāṭena siṃhair mattair mahābalaiḥ //
MBh, 4, 16, 7.3 siṃhaṃ suptaṃ vane durge mṛgarājavadhūr iva //
MBh, 4, 18, 2.1 śārdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā /
MBh, 4, 21, 49.1 bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ /
MBh, 4, 22, 21.1 taṃ siṃham iva saṃkruddhaṃ dṛṣṭvā gandharvam āgatam /
MBh, 4, 32, 32.2 trigartarājam ādatta siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 4, 33, 17.2 dhvajaṃ ca siṃhaṃ sauvarṇam ucchrayantu tavābhibhoḥ //
MBh, 4, 35, 20.2 dhvajaṃ ca siṃham ucchritya sārathye samakalpayat //
MBh, 4, 36, 3.2 te hayā narasiṃhena coditā vātaraṃhasaḥ /
MBh, 4, 41, 2.1 dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ /
MBh, 4, 41, 3.2 kāñcanaṃ siṃhalāṅgūlaṃ dhvajaṃ vānaralakṣaṇam //
MBh, 4, 44, 17.2 siṃhaḥ pāśavinirmukto na naḥ śeṣaṃ kariṣyati //
MBh, 4, 49, 4.2 javena sarveṇa kuru prayatnam āsādayaitad rathasiṃhavṛndam //
MBh, 4, 53, 47.1 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ /
MBh, 4, 56, 12.1 dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam /
MBh, 4, 56, 15.1 dhārtarāṣṭravanaṃ ghoraṃ narasiṃhābhirakṣitam /
MBh, 4, 64, 28.1 tat praṇudya rathānīkaṃ siṃhasaṃhanano yuvā /
MBh, 5, 1, 9.2 te rājasiṃhāḥ sahitā hyaśṛṇvan vākyaṃ mahārthaṃ ca mahodayaṃ ca //
MBh, 5, 5, 14.1 vacanāt kurusiṃhānāṃ matsyapāñcālayośca te /
MBh, 5, 22, 27.2 samprādravaṃścedipatiṃ vihāya siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye //
MBh, 5, 22, 30.1 na jātu tāñ śatrur anyaḥ saheta yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ /
MBh, 5, 37, 19.2 hitvā siṃhān kroṣṭukān gūhamānaḥ prāpte kāle śocitā tvaṃ narendra //
MBh, 5, 37, 55.1 sarpaścāgniśca siṃhaśca kulaputraśca bhārata /
MBh, 5, 37, 60.1 vanaṃ rājaṃstvaṃ saputro 'mbikeya siṃhān vane pāṇḍavāṃstāta viddhi /
MBh, 5, 37, 60.2 siṃhair vihīnaṃ hi vanaṃ vinaśyet siṃhā vinaśyeyur ṛte vanena //
MBh, 5, 37, 60.2 siṃhair vihīnaṃ hi vanaṃ vinaśyet siṃhā vinaśyeyur ṛte vanena //
MBh, 5, 46, 10.2 śuśubhe sā sabhā rājan siṃhair iva girer guhā //
MBh, 5, 47, 15.1 mahāsiṃho gāva iva praviśya gadāpāṇir dhārtarāṣṭrān upetya /
MBh, 5, 47, 30.1 prabhadrakāḥ śīghratarā yuvāno viśāradāḥ siṃhasamānavīryāḥ /
MBh, 5, 47, 39.2 na jātu taṃ śatravo 'nye saheran yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ //
MBh, 5, 47, 42.2 siṃhasyeva gandham āghrāya gāvaḥ saṃveṣṭante śatravo 'smād yathāgneḥ //
MBh, 5, 47, 44.1 citraḥ sūkṣmaḥ sukṛto yādavasya astre yogo vṛṣṇisiṃhasya bhūyān /
MBh, 5, 47, 94.2 janārdanaścāpyaparokṣavidyo na saṃśayaṃ paśyati vṛṣṇisiṃhaḥ //
MBh, 5, 50, 3.2 bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ //
MBh, 5, 50, 9.1 yathā rurūṇāṃ yūtheṣu siṃho jātabalaścaret /
MBh, 5, 50, 27.2 niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ //
MBh, 5, 62, 17.2 siṃhaguptam ivāraṇyam apradhṛṣyā bhavanti te //
MBh, 5, 70, 86.2 kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ //
MBh, 5, 88, 8.2 ūṣur mahāvane tāta siṃhavyāghragajākule //
MBh, 5, 91, 21.2 kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ //
MBh, 5, 92, 21.1 pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ /
MBh, 5, 94, 12.1 anekajananaṃ sakhyaṃ yayoḥ puruṣasiṃhayoḥ /
MBh, 5, 118, 10.1 vaneṣu mṛgarājeṣu siṃhaviproṣiteṣu ca /
MBh, 5, 119, 14.1 caturṣu hutakalpeṣu rājasiṃhamahāgniṣu /
MBh, 5, 128, 12.1 sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva /
MBh, 5, 128, 21.2 siṃho mṛgān iva kruddho gamayed yamasādanam //
MBh, 5, 131, 34.1 śūrasyorjitasattvasya siṃhavikrāntagāminaḥ /
MBh, 5, 135, 23.3 niścakrāma mahābāhuḥ siṃhakhelagatistataḥ //
MBh, 5, 136, 14.1 siṃhaskandhorubāhustvāṃ vṛttāyatamahābhujaḥ /
MBh, 5, 136, 15.1 siṃhagrīvo guḍākeśastatastvāṃ puṣkarekṣaṇaḥ /
MBh, 5, 147, 15.1 tasya pārthivasiṃhasya rājyaṃ dharmeṇa śāsataḥ /
MBh, 5, 149, 21.2 siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ //
MBh, 5, 149, 21.2 siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ //
MBh, 5, 149, 22.1 siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ /
MBh, 5, 149, 22.1 siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ /
MBh, 5, 149, 22.2 siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ //
MBh, 5, 149, 22.2 siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ //
MBh, 5, 154, 18.2 siṃhakhelagatiḥ śrīmānmadaraktāntalocanaḥ //
MBh, 5, 155, 3.1 yaḥ kiṃpuruṣasiṃhasya gandhamādanavāsinaḥ /
MBh, 5, 163, 2.1 etasya rathasiṃhasya tavārthe rājasattama /
MBh, 5, 164, 11.1 yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ /
MBh, 5, 166, 21.1 siṃhasaṃhananāḥ sarve pāṇḍuputrā mahābalāḥ /
MBh, 5, 183, 12.1 tato 'paśyaṃ pātito rājasiṃha dvijān aṣṭau sūryahutāśanābhān /
MBh, 5, 190, 9.1 tato rājā drupado rājasiṃhaḥ sarvān rājñaḥ kulataḥ saṃniśāmya /
MBh, 6, 1, 19.1 yathā siṃhasya nadataḥ svanaṃ śrutvetare mṛgāḥ /
MBh, 6, 5, 13.1 siṃhavyāghravarāhāśca mahiṣā vāraṇāstathā /
MBh, 6, 5, 16.1 grāmyāṇāṃ puruṣaḥ śreṣṭhaḥ siṃhaścāraṇyavāsinām /
MBh, 6, 14, 9.2 narasiṃhaḥ pitā te 'dya pāñcālyena nipātitaḥ //
MBh, 6, 14, 10.2 pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ //
MBh, 6, 16, 18.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahābalam /
MBh, 6, 16, 18.2 mā siṃhaṃ jambukeneva ghātayāmaḥ śikhaṇḍinā //
MBh, 6, 16, 43.1 jṛmbhamāṇaṃ mahāsiṃhaṃ dṛṣṭvā kṣudramṛgā yathā /
MBh, 6, 17, 21.1 aśvatthāmā yayau yattaḥ siṃhalāṅgūlaketanaḥ /
MBh, 6, 19, 10.2 nivartiṣyanti saṃbhrāntāḥ siṃhaṃ kṣudramṛgā iva //
MBh, 6, 22, 12.2 taṃ prekṣya mattarṣabhasiṃhakhelaṃ loke mahendrapratimānakalpam //
MBh, 6, 22, 15.2 ya eṣa goptā pratapan balastho yo naḥ senāṃ siṃha ivekṣate ca /
MBh, 6, 42, 12.2 śabdena tasya vīrasya siṃhasyevetare mṛgāḥ //
MBh, 6, 43, 2.2 siṃhānām iva saṃhrādo divam urvīṃ ca nādayan //
MBh, 6, 48, 32.2 praviveśa tato madhyaṃ rathasiṃhaḥ pratāpavān //
MBh, 6, 48, 33.1 teṣāṃ tu rathasiṃhānāṃ madhyaṃ prāpya dhanaṃjayaḥ /
MBh, 6, 48, 55.1 ubhau siṃharavonmiśraṃ śaṅkhaśabdaṃ pracakratuḥ /
MBh, 6, 49, 31.2 āmiṣārthī yathā siṃho vane mattam iva dvipam //
MBh, 6, 53, 26.1 ete samaradurdharṣāḥ siṃhatulyaparākramāḥ /
MBh, 6, 55, 45.2 bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva //
MBh, 6, 55, 49.1 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ /
MBh, 6, 55, 87.2 madāndham ājau samudīrṇadarpaḥ siṃho jighāṃsann iva vāraṇendram //
MBh, 6, 55, 126.2 vitrāsya senāṃ dhvajinīpatīnāṃ siṃho mṛgāṇām iva yūthasaṃghān /
MBh, 6, 57, 2.2 pañcabhir manujavyāghrair gajaiḥ siṃhaśiśuṃ yathā //
MBh, 6, 58, 32.2 gadāpāṇir avārohad rathāt siṃha ivonnadan //
MBh, 6, 63, 13.3 varāhaścaiva siṃhaśca trivikramagatiḥ prabhuḥ //
MBh, 6, 68, 14.2 babhūva tumulaḥ śabdaḥ siṃhānām iva nardatām //
MBh, 6, 75, 40.2 abhyapadyata tejasvī siṃhavad vinadanmuhuḥ //
MBh, 6, 75, 54.2 viviśuste paraṃ sainyaṃ siṃhā iva vanād vanam //
MBh, 6, 81, 35.3 avaplutaḥ siṃha ivācalāgrāj jagāma cānyaṃ bhuvi bhūmideśam //
MBh, 6, 82, 18.2 mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane //
MBh, 6, 82, 19.2 dṛṣṭvā tresur mahārāja siṃhaṃ mṛgagaṇā iva //
MBh, 6, 82, 20.1 raṇe bharatasiṃhasya dadṛśuḥ kṣatriyā gatim /
MBh, 6, 87, 5.2 sarpavat samaveṣṭanta siṃhabhītā gajā iva //
MBh, 6, 87, 9.2 pragṛhya vipulaṃ cāpaṃ siṃhavad vinadanmuhuḥ //
MBh, 6, 89, 3.2 tam ekam abhyadhāvanta nadantaḥ siṃhasaṃghavat //
MBh, 6, 92, 23.2 apātayat kuṇḍalinaṃ siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 6, 93, 22.1 arajo'mbarasaṃvītaḥ siṃhakhelagatir nṛpaḥ /
MBh, 6, 95, 15.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahāvane /
MBh, 6, 97, 9.1 saubhadro 'pi raṇe rājan siṃhavad vinadanmuhuḥ /
MBh, 6, 98, 3.1 tāvubhau rathinau saṃkhye dṛptau siṃhāvivotkaṭau /
MBh, 6, 101, 23.2 yathā siṃhān samāsādya mṛgāḥ prāṇaparāyaṇāḥ //
MBh, 6, 102, 40.1 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ /
MBh, 6, 102, 54.1 pratodapāṇistejasvī siṃhavad vinadanmuhuḥ /
MBh, 6, 102, 58.1 sa siṃha iva mātaṅgaṃ yūtharṣabha ivarṣabham /
MBh, 6, 105, 12.1 siṃhavad vinadann uccair dhanurjyāṃ vikṣipanmuhuḥ /
MBh, 6, 105, 13.2 siṃhasyeva mṛgā rājan vyadravanta mahābhayāt //
MBh, 6, 109, 24.2 tāḍayāmāsa samare siṃhavacca nanāda ca //
MBh, 6, 110, 11.3 āmiṣepsū gavāṃ madhye siṃhāviva balotkaṭau //
MBh, 6, 112, 20.2 vāśitāsaṃgame yattau siṃhāviva mahāvane //
MBh, 6, 114, 66.1 vinadyoccaiḥ siṃha iva svānyanīkānyacodayat /
MBh, 6, 115, 6.2 ceṣṭitaṃ narasiṃhena tanme kathaya saṃjaya //
MBh, 7, 1, 27.1 svādharṣā hatasiṃheva mahatī girikandarā /
MBh, 7, 6, 41.2 punaḥ punar abhajyanta siṃhenevetare mṛgāḥ //
MBh, 7, 8, 35.1 nāhaṃ mṛṣye hataṃ droṇaṃ siṃhadviradavikramam /
MBh, 7, 13, 49.1 tataḥ saṃharṣayan senāṃ siṃhavad vinadanmuhuḥ /
MBh, 7, 13, 55.2 ukṣāṇam iva siṃhena pātyamānam acetanam //
MBh, 7, 13, 63.2 na tayor antaraṃ kaścid dadarśa narasiṃhayoḥ //
MBh, 7, 14, 16.2 nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ //
MBh, 7, 14, 24.1 śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ /
MBh, 7, 15, 23.2 vivyādhorasi saṃkruddhaḥ siṃhavaccānadanmuhuḥ //
MBh, 7, 16, 47.2 kṣudhitaḥ kṣudvighātārthaṃ siṃho mṛgagaṇān iva //
MBh, 7, 20, 2.2 jighṛkṣati mahāsiṃhe gajānām iva yūthapam //
MBh, 7, 21, 11.2 siṃheneva mṛgān vanyāṃstrāsitān dṛḍhadhanvanā //
MBh, 7, 22, 15.1 putraṃ tu śiśupālasya narasiṃhasya māriṣa /
MBh, 7, 24, 30.2 siṃhalāṅgūlalakṣmāṇaṃ pitur arthe vyavasthitam //
MBh, 7, 24, 37.1 sa saṃprahārastumulastayoḥ puruṣasiṃhayoḥ /
MBh, 7, 24, 44.2 siṃhavyāghratarakṣūṇāṃ yathebhamahiṣarṣabhaiḥ //
MBh, 7, 24, 46.2 siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane //
MBh, 7, 29, 12.1 tau rathāt siṃhasaṃkāśau lohitākṣau mahābhujau /
MBh, 7, 29, 19.1 kharoṣṭramahiṣāḥ siṃhā vyāghrāḥ sṛmaracillikāḥ /
MBh, 7, 31, 55.2 rathaśaktīḥ samutkṣipya bhṛśaṃ siṃhā ivānadan //
MBh, 7, 31, 65.2 sūtaputraṃ catuḥṣaṣṭyā viddhvā siṃha ivānadat //
MBh, 7, 32, 21.2 putraṃ puruṣasiṃhasya saṃjayāprāptayauvanam /
MBh, 7, 35, 12.2 yuyutsayā droṇamukhān mahārathān samāsadat siṃhaśiśur yathā gajān //
MBh, 7, 36, 9.1 tasya nādaṃ tataḥ śrutvā siṃhasyevāmiṣaiṣiṇaḥ /
MBh, 7, 36, 35.2 tvadīyāśca palāyante mṛgāḥ siṃhārditā iva //
MBh, 7, 43, 8.1 taṃ siṃham iva saṃkruddhaṃ pramathnantaṃ śarair arīn /
MBh, 7, 47, 19.2 śīghratāṃ narasiṃhasya pāṇḍaveyasya paśyata //
MBh, 7, 48, 18.2 mudā paramayā yuktāścukruśuḥ siṃhavanmuhuḥ //
MBh, 7, 50, 23.1 lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu /
MBh, 7, 50, 26.1 sadṛśo vṛṣṇisiṃhasya keśavasya mahātmanaḥ /
MBh, 7, 50, 57.2 siṃhavannadata prītāḥ śokakāla upasthite //
MBh, 7, 57, 25.1 siṃhavyāghrasamākīrṇāṃ nānāmṛgagaṇākulām /
MBh, 7, 59, 16.2 siṃharṣabhagatiḥ śrīmān dviṣataste haniṣyati //
MBh, 7, 65, 11.1 siṃhanādena mahatā narasiṃho dhanaṃjayaḥ /
MBh, 7, 71, 6.2 siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane //
MBh, 7, 72, 32.1 siṃheneva mṛgaṃ grastaṃ narasiṃhena māriṣa /
MBh, 7, 72, 32.1 siṃheneva mṛgaṃ grastaṃ narasiṃhena māriṣa /
MBh, 7, 73, 13.2 nāntaraṃ śaravṛṣṭīnāṃ dṛśyate narasiṃhayoḥ //
MBh, 7, 73, 31.2 vividhair vismayaṃ jagmustayoḥ puruṣasiṃhayoḥ //
MBh, 7, 74, 45.2 rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ //
MBh, 7, 74, 45.2 rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ //
MBh, 7, 75, 30.2 yathā mṛgagaṇān siṃhaḥ saindhavārthe vyaloḍayat //
MBh, 7, 76, 20.1 vyāghrasiṃhagajākīrṇān atikramyeva parvatān /
MBh, 7, 80, 8.1 siṃhalāṅgūlam ugrāsyaṃ dhvajaṃ vānaralakṣaṇam /
MBh, 7, 80, 10.1 tathaiva siṃhalāṅgūlaṃ droṇaputrasya bhārata /
MBh, 7, 80, 38.1 saṃvṛte narasiṃhaistaiḥ kurūṇām ṛṣabhe 'rjune /
MBh, 7, 81, 43.2 abhidudrāva rājānaṃ siṃho mṛgam ivolbaṇaḥ //
MBh, 7, 84, 2.1 tayoḥ pratibhayaṃ yuddham āsīd rākṣasasiṃhayoḥ /
MBh, 7, 84, 3.3 alambusam atho viddhvā siṃhavad vyanadanmuhuḥ //
MBh, 7, 85, 12.2 prahṛṣṭamanaso bhūtvā siṃhavad vyanadanmuhuḥ //
MBh, 7, 87, 57.1 mahādhvajena siṃhena hemakesaramālinā /
MBh, 7, 92, 40.1 sa siṃhadaṃṣṭro jānubhyām āpanno 'mitavikramaḥ /
MBh, 7, 97, 8.2 yathā paśugaṇān siṃhastadvaddhantā sutānmama //
MBh, 7, 102, 72.2 abhyavartata vegena siṃhaḥ kṣudramṛgān iva //
MBh, 7, 103, 4.2 udayacchad gadāṃ tebhyo ghorāṃ tāṃ siṃhavannadan /
MBh, 7, 108, 27.3 chittvā bhīmo mahārāja nādaṃ siṃha ivānadat //
MBh, 7, 114, 61.1 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ /
MBh, 7, 114, 80.2 pramukhe vṛṣṇisiṃhasya pārthasya ca mahātmanaḥ //
MBh, 7, 115, 21.2 suvarṇajālāvatatāḥ sadaśvā yato yataḥ kāmayate nṛsiṃhaḥ //
MBh, 7, 116, 8.1 tad dṛṣṭvā caritaṃ tasya siṃhavikrāntagāminaḥ /
MBh, 7, 116, 22.1 kurusainyād vimukto vai siṃho madhyād gavām iva /
MBh, 7, 117, 13.2 siṃhasya viṣayaṃ prāpto yathā kṣudramṛgastathā //
MBh, 7, 117, 52.1 sa siṃha iva mātaṅgaṃ vikarṣan bhūridakṣiṇaḥ /
MBh, 7, 120, 46.1 siṃhalāṅgūlaketustu darśayañ śaktim ātmanaḥ /
MBh, 7, 120, 69.1 tau vṛṣāviva nardantau narasiṃhau mahārathau /
MBh, 7, 122, 78.2 tārāsahasrakhacitaṃ siṃhadhvajapatākinam //
MBh, 7, 123, 39.2 siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān //
MBh, 7, 127, 4.2 pārthenaikena nihatāḥ siṃhenevetarā mṛgāḥ //
MBh, 7, 128, 24.2 ghaṭotkacaṃ ca samare viddhvā siṃha ivānadat //
MBh, 7, 130, 24.2 jayarātarathaṃ prāpya muhuḥ siṃha ivānadat //
MBh, 7, 131, 9.1 tataḥ kamalapattrākṣaḥ siṃhadaṃṣṭro mahābalaḥ /
MBh, 7, 131, 75.1 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ /
MBh, 7, 131, 96.2 siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam //
MBh, 7, 131, 110.1 atitīvram abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ /
MBh, 7, 132, 32.1 patiḥ kurūṇāṃ gajasiṃhagāmī viśālavakṣāḥ pṛthulohitākṣaḥ /
MBh, 7, 135, 11.2 siṃhenevārditā gāvo vidraviṣyanti sarvataḥ //
MBh, 7, 148, 10.2 samprādravat susaṃtrastā siṃhenevārditā mṛgī //
MBh, 7, 148, 45.2 ete dravanti pāñcālāḥ siṃhasyeva bhayānmṛgāḥ //
MBh, 7, 150, 75.1 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ /
MBh, 7, 150, 81.2 siṃhenevārditaṃ vanyaṃ gajānām ākulaṃ kulam //
MBh, 7, 150, 100.1 tato digbhyaḥ samāpetuḥ siṃhavyāghratarakṣavaḥ /
MBh, 7, 152, 17.2 alāyudhena samare siṃheneva gavāṃ patim //
MBh, 7, 154, 13.1 āsthāya taṃ kāñcanaratnacitraṃ rathottamaṃ siṃha ivonnanāda /
MBh, 7, 154, 52.1 sa vai kruddhaḥ siṃha ivātyamarṣī nāmarṣayat pratighātaṃ raṇe tam /
MBh, 7, 155, 2.2 nanāda siṃhavannādaṃ vyathayann iva bhārata /
MBh, 7, 157, 10.2 ayodhayad vāsudevo nṛsiṃhaḥ priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca //
MBh, 7, 164, 16.1 nivāritāstu te vīrāstayoḥ puruṣasiṃhayoḥ /
MBh, 7, 164, 35.1 tataḥ pravavṛte yuddhaṃ kurumādhavasiṃhayoḥ /
MBh, 7, 164, 35.2 anyonyaṃ kruddhayor ghoraṃ yathā dviradasiṃhayoḥ //
MBh, 7, 165, 93.1 kasmin idaṃ hate rājan rathasiṃhe balaṃ tava /
MBh, 7, 165, 102.1 sahasraṃ rathasiṃhānāṃ dvisāhasraṃ ca dantinām /
MBh, 7, 171, 34.2 jānan pituḥ sa nidhanaṃ siṃhalāṅgūlaketanaḥ /
MBh, 7, 171, 55.1 taṃ mattam iva siṃhena rājan kuñjaram arditam /
MBh, 7, 172, 4.1 tato drutam atikramya siṃhalāṅgūlaketanam /
MBh, 8, 2, 11.2 nivartate sadāmarṣāt siṃhāt kṣudramṛgo yathā //
MBh, 8, 5, 10.2 saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ /
MBh, 8, 6, 10.1 evam ukte narendreṇa narasiṃhā yuyutsavaḥ /
MBh, 8, 8, 3.2 uttamāṅgair nṛsiṃhānāṃ nṛsiṃhās tastarur mahīm //
MBh, 8, 8, 3.2 uttamāṅgair nṛsiṃhānāṃ nṛsiṃhās tastarur mahīm //
MBh, 8, 8, 44.2 vajraprarugṇam acalaṃ siṃho vajrahato yathā //
MBh, 8, 16, 22.2 mamarda karṇas tarasā siṃho mṛgagaṇān iva //
MBh, 8, 20, 14.2 siṃhāv iva susaṃkruddhau parasparajigīṣayā //
MBh, 8, 23, 3.2 yathā nṛpatisiṃhānāṃ madhye tvāṃ varayaty ayam //
MBh, 8, 26, 10.2 āruroha mahātejāḥ śalyaḥ siṃha ivācalam //
MBh, 8, 27, 22.2 na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau //
MBh, 8, 27, 35.1 siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ bālo mūḍhaḥ kṣudramṛgas tarasvī /
MBh, 8, 27, 39.1 siṃhaṃ kesariṇaṃ kruddham atikramyābhinardasi /
MBh, 8, 27, 39.2 sṛgāla iva mūḍhatvān nṛsiṃhaṃ karṇa pāṇḍavam //
MBh, 8, 27, 45.2 manyate siṃham ātmānaṃ yāvat siṃhaṃ na paśyati //
MBh, 8, 27, 45.2 manyate siṃham ātmānaṃ yāvat siṃhaṃ na paśyati //
MBh, 8, 27, 46.1 tathā tvam api rādheya siṃham ātmānam icchasi /
MBh, 8, 27, 50.1 nityam eva sṛgālas tvaṃ nityaṃ siṃho dhanaṃjayaḥ /
MBh, 8, 27, 51.2 yathā sṛgālaḥ siṃhaś ca yathā ca śaśakuñjarau //
MBh, 8, 28, 57.2 sṛgālā iva siṃhena kva te vīryam abhūt tadā //
MBh, 8, 28, 66.2 nṛsiṃhau tau naraśvā tvaṃ joṣam āssva vikatthana //
MBh, 8, 31, 68.1 iti saṃvadator eva tayoḥ puruṣasiṃhayoḥ /
MBh, 8, 33, 70.2 siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā //
MBh, 8, 36, 19.1 niṣeduḥ siṃhavac cānye nadanto bhairavān ravān /
MBh, 8, 40, 58.1 mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran /
MBh, 8, 40, 59.1 yathā mṛgagaṇāṃs trastān siṃho drāvayate diśaḥ /
MBh, 8, 40, 60.1 siṃhāsyaṃ ca yathā prāpya na jīvanti mṛgāḥ kvacit /
MBh, 8, 40, 80.2 apārayanto madbāṇān siṃhaśabdān mṛgā iva //
MBh, 8, 40, 117.2 aśrauṣaṃ bahuśo rājan siṃhasya nadato yathā //
MBh, 8, 43, 63.2 dhārtarāṣṭrān vinighnanti kruddhāḥ siṃhā iva dvipān //
MBh, 8, 43, 75.2 kruddhena narasiṃhena bhīmasenena vāritāḥ //
MBh, 8, 47, 13.2 pratiśrutyākurvatāṃ vai gatir yā kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha //
MBh, 8, 47, 14.2 sautiṃ haniṣyāmi narendrasiṃha sainyaṃ tathā śatrugaṇāṃś ca sarvān //
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 8, 50, 59.2 antakapratimaḥ krodhe siṃhasaṃhanano balī //
MBh, 8, 52, 20.2 vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva //
MBh, 8, 53, 6.2 gāndhārarājaṃ sahadevaḥ kṣudhārto maharṣabhaṃ siṃha ivābhyadhāvat //
MBh, 8, 55, 4.2 saṃnādayanto vasudhāṃ diśaś ca kruddhā nṛsiṃhā jayam abhyudīyuḥ //
MBh, 8, 56, 44.1 mṛgasaṃghān yathā kruddhaḥ siṃho drāvayate vane /
MBh, 8, 57, 45.2 yais tāñ jaghānāśu raṇe nṛsiṃhān sa kālakhañjān asurān sametān //
MBh, 8, 60, 10.2 apāñcālyaṃ kriyate yāhi pārtha karṇaṃ jahīty abravīd rājasiṃha //
MBh, 8, 60, 17.2 tān pañcabhiḥ sa tv ahanat pṛṣatkaiḥ karṇas tataḥ siṃha ivonnanāda //
MBh, 8, 60, 29.2 tam abhyadhāvat tvarito vṛkodaro mahāruruṃ siṃha ivābhipetivān //
MBh, 8, 62, 31.2 āpupluve siṃha ivācalāgraṃ samprekṣamāṇasya dhanaṃjayasya //
MBh, 8, 63, 47.2 samo 'stu deva vijaya etayor narasiṃhayoḥ //
MBh, 8, 63, 61.1 didṛkṣavaś cāpratimaṃ dvairathaṃ narasiṃhayoḥ /
MBh, 8, 64, 13.2 sanāgapattyaśvarathā diśo gatās tathā yathā siṃhabhayād vanaukasaḥ //
MBh, 9, 3, 19.1 siṃhanādena bhīmasya pāñcajanyasvanena ca /
MBh, 9, 3, 25.2 bhūya enam apaśyāma siṃhaṃ mṛgagaṇā iva //
MBh, 9, 6, 29.1 madrarājo mahārāja siṃhadviradavikramaḥ /
MBh, 9, 11, 9.2 nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ //
MBh, 9, 11, 18.1 śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ /
MBh, 9, 12, 43.2 dharmarājam avacchādya siṃhavad vyanadanmuhuḥ //
MBh, 9, 14, 34.2 śūrāṇāṃ yudhyamānānāṃ siṃhānām iva nardatām //
MBh, 9, 14, 35.2 siṃhānām āmiṣepsūnāṃ kūjatām iva saṃyuge //
MBh, 9, 15, 39.2 papāta ruciraḥ siṃho bhīmasenasya nānadan //
MBh, 9, 16, 1.3 yudhiṣṭhiraṃ madrapatir viddhvā siṃha ivānadat //
MBh, 9, 16, 34.2 yudhiṣṭhirasyābhimukhaṃ javena siṃho yathā mṛgahetoḥ prayātaḥ //
MBh, 9, 16, 69.2 hārdikyaḥ sātyakiścaiva siṃhāviva madotkaṭau //
MBh, 9, 16, 71.1 cāpamārgabaloddhūtānmārgaṇān vṛṣṇisiṃhayoḥ /
MBh, 9, 18, 3.2 anāthā nātham icchanto mṛgāḥ siṃhārditā iva //
MBh, 9, 19, 12.1 tam āpatantaṃ sahasā tu dṛṣṭvā pāñcālarājaṃ yudhi rājasiṃhaḥ /
MBh, 9, 20, 10.1 tau siṃhāviva nardantau dhanvinau rathināṃ varau /
MBh, 9, 20, 11.2 prekṣakāḥ samapadyanta tayoḥ puruṣasiṃhayoḥ //
MBh, 9, 20, 14.1 cāpavegabaloddhūtānmārgaṇān vṛṣṇisiṃhayoḥ /
MBh, 9, 26, 38.2 yathā siṃho vane rājanmṛgaṃ paribubhukṣitaḥ //
MBh, 9, 27, 52.2 chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat //
MBh, 9, 43, 25.1 vyāghrasiṃharkṣavadanā biḍālamakarānanāḥ /
MBh, 9, 44, 78.1 ṛkṣaśārdūlavaktrāśca dvīpisiṃhānanāstathā /
MBh, 9, 51, 26.1 te pṛṣṭā yadusiṃhena kurukṣetraphalaṃ vibho /
MBh, 9, 54, 21.2 āhvayāmāsa nṛpatiṃ siṃhaḥ siṃhaṃ yathā vane //
MBh, 9, 54, 21.2 āhvayāmāsa nṛpatiṃ siṃhaḥ siṃhaṃ yathā vane //
MBh, 9, 54, 30.1 siṃhāviva durādharṣau gadāyuddhe paraṃtapau /
MBh, 9, 54, 33.2 jahṛṣāte mahābāhū siṃhau kesariṇāviva //
MBh, 9, 56, 50.2 abhidudrāva vegena siṃho vanagajaṃ yathā //
MBh, 9, 57, 42.2 athāsya samabhidrutya samutkramya ca siṃhavat //
MBh, 9, 57, 59.2 narasiṃhau praśaṃsantau viprajagmur yathāgatam //
MBh, 9, 58, 2.1 unmattam iva mātaṅgaṃ siṃhena vinipātitam /
MBh, 9, 58, 5.2 śiraśca rājasiṃhasya pādena samaloḍayat //
MBh, 9, 60, 2.3 siṃheneva mahārāja mattaṃ vanagajaṃ vane //
MBh, 9, 60, 12.1 siṃhena mahiṣasyeva kṛtvā saṃgaram adbhutam /
MBh, 9, 60, 63.2 pāñcālā bhṛśasaṃhṛṣṭā vineduḥ siṃhasaṃghavat //
MBh, 10, 8, 21.1 evaṃ bruvāṇastaṃ vīraṃ siṃho mattam iva dvipam /
MBh, 10, 10, 16.1 kruddhasya narasiṃhasya saṃgrāmeṣvapalāyinaḥ /
MBh, 11, 5, 4.1 siṃhavyāghragajākārair atighorair mahāśanaiḥ /
MBh, 11, 17, 14.2 siṃheneva dvipaḥ saṃkhye bhīmasenena pātitaḥ //
MBh, 11, 17, 17.2 śārdūla iva siṃhena bhīmasenena pātitaḥ //
MBh, 11, 18, 27.2 nihato bhīmasenena siṃheneva maharṣabhaḥ //
MBh, 11, 20, 1.3 pitrā tvayā ca dāśārha dṛptaṃ siṃham ivotkaṭam //
MBh, 11, 21, 5.1 śārdūlam iva siṃhena samare savyasācinā /
MBh, 11, 25, 15.2 mahādvipam ivāraṇye siṃhena mahatā hatam //
MBh, 12, 1, 19.2 siṃhakhelagatir dhīmān ghṛṇī dānto yatavrataḥ //
MBh, 12, 14, 3.2 siṃhaśārdūlasadṛśair vāraṇair iva yūthapam //
MBh, 12, 25, 27.1 hutvā tasmin yajñavahnāvathārīn pāpānmukto rājasiṃhastarasvī /
MBh, 12, 27, 6.1 jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham /
MBh, 12, 27, 6.1 jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham /
MBh, 12, 27, 19.1 abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu /
MBh, 12, 33, 5.2 hīnāṃ pārthivasiṃhaistaiḥ śrīmadbhiḥ pṛthivīm imām //
MBh, 12, 46, 35.2 suyuktam āvedayad acyutāya kṛtāñjalir dāruko rājasiṃha //
MBh, 12, 57, 42.1 tad rājan rājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ /
MBh, 12, 65, 1.3 pālyo yuṣmābhir lokasiṃhair udārair viparyaye syād abhāvaḥ prajānām //
MBh, 12, 83, 39.1 sthāṇvaśmakaṇṭakavatīṃ vyāghrasiṃhagajākulām /
MBh, 12, 102, 7.1 siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ /
MBh, 12, 102, 7.1 siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ /
MBh, 12, 117, 6.1 siṃhavyāghrāḥ saśarabhā mattāścaiva mahāgajāḥ /
MBh, 12, 117, 28.2 girikandarajo bhīmaḥ siṃho nāgakulāntakaḥ //
MBh, 12, 117, 29.1 taṃ dṛṣṭvā siṃham āyāntaṃ nāgaḥ siṃhabhayākulaḥ /
MBh, 12, 117, 29.1 taṃ dṛṣṭvā siṃham āyāntaṃ nāgaḥ siṃhabhayākulaḥ /
MBh, 12, 117, 30.1 tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā /
MBh, 12, 117, 30.2 vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt //
MBh, 12, 117, 31.1 dṛṣṭvā ca so 'naśat siṃho vanyo bhīsannavāgbalaḥ /
MBh, 12, 117, 31.2 sa cāśrame 'vasat siṃhastasmin eva vane sukhī //
MBh, 12, 117, 34.2 taṃ siṃhaṃ hantum āgacchanmunestasya niveśanam //
MBh, 12, 117, 41.2 vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān //
MBh, 12, 117, 42.1 siṃho 'tibalasaṃyukto bhūyaḥ śarabhatāṃ gataḥ /
MBh, 12, 119, 5.1 śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ /
MBh, 12, 119, 5.1 śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ /
MBh, 12, 119, 11.1 siṃhasya satataṃ pārśve siṃha eva jano bhavet /
MBh, 12, 119, 11.1 siṃhasya satataṃ pārśve siṃha eva jano bhavet /
MBh, 12, 119, 11.2 asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam //
MBh, 12, 119, 11.2 asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam //
MBh, 12, 119, 11.2 asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam //
MBh, 12, 119, 12.1 yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ /
MBh, 12, 119, 12.1 yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ /
MBh, 12, 119, 12.2 na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ //
MBh, 12, 138, 25.1 bakavaccintayed arthān siṃhavacca parākramet /
MBh, 12, 138, 62.1 gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ /
MBh, 12, 141, 21.2 mṛgāḥ siṃhā varāhāśca sthalānyāśritya tasthire //
MBh, 12, 250, 38.2 evaṃ sarve mānavāḥ prāṇanānte gatvāvṛttā devavad rājasiṃha //
MBh, 12, 250, 40.2 tasmāt putraṃ mā śuco rājasiṃha putraḥ svargaṃ prāpya te modate ha //
MBh, 12, 270, 34.1 itīdam uktaḥ sa munistadānīṃ pratyāha yat tacchṛṇu rājasiṃha /
MBh, 12, 292, 12.2 siṃhacarmaparīdhānaḥ paṭṭavāsāstathaiva ca //
MBh, 12, 326, 16.2 bhagavān viśvadṛk siṃhaḥ sarvamūrtir mahāprabhuḥ //
MBh, 12, 338, 5.2 ṛtaṃ satyaṃ ca vikhyātam ṛṣisiṃhena cintitam //
MBh, 13, 11, 16.2 vasāmi nityaṃ subahūdakāsu siṃhair gajaiścākulitodakāsu /
MBh, 13, 14, 33.1 ruruvāraṇaśārdūlasiṃhadvīpisamākulam /
MBh, 13, 14, 157.1 āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ /
MBh, 13, 17, 47.2 siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ //
MBh, 13, 18, 19.2 ayajñīyadrume deśe rurusiṃhaniṣevite /
MBh, 13, 35, 14.1 santyeṣāṃ siṃhasattvāśca vyāghrasattvāstathāpare /
MBh, 13, 40, 33.2 siṃhavyāghragajānāṃ ca rūpaṃ dhārayate punaḥ //
MBh, 13, 86, 24.3 siṃhān surendro vyāghrāṃśca dvīpino 'nyāṃśca daṃṣṭriṇaḥ //
MBh, 13, 109, 49.1 siṃhavyāghraprayuktena vimānena sa gacchati /
MBh, 13, 110, 79.1 vyāghrasiṃhaprayuktaṃ ca meghasvananināditam /
MBh, 13, 110, 100.1 siṃhavyāghraprayuktaiśca meghasvananināditaiḥ /
MBh, 13, 127, 5.1 siṃhavyāghragajaprakhyaiḥ sarvajātisamanvitaiḥ /
MBh, 13, 127, 18.1 vyāghracarmāmbaradharaḥ siṃhacarmottaracchadaḥ /
MBh, 13, 135, 35.1 amṛtyuḥ sarvadṛk siṃhaḥ saṃdhātā saṃdhimān sthiraḥ /
MBh, 13, 143, 22.2 mahātejāḥ sarvagaḥ sarvasiṃhaḥ kṛṣṇo lokān dhārayate tathaikaḥ /
MBh, 14, 10, 4.1 aindraṃ vākyaṃ śṛṇu me rājasiṃha yat prāha lokādhipatir mahātmā /
MBh, 14, 10, 7.2 ghoro nādaḥ śrūyate vāsavasya nabhastale garjato rājasiṃha /
MBh, 14, 10, 11.2 bhayaṃ śakrād vyetu te rājasiṃha praṇotsye 'haṃ bhayam etat sughoram /
MBh, 14, 29, 14.2 viviśur giridurgāṇi mṛgāḥ siṃhārditā iva //
MBh, 14, 43, 1.3 kuñjaro vāhanānāṃ ca siṃhaścāraṇyavāsinām //
MBh, 14, 69, 5.2 striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ //
MBh, 14, 69, 6.2 striyaścānyā nṛsiṃhānāṃ babhūvur hṛṣṭamānasāḥ //
MBh, 14, 78, 16.1 paramārcitam ucchritya dhvajaṃ siṃhaṃ hiraṇmayam /
MBh, 14, 89, 7.2 ṛte puruṣasiṃhasya piṇḍike 'syātikāyataḥ //
MBh, 14, 91, 20.2 yat kṛtaṃ kurusiṃhena maruttasyānukurvatā //
MBh, 15, 32, 5.1 ya eṣa jāmbūnadaśuddhagauratanur mahāsiṃha iva pravṛddhaḥ /
MBh, 15, 32, 7.2 siṃhonnatāṃso gajakhelagāmī padmāyatākṣo 'rjuna eṣa vīraḥ //
MBh, 16, 9, 9.1 ye te śūrā mahātmānaḥ siṃhadarpā mahābalāḥ /
Manusmṛti
ManuS, 7, 106.1 bakavac cintayed arthān siṃhavac ca parākrame /
ManuS, 12, 43.2 siṃhā vyāghrā varāhāś ca madhyamā tāmasī gatiḥ //
Rāmāyaṇa
Rām, Bā, 3, 17.1 kopaṃ rāghavasiṃhasya balānām upasaṃgraham /
Rām, Bā, 5, 21.1 siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane /
Rām, Bā, 12, 21.2 śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya //
Rām, Bā, 12, 22.2 vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam //
Rām, Bā, 13, 22.3 sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ //
Rām, Bā, 18, 1.1 tac chrutvā rājasiṃhasya vākyam adbhutavistaram /
Rām, Bā, 23, 13.2 siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam //
Rām, Bā, 47, 2.2 gajasiṃhagatī vīrau śārdūlavṛṣabhopamau //
Rām, Bā, 49, 17.2 gajasiṃhagatī vīrau śārdūlavṛṣabhopamau //
Rām, Bā, 61, 20.2 tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha //
Rām, Bā, 61, 21.1 rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ /
Rām, Ay, 5, 23.2 viveśāntaḥpuraṃ rājā siṃho giriguhām iva //
Rām, Ay, 8, 25.1 abhidrutam ivāraṇye siṃhena gajayūthapam /
Rām, Ay, 14, 12.1 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ /
Rām, Ay, 17, 29.2 yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva //
Rām, Ay, 20, 3.2 babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham //
Rām, Ay, 22, 7.1 mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ /
Rām, Ay, 25, 6.2 siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam //
Rām, Ay, 38, 17.1 sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā /
Rām, Ay, 54, 17.1 gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā /
Rām, Ay, 55, 6.2 kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam //
Rām, Ay, 55, 16.1 sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ /
Rām, Ay, 67, 15.2 śokāturaś cāpi nanāda bhūyaḥ siṃho yathā parvatagahvarasthaḥ //
Rām, Ay, 70, 7.2 hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā //
Rām, Ay, 81, 2.1 sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ /
Rām, Ay, 83, 4.1 iti saṃvadator evam anyonyaṃ narasiṃhayoḥ /
Rām, Ay, 86, 21.1 eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam /
Rām, Ay, 89, 18.1 imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ /
Rām, Ay, 93, 22.2 arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva //
Rām, Ay, 93, 26.1 siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam /
Rām, Ay, 95, 34.2 bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva //
Rām, Ay, 95, 42.1 varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ /
Rām, Ay, 98, 1.1 tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ /
Rām, Ay, 106, 24.2 tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva //
Rām, Ār, 2, 7.1 trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa /
Rām, Ār, 16, 6.1 siṃhoraskaṃ mahābāhuṃ padmapattranibhekṣaṇam /
Rām, Ār, 23, 20.1 siṃhanādaṃ visṛjatām anyonyam abhigarjatām /
Rām, Ār, 26, 10.2 babhūvātīva balinoḥ siṃhakuñjarayor iva //
Rām, Ār, 27, 12.1 taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam /
Rām, Ār, 27, 12.1 taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam /
Rām, Ār, 27, 12.2 dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā //
Rām, Ār, 43, 4.1 rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam /
Rām, Ār, 44, 28.1 iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā /
Rām, Ār, 45, 30.1 mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam /
Rām, Ār, 45, 30.2 nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā //
Rām, Ār, 45, 34.1 kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ /
Rām, Ār, 45, 40.1 yad antaraṃ siṃhaśṛgālayor vane yad antaraṃ syandanikāsamudrayoḥ /
Rām, Ār, 50, 34.1 samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ /
Rām, Ār, 54, 4.1 ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ /
Rām, Ār, 60, 18.2 kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā //
Rām, Ār, 65, 18.2 bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān //
Rām, Ār, 67, 14.2 siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ //
Rām, Ki, 3, 7.1 siṃhaviprekṣitau vīrau siṃhātibalavikramau /
Rām, Ki, 3, 7.1 siṃhaviprekṣitau vīrau siṃhātibalavikramau /
Rām, Ki, 3, 12.1 siṃhaskandhau mahāsattvau samadāv iva govṛṣau /
Rām, Ki, 14, 4.1 atha bālārkasadṛśo dṛptasiṃhagatis tadā /
Rām, Ki, 17, 11.2 siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam /
Rām, Ki, 19, 8.1 vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ /
Rām, Ki, 19, 18.2 kapisiṃhe mahābhāge tasmin bhartari naśyati //
Rām, Ki, 22, 25.2 vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau //
Rām, Ki, 23, 26.2 siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam //
Rām, Ki, 26, 2.1 śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam /
Rām, Ki, 30, 35.2 siṃhanādaṃ samaṃ cakrur lakṣmaṇasya samīpataḥ //
Rām, Ki, 36, 13.2 prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ //
Rām, Ki, 36, 22.1 kailāsaśikharebhyaś ca siṃhakesaravarcasām /
Rām, Ki, 41, 13.1 tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ /
Rām, Ki, 41, 14.1 tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye /
Rām, Ki, 41, 28.1 taṃ gajāś ca varāhāś ca siṃhā vyāghrāś ca sarvataḥ /
Rām, Ki, 49, 2.1 siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā /
Rām, Ki, 52, 19.1 sa tu siṃharṣabhaskandhaḥ pīnāyatabhujaḥ kapiḥ /
Rām, Ki, 59, 15.1 tam ṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ /
Rām, Ki, 63, 1.2 saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ //
Rām, Ki, 66, 3.1 yathā vijṛmbhate siṃho vivṛddho girigahvare /
Rām, Ki, 66, 36.1 siṃhaśārdūlacaritaṃ mattamātaṅgasevitam /
Rām, Ki, 66, 38.2 rarāsa siṃhābhihato mahānmatta iva dvipaḥ //
Rām, Su, 1, 60.1 tasya vānarasiṃhasya plavamānasya sāgaram /
Rām, Su, 1, 69.2 chāyā vānarasiṃhasya jale cārutarābhavat //
Rām, Su, 1, 159.1 siṃhakuñjaraśārdūlapatagoragavāhanaiḥ /
Rām, Su, 4, 4.1 haṃso yathā rājatapañjarasthaḥ siṃho yathā mandarakandarasthaḥ /
Rām, Su, 5, 3.1 rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam /
Rām, Su, 5, 6.1 siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ /
Rām, Su, 8, 22.1 tasya rākṣasasiṃhasya niścakrāma mukhānmahān /
Rām, Su, 15, 22.1 viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva /
Rām, Su, 17, 6.1 samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ /
Rām, Su, 19, 26.1 āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ /
Rām, Su, 20, 24.2 siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ //
Rām, Su, 23, 16.1 taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam /
Rām, Su, 26, 1.2 sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā //
Rām, Su, 26, 9.2 nūnaṃ viśastau mama kāraṇāt tau siṃharṣabhau dvāviva vaidyutena //
Rām, Su, 32, 5.1 sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ /
Rām, Su, 34, 35.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 36, 45.2 siṃhaskandho mahābāhur manasvī priyadarśanaḥ //
Rām, Su, 37, 40.2 tvatsakāśaṃ mahāsattvau nṛsiṃhāvāgamiṣyataḥ //
Rām, Su, 37, 48.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Su, 37, 50.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 38, 21.1 hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau /
Rām, Su, 54, 13.1 latāpādapasaṃbādhaṃ siṃhākulitakandaram /
Rām, Su, 54, 21.2 siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve //
Rām, Su, 65, 33.1 hanuman siṃhasaṃkāśau tāvubhau rāmalakṣmaṇau /
Rām, Su, 65, 36.1 etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam /
Rām, Su, 66, 24.2 tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ //
Rām, Su, 66, 25.1 arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam /
Rām, Su, 66, 26.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Yu, 4, 11.2 kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ //
Rām, Yu, 17, 25.1 yastveṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ /
Rām, Yu, 18, 37.1 siṃhā iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ /
Rām, Yu, 21, 30.1 putro daśarathasyaiṣa siṃhasaṃhanano yuvā /
Rām, Yu, 22, 31.2 abhidrutāstu rakṣobhiḥ siṃhair iva mahādvipāḥ //
Rām, Yu, 30, 17.1 ṛkṣāḥ siṃhā varāhāśca mahiṣā vāraṇā mṛgāḥ /
Rām, Yu, 41, 28.1 vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ /
Rām, Yu, 43, 9.1 sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ /
Rām, Yu, 45, 9.2 na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ //
Rām, Yu, 46, 38.2 siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau //
Rām, Yu, 46, 38.2 siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau //
Rām, Yu, 48, 2.1 mātaṃga iva siṃhena garuḍeneva pannagaḥ /
Rām, Yu, 48, 31.1 saśaṅkhabherīpaṭahapraṇādam āsphoṭitakṣveḍitasiṃhanādam /
Rām, Yu, 52, 14.1 taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam /
Rām, Yu, 53, 28.1 sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ /
Rām, Yu, 59, 6.1 tena siṃhapraṇādena nāmaviśrāvaṇena ca /
Rām, Yu, 66, 5.2 kadanaṃ kapisiṃhānāṃ cakruste rajanīcarāḥ //
Rām, Yu, 66, 7.2 neduste siṃhavaddhṛṣṭā rākṣasā jitakāśinaḥ //
Rām, Yu, 66, 13.2 kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ //
Rām, Yu, 75, 28.1 sa babhūva mahābhīmo nararākṣasasiṃhayoḥ /
Rām, Yu, 75, 32.2 nararākṣasasiṃhau tau prahṛṣṭāvabhyayudhyatām //
Rām, Yu, 77, 29.1 atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān /
Rām, Yu, 81, 1.2 niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan //
Rām, Yu, 87, 39.1 siṃhavyāghramukhāṃścānyān kaṅkakākamukhān api /
Rām, Yu, 89, 33.2 nardatastīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ //
Rām, Yu, 91, 2.1 siṃhaśārdūlavāñśailaḥ saṃcacālācaladrumaḥ /
Rām, Yu, 94, 12.2 parasparābhimukhayor dṛptayor iva siṃhayoḥ //
Rām, Utt, 6, 41.2 siṃhair vyāghrair varāhaiśca sṛmaraiścamarair api //
Rām, Utt, 7, 19.1 śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā /
Rām, Utt, 7, 19.1 śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā /
Rām, Utt, 7, 45.1 siṃhārditānām iva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām /
Rām, Utt, 31, 14.1 sahasraśikharopetaṃ siṃhādhyuṣitakandaram /
Rām, Utt, 31, 18.2 mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ /
Rām, Utt, 32, 51.2 meghāviva vinardantau siṃhāviva balotkaṭau //
Rām, Utt, 32, 65.1 vyāghro mṛgam ivādāya siṃharāḍ iva dantinam /
Rām, Utt, 34, 14.1 śaśam ālakṣya siṃho vā pannagaṃ garuḍo yathā /
Rām, Utt, 34, 41.2 kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva //
Rām, Utt, 54, 4.1 hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān /
Rām, Utt, 83, 16.1 īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ /
Rām, Utt, 90, 24.1 siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām /
Rām, Utt, 93, 12.1 codito rājasiṃhena munir vākyam udīrayat /
Saundarānanda
SaundĀ, 1, 19.1 suvarṇastambhavarṣmāṇaḥ siṃhoraskā mahābhujāḥ /
SaundĀ, 2, 58.1 dīrghabāhurmahāvakṣāḥ siṃhāṃso vṛṣabhekṣaṇaḥ /
SaundĀ, 10, 9.1 manaḥśilādhātuśilāśrayeṇa pītākṛtāṃso virarāja siṃhaḥ /
Saṅghabhedavastu
SBhedaV, 1, 203.2 siṃhaikaḥ pramathati naikaśvāpadaughān vajraiko vilikhati naikaśṛṅgaśailān /
Amarakośa
AKośa, 2, 219.1 siṃho mṛgendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 14.2 gajaṃ siṃha ivākarṣan bhajann ati vinaśyati //
AHS, Sū., 6, 48.1 gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ /
AHS, Sū., 9, 29.0 uṣṇā matsyāḥ payaḥ śītaṃ kaṭuḥ siṃho na śūkaraḥ //
AHS, Sū., 25, 4.2 tulyāni kaṅkasiṃharkṣakākādimṛgapakṣiṇām //
AHS, Sū., 28, 22.2 dṛśyaṃ siṃhāhimakaravarmikarkaṭakānanaiḥ //
AHS, Śār., 3, 99.1 samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṃhaghoṣaḥ /
AHS, Śār., 3, 103.2 śleṣmaprakṛtayas tulyās tathā siṃhāśvagovṛṣaiḥ //
AHS, Śār., 6, 68.2 śailaprāsādasaphalavṛkṣasiṃhanaradvipān //
AHS, Cikitsitasthāna, 1, 162.1 purāṇasarpiḥ siṃhasya vasā tadvat sasaindhavā /
AHS, Utt., 3, 48.1 dvīpivyāghrāhisiṃharkṣacarmabhir ghṛtamiśritaiḥ /
AHS, Utt., 5, 5.1 dvīpimārjāragosiṃhavyāghrasāmudrasattvataḥ /
AHS, Utt., 6, 50.2 sarpeṇoddhṛtadaṃṣṭreṇa dāntaiḥ siṃhair gajaiśca tam //
AHS, Utt., 7, 30.1 śvaśṛgālabiḍālānāṃ siṃhādīnāṃ ca pūjitam /
AHS, Utt., 13, 72.1 śaśagokharasiṃhoṣṭradvijā lālāṭam asthi ca /
AHS, Utt., 35, 28.1 namaḥ puruṣasiṃhāya namo nārāyaṇāya ca /
Bodhicaryāvatāra
BoCA, 5, 4.1 vyāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ /
BoCA, 7, 55.2 mayaiṣa māno voḍhavyo jinasiṃhasuto hy aham //
BoCA, 7, 60.2 duryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 45.1 siṃhaśāvas tato bhūtvā cañcadvāladhikeśaraḥ /
BKŚS, 5, 151.1 dāntavyālagajārūḍhaḥ siṃhādivyālavellitaḥ /
BKŚS, 5, 188.2 vadhyaṃ yādavasiṃhasya kaṃsaṃ sutam asuta sā //
BKŚS, 5, 217.2 tavāpi śilpisiṃhasya tṛtīyasya na vidyate //
BKŚS, 14, 49.1 parṇaśālā ca tasyeyaṃ yasyāḥ siṃhamataṅgajau /
BKŚS, 14, 54.1 ayaṃ tu siṃhamātaṅgaśārdūlamṛgatāpasaiḥ /
BKŚS, 15, 90.2 svasāram abravīd vācā siṃhaphūtkāraghorayā //
BKŚS, 16, 3.2 aṭavīṃ siṃhamātaṅgapuṇḍarīkākulām agām //
BKŚS, 18, 132.1 jaya rājasiṃha paradantimaṇḍalaṃ vijitaiva vādimṛgasaṃhatis tvayā /
BKŚS, 20, 223.1 yaḥ siṃhaśirasi nyasya kākaś caraṇam utpatet /
Daśakumāracarita
DKCar, 2, 1, 19.1 kathamivainamanuraktā mādṛśeṣvapi puruṣasiṃheṣu sāvamānā pāpeyamavantisundarī //
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
Divyāvadāna
Divyāv, 2, 522.1 siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān /
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Harivaṃśa
HV, 28, 15.2 syamantakakṛte siṃhād vadhaṃ prāpa vanecarāt //
HV, 28, 16.1 atha siṃhaṃ pradhāvantam ṛkṣarājo mahābalaḥ /
HV, 28, 21.1 atha siṃhaḥ prasenasya śarīrasyāvidūrataḥ /
HV, 28, 24.2 siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ /
HV, 28, 24.2 siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ /
HV, 29, 10.1 hataḥ prasenaḥ siṃhena satrājic chatadhanvanā /
Kirātārjunīya
Kir, 16, 50.2 āyastasiṃhākṛtir utpapāta prāṇyantam icchann iva jātavedāḥ //
Kumārasaṃbhava
KumSaṃ, 1, 56.2 dṛṣṭaḥ kathaṃcid gavayair vivignair asoḍhasiṃhadhvanir unnanāda //
KumSaṃ, 6, 39.1 jitasiṃhabhayā nāgā yatrāśvā bilayonayaḥ /
Kāmasūtra
KāSū, 5, 5, 13.6 maṇibhūmikāṃ vṛkṣavāṭikāṃ mṛdvīkāmaṇḍapaṃ samudragṛhaprāsādān gūḍhabhittisaṃcārāṃścitrakarmāṇi krīḍāmṛgān yantrāṇi śakunān vyāghrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ /
Kūrmapurāṇa
KūPur, 1, 14, 42.1 tato bandhuprayuktena siṃhenaikena līlayā /
KūPur, 1, 15, 49.2 narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ tathā //
KūPur, 1, 15, 70.2 nṛsiṃhadehasambhūtaiḥ siṃhair nītā yamālayam //
KūPur, 1, 16, 63.1 uktvaivaṃ daityasiṃhaṃ taṃ viṣṇuḥ satyaparākramaḥ /
KūPur, 1, 22, 26.1 tatra tatrāpsarovaryā dṛṣṭvā taṃ siṃhavikramam /
KūPur, 1, 24, 6.1 siṃharkṣaśarabhākīrṇaṃ śārdūlagajasaṃyutam /
KūPur, 2, 7, 12.1 mṛgendrāṇāṃ ca siṃho 'haṃ yantrāṇāṃ dhanureva ca /
KūPur, 2, 17, 33.1 siṃhavyāghraṃ ca mārjāraṃ śvānaṃ śūkarameva ca /
Laṅkāvatārasūtra
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
LAS, 2, 46.2 śrīvatsasiṃhasaṃsthānāḥ kṣetrāḥ kena vadāhi me //
Liṅgapurāṇa
LiPur, 1, 32, 7.1 āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ /
LiPur, 1, 44, 5.1 rathairnāgairhayaiścaiva siṃhamarkaṭavāhanāḥ /
LiPur, 1, 44, 42.2 vṛṣendraś ca sito nāgaḥ siṃhaḥ siṃhadhvajas tathā //
LiPur, 1, 44, 42.2 vṛṣendraś ca sito nāgaḥ siṃhaḥ siṃhadhvajas tathā //
LiPur, 1, 51, 12.2 varāhagajasiṃharkṣaśārdūlakarabhānanaiḥ //
LiPur, 1, 58, 13.1 siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca mṛgādhipānāṃ śarabhaṃ cakāra /
LiPur, 1, 62, 23.2 vetālā rākṣasā ghorāḥ siṃhādyāś ca mahāmṛgāḥ //
LiPur, 1, 65, 69.2 siṃhaśārdūlarūpaś ca gandhakārī kapardyapi //
LiPur, 1, 65, 72.1 siṃhaśārdūlarūpāṇām ārdracarmāṃbaraṃdharaḥ /
LiPur, 1, 69, 15.1 vadhaṃ prāpto 'sahāyaś ca siṃhādeva sudāruṇāt /
LiPur, 1, 70, 243.2 siṃhastu saptamasteṣāmāraṇyāḥ paśavaḥ smṛtāḥ //
LiPur, 1, 72, 71.2 gajairhayaiḥ siṃhavarai rathaiś ca vṛṣairyayuste gaṇarājamukhyāḥ //
LiPur, 1, 76, 30.2 siṃhājinottarīyaṃ ca mṛgacarmāṃbaraṃ prabhum //
LiPur, 1, 82, 75.2 siṃhaś ca kanyā vipulā tulā vai vṛścikas tathā //
LiPur, 1, 82, 107.1 siṃhārūḍhā mahādevī pārvatyāstanayāvyayā /
LiPur, 1, 95, 62.1 siṃhāttato naro bhūtvā jagāma ca yathākramam /
LiPur, 1, 96, 45.1 yadi siṃha maheśānaṃ svapunarbhūta manyase /
LiPur, 1, 96, 109.2 tato nigṛhya ca hariṃ siṃha ity upacetasam //
LiPur, 1, 96, 125.2 coravyāghrāhisiṃhāntakṛto rājabhayeṣu ca //
LiPur, 1, 98, 151.1 amṛtyuḥ sarvadṛk siṃhas tejorāśir mahāmaṇiḥ /
LiPur, 2, 5, 154.1 mānārthamaṃbarīṣasya tathaiva munisiṃhayoḥ /
LiPur, 2, 26, 16.1 siṃhājināṃbaradharamaghoraṃ parameśvaram /
LiPur, 2, 50, 25.2 nīlāñjanādrisaṃkāśaṃ siṃhacarmottarīyakam //
Matsyapurāṇa
MPur, 4, 53.1 aśvaṛkṣamukhāḥ kecitkecit siṃhānanāstathā /
MPur, 8, 8.2 siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca plakṣaṃ punaḥ sarvavanaspatīnām //
MPur, 34, 7.1 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ /
MPur, 38, 20.1 etāvanme viditaṃ rājasiṃha tato bhraṣṭo'haṃ nandanātkṣīṇapuṇyaḥ /
MPur, 39, 18.3 anyāṃ yoniṃ puṇyapāpānusārāṃ hitvā dehaṃ bhajate rājasiṃha //
MPur, 39, 20.2 ākhyātametannikhilaṃ hi sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MPur, 42, 12.1 alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha /
MPur, 94, 4.2 khaḍgacarmagadāpāṇiḥ siṃhastho varado budhaḥ //
MPur, 95, 12.2 ūrū cānantavairāgyasiṃhāyetyabhipūjayet //
MPur, 101, 28.1 haimaṃ siṃhaṃ ca viprāya dattvā śivapadaṃ vrajet /
MPur, 117, 13.1 yatra siṃhaninādena trastānāṃ bhairavaṃ ravam /
MPur, 118, 53.2 vyāghrānkesariṇaḥ siṃhāndvīpinaḥ śarabhānvṛkān //
MPur, 118, 55.1 mūṣakānnakulān kāvān siṃhān drumamanoharān /
MPur, 131, 3.1 siṃhā vanamivāneke makarā iva sāgaram /
MPur, 132, 2.1 siṃhanāde vyomagānāṃ teṣu bhīteṣu jantuṣu /
MPur, 132, 6.1 meghāgame yathā haṃsā mṛgāḥ siṃhabhayādiva /
MPur, 133, 52.1 tato devaiḥ sagandharvaiḥ siṃhanādo mahānkṛtaḥ /
MPur, 133, 56.1 tataḥ siṃharavo bhūyo babhūva rathabhairavaḥ /
MPur, 135, 14.2 kṛtasiṃharavopetair udgacchadbhirivāmbudaiḥ //
MPur, 135, 17.1 devānāṃ siṃhanādaśca sarvatūryaravo mahān /
MPur, 135, 23.1 so'pyasau pṛthvīsāraṃ ca siṃhaśca rathamāsthitaḥ /
MPur, 135, 33.2 pramathā api siṃhākṣāḥ siṃhavikrāntavikramāḥ /
MPur, 135, 33.2 pramathā api siṃhākṣāḥ siṃhavikrāntavikramāḥ /
MPur, 135, 72.2 yathā ca siṃhairvijaneṣu gokulaṃ tathā balaṃ tattridaśair abhidrutam //
MPur, 135, 75.1 diglokapālair gaṇanāyakaiśca kṛto mahānsiṃharavo muhūrtam /
MPur, 135, 83.2 mayānugaṃ ghoragabhīragahvaraṃ yathā siṃhanāditam //
MPur, 136, 31.2 karocchrayā iva gajāḥ siṃhā iva ca nirbhayāḥ //
MPur, 136, 46.2 āsphoṭya siṃhanādaṃ ca kṛtvādhāvaṃstathāsurāḥ //
MPur, 137, 27.1 siṃhanādaṃ tataḥ kṛtvā devā devarathaṃ ca tam /
MPur, 138, 46.2 tataḥ siṃharavo ghoraḥ śaṅkhaśabdaśca bhairavaḥ /
MPur, 138, 56.2 sakaratalapuṭaiśca siṃhanādairbhavamabhipūjya tadā surā avatasthuḥ //
MPur, 139, 9.2 muhuḥ siṃharutaṃ kṛtvā mayamūcuryamopamāḥ //
MPur, 139, 16.2 siṃho yathā copaviṣṭo vaiḍūryaśikhare mahān //
MPur, 140, 3.2 yayuḥ siṃharavair ghorairvāditraninadairapi //
MPur, 142, 60.2 siṃhoraskā mahāsattvā mattamātaṃgagāminaḥ //
MPur, 142, 71.2 pariṇāhapramāṇābhyāṃ siṃhaskandhāśca medhinaḥ //
MPur, 148, 49.2 śatenāpi ca siṃhānāṃ ratho jambhasya durjayaḥ //
MPur, 148, 58.2 tadbalaṃ daityasiṃhasya bhīmarūpaṃ vyajāyata //
MPur, 148, 85.2 mahāsiṃharavo devo dhanādhyakṣo gadāyudhaḥ //
MPur, 148, 96.2 hemasiṃhadhvajau devau candrārkāvamitadyutī //
MPur, 150, 54.1 siṃhamekena taṃ tīkṣṇairvivyādha daśabhiḥ śaraiḥ /
MPur, 150, 108.2 ādāya sarvāṇi jagāma daityo jambhaḥ svasainyaṃ danujendrasiṃhaḥ /
MPur, 152, 35.1 tatkarma dṛṣṭvā ditijāstu sarve jagarjuruccaiḥ kṛtasiṃhanādāḥ /
MPur, 153, 18.1 piṅgottuṅgajaṭājūṭāḥ siṃhacarmānuṣaṅgiṇaḥ /
MPur, 153, 68.1 patite tu gaje tasminsiṃhanādo mahānabhūt /
MPur, 153, 70.1 śrutvā ca siṃhanādaṃ ca surāṇāmatikopanaḥ /
MPur, 153, 115.1 tataḥ siṃhasahasrāṇi niścerurmantratejasā /
MPur, 154, 41.1 samayaṃ daityasiṃhasya saśakrasya nu saṃsthitāḥ /
MPur, 154, 231.2 śravastarasasiṃhendracarmalambottarīyakam //
MPur, 154, 576.1 kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle /
MPur, 156, 18.1 ityukto daityasiṃhastu provācāmbujasaṃbhavam /
MPur, 157, 4.2 nirjagāma mukhātkrodhaḥ siṃharūpī mahābalaḥ //
MPur, 157, 5.1 sa tu siṃhaḥ karālāsyo jaṭājaṭilakaṃdharaḥ /
MPur, 157, 16.2 ya eṣa siṃhaḥ prodbhūto devyāḥ krodhādvarānane //
MPur, 159, 24.1 dūtaṃ dānavasiṃhasya paruṣākṣaravādinam /
MPur, 161, 37.1 narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ tathā /
MPur, 161, 87.2 aiśvaryaṃ daityasiṃhasya yathā tasya mahātmanaḥ //
MPur, 162, 1.3 narasiṃhavapuśchannaṃ bhasmacchannamivānalam //
MPur, 162, 2.2 divyena cakṣuṣā siṃhamapaśyaddevamāgatam //
MPur, 162, 17.1 siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ /
MPur, 162, 18.2 cikṣepāstrāṇi siṃhasya roṣādvyākulalocanaḥ //
MPur, 162, 29.1 astraiḥ prajvalitaiḥ siṃhamāvṛṇodasurottamaḥ /
MPur, 163, 3.2 siṃhāsyā lelihānāśca kākagṛdhramukhāstathā //
MPur, 163, 15.1 nārācapaṅktiḥ siṃhasya prāptā reje'vidūrataḥ /
MPur, 163, 18.1 tadaśmavarṣaṃ siṃhasya mahanmūrdhani pātitam /
MPur, 163, 19.1 tadāśmaughair daityagaṇāḥ punaḥ siṃhamariṃdamam /
MPur, 173, 25.1 siṃhavyāghragatāścānye varāharkṣeṣu cāpare /
MPur, 176, 12.2 vimāyānvimadāṃścaiva daityasiṃhānmahāhave //
Narasiṃhapurāṇa
NarasiṃPur, 1, 2.2 vajrādhikanakhasparśa divyasiṃha namo 'stu te //
Nāradasmṛti
NāSmṛ, 2, 11, 33.1 siṃhavyāghrahato vāpi vyādhibhiḥ caiva pātitaḥ /
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 7, 21.1 dṛśyaṃ siṃhamukhādyaistu gūḍhaṃ kaṅkamukhādibhiḥ /
Su, Sū., 29, 30.2 siṃhagovṛṣanādāś ca hreṣitaṃ gajabṛṃhitam //
Su, Sū., 46, 72.1 siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ //
Su, Sū., 46, 75.1 ete siṃhādibhiḥ sarve samānā vāyasādayaḥ /
Su, Śār., 4, 73.1 śuklākṣaḥ sthirakuṭilālinīlakeśo lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ /
Su, Śār., 4, 76.1 brahmarudrendravaruṇaiḥ siṃhāśvagajagovṛṣaiḥ /
Su, Cik., 9, 27.1 tutthālakaṭukāvyoṣasiṃhārkahayamārakāḥ /
Su, Cik., 24, 43.2 vyādhayo nopasarpanti siṃhaṃ kṣudramṛgā iva //
Su, Cik., 30, 6.2 yuvānaṃ siṃhavikrāntaṃ kāntaṃ śrutanigādinam /
Su, Cik., 30, 39.1 guhābhir bhīmarūpābhiḥ siṃhonnāditakukṣibhiḥ /
Su, Utt., 60, 49.2 siṃhavyāghrarkṣamārjāradvīpivājigavāṃ tathā //
Tantrākhyāyikā
TAkhy, 1, 176.1 asti kasmiṃścid vanāntare mahān siṃhaḥ prativasati sma //
TAkhy, 1, 189.1 aham evopāyena vyāpādayāmi siṃham //
TAkhy, 1, 197.1 siṃhaḥ //
TAkhy, 1, 200.1 siṃheneti //
TAkhy, 1, 201.1 tac chrutvā paramodvignahṛdayaḥ siṃho 'bravīt //
TAkhy, 1, 202.1 katham anyo 'tra madbhujaparirakṣite vane siṃha iti //
TAkhy, 1, 204.1 atha siṃho vyacintayat //
TAkhy, 1, 254.1 atha tadvacanam ākarṇya siṃhavyāghracitrakavānaraśaśahariṇavṛṣadaṃśajambukādayaḥ śvāpadagaṇās taṃ praṇemuḥ //
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
TAkhy, 1, 258.1 asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ prativasati sma //
TAkhy, 1, 261.1 taṃ cājñātapūrvarūpaṃ hāsyajananaṃ dṛṣṭvā siṃhaḥ pṛṣṭavān //
TAkhy, 1, 266.1 tatas tena siṃhasakāśaṃ viśvāsyānītaḥ //
TAkhy, 1, 268.1 siṃhena cāsyābhyavapattir abhayapradānaṃ ca dattam //
TAkhy, 1, 269.1 evaṃ ca vartamāne kadācit siṃho vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ //
TAkhy, 1, 271.1 yato 'vasannāḥ tatas siṃhenābhihitāḥ //
TAkhy, 1, 276.1 siṃhaḥ //
TAkhy, 1, 302.1 ity uktvā siṃhasakāśam agamat //
TAkhy, 1, 303.1 siṃhena cābhihitam //
TAkhy, 1, 310.1 siṃhaḥ //
TAkhy, 1, 314.1 siṃhaḥ //
TAkhy, 1, 330.1 siṃhaḥ //
TAkhy, 1, 334.1 evam abhihitavati vāyase siṃho matibhramam ivārpito na kiṃcid apyudāhṛtavān //
TAkhy, 1, 336.1 siṃhāntikaṃ gatair yuṣmābhir evaṃ vaktavyam iti //
TAkhy, 1, 337.1 tataḥ kṛtasaṃvidaḥ saha krathanakena siṃhasakāśaṃ gatāḥ //
TAkhy, 1, 338.1 atha vāyasaḥ praṇamya siṃhaṃ vijñāpitavān //
TAkhy, 1, 354.1 tata utthāya siṃhāntikam upagamyābravīt //
TAkhy, 1, 445.1 asti kasmiṃścid vanoddeśe vṛkajambukakarabhasahito vajradanto nāma siṃhaḥ prativasati sma //
TAkhy, 1, 458.1 ahaṃ te dviguṇaṃ śarīraṃ siṃhasakāśād dāpayiṣye //
TAkhy, 1, 461.1 evam abhidhāya siṃhasakāśaṃ gatvā tam āha //
TAkhy, 1, 465.1 tac chrutvā siṃhaḥ prahṛṣṭa āha //
TAkhy, 1, 468.1 tataś caturakas taṃ siṃhaṃ rudhiraraktasarvagātraṃ dṛṣṭvā abravīt //
TAkhy, 1, 479.1 atrāntare siṃhaḥ samprāpto yāvat paśyati sakalaṃ jaṭharapiśitam upabhuktam tataś caturakam āha //
TAkhy, 1, 481.1 evaṃ vadati siṃhe kravyamukho mukhaṃ caturakasyāvalokitavān //
TAkhy, 1, 486.1 atha siṃhaḥ kuliśakharanakaro bhrūkuṭilamukhaḥ prakaṭitaroṣastaṃ hantum aicchat //
TAkhy, 1, 488.1 siṃho 'pi kiṃcid anusṛtya pratinivṛttaḥ //
TAkhy, 1, 490.1 tasya ca sārthāgresaraṃ kaṭāhena galabaddhena karabham āgacchantaṃ dṛṣṭvā kṛtakaviṣādo jambukas taṃ siṃham āha //
TAkhy, 1, 496.1 evam abhihite siṃhas tasmād apayātaḥ //
Varāhapurāṇa
VarPur, 27, 16.2 vīrabhadro'pi siṃhena rūpeṇāhatya ca drutam //
Viṣṇupurāṇa
ViPur, 1, 12, 28.1 tato nānāvidhān nādān siṃhoṣṭramakarānanāḥ /
ViPur, 1, 22, 7.1 śeṣaṃ tu nāgarājānaṃ mṛgāṇāṃ siṃham īśvaram /
ViPur, 2, 13, 14.2 siṃhasya nādaḥ sumahānsarvaprāṇibhayaṃkaraḥ //
ViPur, 2, 13, 24.1 kiṃ vṛkairbhakṣito vyāghraiḥ kiṃ siṃhena nipātitaḥ /
ViPur, 4, 13, 31.1 tatra ca siṃhād vadham avāpa //
ViPur, 4, 13, 32.1 sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum abhyudyataḥ ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca //
ViPur, 4, 13, 37.1 dadarśa cāśvasamavetaṃ prasenaṃ siṃhena vinihatam //
ViPur, 4, 13, 38.1 akhilajanamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra //
ViPur, 4, 13, 38.1 akhilajanamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra //
ViPur, 4, 13, 39.1 ṛkṣapatinihataṃ ca siṃham apyalpe bhūmibhāge dṛṣṭvā tataś ca tadratnagauravād ṛkṣasyāpi padānyanuyayau //
ViPur, 4, 13, 42.1 siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ /
ViPur, 4, 13, 42.1 siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ /
ViPur, 5, 10, 35.2 tadā siṃhādirūpaistānghātayanti mahīdharāḥ //
ViPur, 5, 17, 10.1 matsyakūrmavarāhāśvasiṃharūpādibhiḥ sthitim /
ViPur, 5, 20, 31.1 mṛgamadhye yathā siṃhau garvalīlāvalokinau /
ViPur, 5, 21, 10.1 rājye 'bhiṣiktaḥ kṛṣṇena yadusiṃhaḥ sutasya saḥ /
ViPur, 6, 8, 19.2 pumān vimucyate sadyaḥ siṃhatrastair mṛgair iva //
Śatakatraya
ŚTr, 1, 30.2 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
ŚTr, 1, 37.1 siṃhaḥ śiśur api nipatati madamalinakapolabhittiṣu gajeṣu /
Śikṣāsamuccaya
ŚiSam, 1, 45.2 siṃhena rājakumāreṇa bhagavān pṛṣṭaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 1.1 ghanatimiranāgasiṃhastribhuvanabhavanādhipo jagaccakṣuḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 48.2 kūrmo nīlotpalaṃ śaṅkhaḥ phaṇī siṃho 'rhatāṃ dhvajāḥ //
AbhCint, 2, 119.2 tasyāḥ siṃho manastātnaḥ sakhyau tu vijayā jayā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 99.2 ūṣo niḥsārakaḥ siṃho mūtravṛddhikaraḥ smṛtaḥ //
AṣṭNigh, 1, 346.2 pañcāsyo mṛgarāṭ siṃho haryakṣaḥ kesarī hariḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 28.2 rudann iva hasan mugdhabālasiṃhāvalokanaḥ //
BhāgPur, 3, 10, 23.2 siṃhaḥ kapir gajaḥ kūrmo godhā ca makarādayaḥ //
BhāgPur, 4, 10, 26.2 abhyadhāvangajā mattāḥ siṃhavyāghrāśca yūthaśaḥ //
BhāgPur, 4, 24, 49.1 siṃhaskandhatviṣo bibhratsaubhagagrīvakaustubham /
BhāgPur, 8, 8, 34.2 snigdhakuñcitakeśāntasubhagaḥ siṃhavikramaḥ //
Bhāratamañjarī
BhāMañj, 1, 1361.2 siṃhānāṃ kesarasaṭā jvālāvalayitā babhuḥ //
BhāMañj, 5, 8.1 viditaṃ rājasiṃhānāṃ yadetatpunarucyate /
BhāMañj, 5, 93.2 praviśya lebhe satkāraṃ rājasiṃhaguhāṃ sabhām //
BhāMañj, 5, 191.2 rājasiṃhāḥ sitoṣṇīṣasphārakesaravibhramāḥ //
BhāMañj, 5, 240.2 samājarājasiṃhānāṃ paśyansotsāhamabhyadhāt //
BhāMañj, 5, 406.2 nṛsiṃhā hi mahārāja nṛpabhīmadhanaṃjayāḥ //
BhāMañj, 6, 196.1 anye ca vīrā rājāno rājasiṃhāḥ prahāriṇaḥ /
BhāMañj, 7, 378.2 dīptasiṃhadhvajaḥ śrīmānghananirghoṣakārmukaḥ //
BhāMañj, 7, 649.1 muhurgajo muhuḥ siṃhaḥ kṣaṇaṃ meghaḥ kṣaṇaṃ giriḥ /
BhāMañj, 13, 234.1 tṛptāya siṃhavapuṣe daityasaṃhārakāriṇe /
BhāMañj, 13, 242.2 ruddhaṃ siṃhamiva sphāraśarakāñcanapañjare //
BhāMañj, 16, 34.1 vṛṣṇisiṃhairvirahitāṃ guhāṃ haimavatīmiva /
BhāMañj, 16, 46.1 kalatraṃ vṛṣṇisiṃhānāmādāya śvetavāhanaḥ /
BhāMañj, 16, 71.2 prabhāvaṃ vṛṣṇisiṃhasya kalayanbhṛśavihvalaḥ //
Garuḍapurāṇa
GarPur, 1, 11, 36.2 nārāyaṇastathā brahmā viṣṇuḥ siṃho varāharāṭ //
GarPur, 1, 38, 15.2 abhayasvastikādyau ca mahiṣaghnī ca siṃhagā //
GarPur, 1, 46, 30.2 siṃhakanyātulāyāṃ ca dvāraṃ śudhyedathottaram //
GarPur, 1, 47, 29.2 gajo 'tha vṛṣabho haṃso garuḍaḥ siṃhanāmakaḥ //
GarPur, 1, 59, 34.2 daśamī vṛścike siṃhe dhanurmone caturdaśī //
GarPur, 1, 60, 8.1 sūryakṣetraṃ bhavetsiṃhaḥ kanyā kṣetraṃ budhasya ca /
GarPur, 1, 61, 17.1 siṃhena makaraḥ śreṣṭhaḥ kanyayā meṣa uttamaḥ /
GarPur, 1, 65, 22.1 māṃsalasphik sukhī syācca siṃhasphik bhūpatiḥ smṛtaḥ /
GarPur, 1, 65, 22.2 bhavetsiṃhakaṭī rājā niḥsvaḥ kapikaṭirnaraḥ //
GarPur, 1, 76, 4.2 dvīpivṛkaśarabhakuñjarasiṃhavyāghrādayo hiṃsrāḥ //
GarPur, 1, 85, 8.1 agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye /
GarPur, 1, 110, 17.1 na sadaśvaḥ kaśāghātaṃ siṃho na gajagarjitam /
GarPur, 1, 110, 18.2 na tṛṇamadanakārye sukṣudhārto 'tti siṃhaḥ pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām //
GarPur, 1, 114, 56.2 kulaṃ puruṣasiṃhena candreṇa gaganaṃ yathā //
GarPur, 1, 115, 14.1 vane 'pi siṃhā na namanti kaṃ ca bubhukṣitā māṃsanirīkṣaṇaṃ ca /
GarPur, 1, 115, 15.1 nābhiṣeko na saṃskāraḥ siṃhasya kriyate vane /
GarPur, 1, 115, 34.2 siṃhavrataṃ carata gacchata mā viṣādaṃ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
Hitopadeśa
Hitop, 0, 33.2 udyoginaṃ puruṣasiṃham upaiti lakṣmīr daivena deyam iti kāpuruṣā vadanti /
Hitop, 0, 36.2 nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ //
Hitop, 1, 104.3 sthānam utsṛjya gacchanti siṃhāḥ satpuruṣā gajāḥ /
Hitop, 1, 105.3 yad daṃṣṭrānakhalāṅgulapraharaṇaḥ siṃho vanaṃ gāhate tasminn eva hatadvipendrarudhirais tṛṣṇāṃ chinatty ātmanaḥ //
Hitop, 2, 19.2 tasmin vane piṅgalakanāmā siṃhaḥ svabhujopārjitarājyasukham anubhavan nivasati /
Hitop, 2, 19.4 nābhiṣeko na saṃskāraḥ siṃhasya kriyate mṛgaiḥ /
Hitop, 2, 20.2 tena ca tatra siṃhenānanubhūtapūrvakam akālaghanagarjitam iva saṃjīvakanarditam aśrāvi /
Hitop, 2, 41.3 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
Hitop, 2, 81.1 siṃho brūte bhadra mahatī śaṅkā māṃ bādhate /
Hitop, 2, 83.5 kiṃ punaḥ siṃhasya /
Hitop, 2, 84.3 asty uttarapathe 'rbudaśikharanāmni parvate durdānto nāma mahāvikramaḥ siṃhaḥ /
Hitop, 2, 85.3 tenāsau siṃho 'kṣatakesaraḥ sukhaṃ svapiti /
Hitop, 2, 85.6 anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva /
Hitop, 2, 90.19 atha kadācit tasya siṃhasya bhrātā stabdhakarṇanāmā siṃhaḥ samāgataḥ /
Hitop, 2, 90.19 atha kadācit tasya siṃhasya bhrātā stabdhakarṇanāmā siṃhaḥ samāgataḥ /
Hitop, 2, 90.20 tasyātithyaṃ kṛtvā siṃham upaveśya piṅgalakas tadāhārāya paśuṃ hantuṃ calitaḥ /
Hitop, 2, 90.24 siṃho vimṛśyāha nāsty eva tat /
Hitop, 2, 107.2 siṃho brūte asti tāvad evam /
Hitop, 2, 122.8 paśya siṃho madonmattaḥ śaśakena nipātitaḥ //
Hitop, 2, 123.3 asti mandaranāmni parvate durdānto nāma siṃhaḥ /
Hitop, 2, 123.5 tataḥ sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥ mṛgendra kimartham ekadā bahupaśughātaḥ kriyate /
Hitop, 2, 123.7 tataḥ siṃhenoktam yady etad abhimataṃ bhavatāṃ tarhi bhavatu tat /
Hitop, 2, 123.12 pañcatvaṃ ced gamiṣyāmi kiṃ siṃhānunayena me //
Hitop, 2, 124.2 tataḥ siṃho 'pi kṣudhāpīḍitaḥ kopāt tam uvāca kutas tvaṃ vilambya samāgato 'si /
Hitop, 2, 124.4 āgacchan pathi siṃhāntareṇa balād dhṛtaḥ /
Hitop, 2, 124.6 siṃhaḥ sakopam āha satvaraṃ gatvā durātmānaṃ darśaya /
Hitop, 2, 124.9 tatrāgatya svayam eva paśyatu svāmīty uktvā tasmin kūpajale tasya siṃhasyaiva pratibimbaṃ darśitavān /
Hitop, 2, 132.1 siṃho vimṛśyāha bhadra yadyapy evaṃ tathāpi saṃjīvakena saha mama mahān snehaḥ /
Hitop, 2, 137.1 siṃho brūte kim āścaryam /
Hitop, 2, 150.1 siṃhaḥ pṛcchati katham etat /
Hitop, 2, 166.1 saṃjīvakaḥ punar niḥśvasya kaṣṭaṃ bhoḥ katham ahaṃ sasyabhakṣakaḥ siṃhena nipātayitavyaḥ /
Hitop, 3, 13.2 ajā siṃhaprasādena vane carati nirbhayam /
Hitop, 3, 60.14 tatas tena vyāghrasiṃhādīn uttamaparijanān prāpya sadasi śṛgālān avalokya lajjamānenāvajñayā svajñātayaḥ sarve dūrīkṛtāḥ /
Hitop, 3, 125.11 kāleṣu koṭiṣv api muktahastas taṃ rājasiṃhaṃ na jahāti lakṣmīḥ //
Hitop, 3, 137.10 vanād vinirgataḥ śūraḥ siṃho 'pi syācchagālavat //
Hitop, 4, 61.3 asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ /
Hitop, 4, 61.8 tatas tair nītvā siṃhāyāsau samarpitaḥ /
Hitop, 4, 61.10 atha kadācit siṃhasya śarīravaikalyād bhūrivṛṣṭikāraṇāc cāhāram alabhamānās te vyagrā babhūvuḥ /
Hitop, 4, 63.1 iti saṃcintya sarve siṃhāntikaṃ jagmuḥ /
Hitop, 4, 63.2 siṃhenoktamāhārārthaṃ kiṃcit prāptam /
Hitop, 4, 63.4 siṃhenoktaṃ ko 'dhunā jīvanopāyaḥ /
Hitop, 4, 63.6 siṃhenoktamatrāhāraḥ kaḥ svādhīnaḥ /
Hitop, 4, 63.8 siṃho bhūmiṃ spṛṣṭvā karṇau spṛśati /
Hitop, 4, 65.3 siṃhas tacchrutvā tūṣṇīṃ sthitaḥ /
Hitop, 4, 65.4 tato 'sau labdhāvakāśaḥ kūṭaṃ kṛtvā sarvān ādāya siṃhāntikaṃ gataḥ /
Hitop, 4, 66.1 siṃhenoktaṃ bhadra varaṃ prāṇaparityāgo na punar īdṛśe karmaṇi pravṛttiḥ /
Hitop, 4, 66.3 tataḥ siṃhenoktaṃ maivam /
Hitop, 4, 66.5 siṃhenoktaṃ na kadācid evam ucitam /
Kathāsaritsāgara
KSS, 1, 5, 81.2 kṣaṇāttatraiva cārohadṛkṣaḥ siṃhena bhīṣitaḥ //
KSS, 1, 5, 83.2 ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt //
KSS, 1, 5, 85.2 punaḥ siṃho 'bravīdetamṛkṣaṃ me kṣipa mānuṣa //
KSS, 1, 5, 86.1 tacchrutvātmabhayāttena siṃhasyārādhanāya saḥ /
KSS, 1, 6, 92.1 aṭavyāṃ drakṣyasi bhrāmyansiṃhārūḍhaṃ kumārakam /
KSS, 1, 6, 94.1 dadarśa tatra madhyāhne siṃhārūḍhaṃ sa bhūpatiḥ /
KSS, 1, 6, 95.2 jalābhilāṣiṇaṃ siṃhaṃ jaghānaikaśareṇa tam //
KSS, 1, 6, 96.1 sa siṃhas tadvapus tyaktvā sadyo 'bhūtpuruṣākṛtiḥ /
KSS, 1, 6, 99.2 siṃhau bhaviṣyataḥ pāpau svecchācārau yuvām iti //
KSS, 1, 6, 101.1 athāvāṃ siṃhamithunaṃ saṃjātau sāpi kālataḥ /
KSS, 2, 2, 41.2 praveśarodhakṛttatra siṃhaśca sthāpito 'ntare //
KSS, 2, 2, 42.2 sa ca yakṣaḥ kuberasya śāpāt siṃhatvamāgataḥ //
KSS, 2, 2, 47.1 jigāya bāhuyuddhena tatra taṃ siṃham uddhatam /
KSS, 3, 4, 96.2 saraudrasiṃhasaṃcārāṃ durgāṃ vindhyāṭavīṃ kṣaṇāt //
KSS, 4, 2, 85.1 tāvacca sāvatīryaiva siṃhācchāyāniṣādinaḥ /
KSS, 4, 2, 107.1 saṭālasiṃhapṛṣṭhasthā subhrūr dṛṣṭā mayā ca sā /
KSS, 4, 2, 109.1 athāvatīrya siṃhāt sā puṣpāṇyuccitya kanyakā /
KSS, 4, 2, 125.1 tataḥ sā siṃham āhūya vāhanaṃ taṃ svasaṃjñayā /
KSS, 4, 2, 126.2 siṃham āruhya dayitām utsaṅge tāṃ gṛhītavān //
KSS, 4, 2, 127.2 kāntayā saha siṃhastho mitre tasmin puraḥsare //
KSS, 4, 2, 129.1 tatra mām āgataṃ dṛṣṭvā siṃhārūḍhaṃ savallabham /
KSS, 4, 2, 134.2 siṃhaḥ sarveṣu paśyatsu sampannaḥ puruṣākṛtiḥ //
KSS, 4, 2, 140.1 auddhatyenāmunā pāpa gaccha siṃho bhaviṣyasi /
KSS, 5, 2, 8.2 krośantyāṃ tīvrasiṃhādihanyamānamṛgāravaiḥ //
KSS, 6, 1, 155.2 siṃhānāṃ hastihantṝṇāṃ nihatānāṃ nakhacyutaiḥ //
Kālikāpurāṇa
KālPur, 56, 42.2 oṃ hrīṃ saḥ spheṃ kṣaḥ phaḍastrāya siṃhavyāghrabhayādraṇāt //
Kṛṣiparāśara
KṛṣiPar, 1, 77.2 aṅgārako yadā siṃhe tadāṅgāramayī mahī //
KṛṣiPar, 1, 89.2 siṃhagehe kṛtā saiva gonāśaṃ kurute dhruvam //
KṛṣiPar, 1, 128.2 siṃhe sarpabhayaṃ caiva kumbhe caurabhayaṃ tathā //
KṛṣiPar, 1, 185.1 hastāntaraṃ karkaṭe ca siṃhe hastārddhameva ca /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 62.2 pumān vimucyate sadyaḥ siṃhatrastamṛgair iva //
Mātṛkābhedatantra
MBhT, 10, 9.3 chāgale ca tathā siṃhe vyāghre ca parameśvari //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
Rasamañjarī
RMañj, 6, 314.2 vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //
Rasendracintāmaṇi
RCint, 8, 35.2 ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 9.2 śrīkṣetrasiṃhaḥ pratipakṣanārāsiṃhaḥ parāhaṃkṛtimattasiṃhaḥ //
RasPr zu GītGov, 1, 1.2, 9.2 śrīkṣetrasiṃhaḥ pratipakṣanārāsiṃhaḥ parāhaṃkṛtimattasiṃhaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 23.1 ūrdhve nivārayed vajraṃ vane siṃhāṃśca vārayet /
Rājanighaṇṭu
RājNigh, Gr., 17.1 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
RājNigh, Mūl., 32.2 sugandhakesaraḥ siṃho mṛgāriś ca prakīrtitaḥ //
RājNigh, Māṃsādivarga, 16.1 śārdūlasiṃhaśarabharkṣatarakṣumukhyā ye 'nye prasahya vinihantyabhivartayanti /
RājNigh, Siṃhādivarga, 1.1 siṃhaḥ pañcamukho nakhī mṛgapatirmānī hariḥ kesarī kravyādo nakharāyudho mṛgaripuḥ śūraśca kaṇṭhīravaḥ /
RājNigh, Siṃhādivarga, 189.2 tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 28.0 yathā makuṣṭhayavamatsyasiṃhādīni //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
Skandapurāṇa
SkPur, 2, 12.2 kauśikyā bhūtamātṛtvaṃ siṃhāśca rathinastathā //
SkPur, 9, 26.2 siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Śukasaptati
Śusa, 5, 15.2 sarpānvyāghrān gajānsiṃhāndṛṣṭvopāyairvaśīkṛtān /
Śyainikaśāstra
Śyainikaśāstra, 3, 59.2 gośavādiṣu siṃhādervadhāya sukhasiddhidā //
Śyainikaśāstra, 3, 73.2 tadā siṃhādiṣu punaḥ kathaṃ naitatprayujyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 6.2 kaukkuṭaiḥ pañcabhiḥ siṃho meghanādo'sya yugmakaiḥ //
Bhāvaprakāśa
BhPr, 6, 8, 32.1 siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam /
BhPr, 6, 8, 125.2 dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //
BhPr, 7, 3, 79.1 siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /
BhPr, 7, 3, 218.2 dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //
Dhanurveda
DhanV, 1, 5.2 tato yāntyarayo dūraṃ mṛgāḥ siṃhagṛhādiva //
Haribhaktivilāsa
HBhVil, 5, 387.2 siṃhaṃ dṛṣṭvā yathā yānti vane mṛgagaṇā bhayāt //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 15.1 yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 20.2 ājanmapāpakṛtanirdahanaikavahnir dāridryaduḥkhagajavāraṇasiṃharūpaḥ iti //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 13.1 kuraṅgaṃ vānaraṃ siṃhaṃ citraṃ vyāghraṃ tu ghātayan /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.8 tad yathā mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca ratnaprabheṇa ca pūrṇacandreṇa ca mahāvikrāmiṇā ca anantavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena siṃhena ca bodhisattvena mahāsattvena /
SDhPS, 1, 40.1 buddhāṃśca paśyāmi narendrasiṃhān prakāśayanto vivaranti dharmam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 25.1 siṃhairvyāghrairvarāhaiśca gajaiścaiva mahotkaṭaiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 20.2 siṃhāsyamāyatabhujaṃ gallaśmaśruvarāṅkitam //
SkPur (Rkh), Revākhaṇḍa, 26, 5.2 syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 91.2 jaya surāsuradevagaṇeśa namo hayavānarasiṃhagajendramukha //
SkPur (Rkh), Revākhaṇḍa, 28, 115.1 siṃhavyāghrasamākīrṇo mṛgayūthairalaṃkṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 7.1 siṃhavyāghravarāhaiśca gajaiḥ khaḍgairniṣevitam /
SkPur (Rkh), Revākhaṇḍa, 46, 36.1 yathā siṃhogajān sarvān vicitya vicared vanam /
SkPur (Rkh), Revākhaṇḍa, 47, 2.1 syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 49.2 ṛkṣasiṃhasamākīrṇaṃ nānāvratadharaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 39.1 siṃhacitrakaśobhāḍhye mṛgavārāhasaṃkule /
SkPur (Rkh), Revākhaṇḍa, 151, 11.1 narasyārddhatanuṃ kṛtvā siṃhasyārddhatanuṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 155, 55.2 siṃhavyāghragajākīrṇam ṛkṣavānarasevitam //
SkPur (Rkh), Revākhaṇḍa, 192, 15.1 siṃhavyāghrādayaḥ saumyāśceruḥ saha mṛgairgirau /
SkPur (Rkh), Revākhaṇḍa, 192, 72.2 manuṣyapakṣigorūpagajasiṃhajalecarān //
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.9 kharavāhanasiṃhasya kramād evānuśāsanam /