Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Kauśikasūtra
Āpastambaśrautasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Tantrākhyāyikā
Garuḍapurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra

Atharvaveda (Paippalāda)
AVP, 5, 29, 6.1 siṃhe varca uta varco vyāghre vṛke varco madhuhāre ca varcaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 38, 1.1 siṃhe vyāghra uta yā pṛdākau tviṣir agnau brāhmaṇe sūrye yā /
Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 12.1 siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruvāhutīḥ /
BaudhDhS, 4, 7, 7.1 siṃhe ma ity apāṃ pūrṇe pātre 'vekṣya catuṣpathe /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 1.0 siṃhe me manyuḥ //
BaudhŚS, 18, 8, 11.0 athānvārabdhe yajamāne juhoti siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruvāhutīḥ //
Kauśikasūtra
KauśS, 2, 4, 4.0 siṃhe vyāghre yaśo havir iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nabhilomāni //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
Āpastambaśrautasūtra
ĀpŚS, 22, 25, 22.0 udita āditye siṃhe vyāghra iti catasra āhutīr odanāddhutvā rāḍ asi virāḍ asīty etaiḥ pratimantram //
Buddhacarita
BCar, 13, 33.2 na cukṣubhe nāpi yayau vikāraṃ madhye gavāṃ siṃha ivopaviṣṭaḥ //
Mahābhārata
MBh, 1, 114, 13.8 maghe candramasā yukte siṃhe cābhyudite gurau /
MBh, 1, 128, 4.86 jighṛkṣati mahāsiṃhe gajānām iva yūthapam /
MBh, 2, 37, 7.1 prasupte hi yathā siṃhe śvānastatra samāgatāḥ /
MBh, 7, 20, 2.2 jighṛkṣati mahāsiṃhe gajānām iva yūthapam //
MBh, 7, 165, 93.1 kasmin idaṃ hate rājan rathasiṃhe balaṃ tava /
Rāmāyaṇa
Rām, Ki, 19, 18.2 kapisiṃhe mahābhāge tasmin bhartari naśyati //
Tantrākhyāyikā
TAkhy, 1, 481.1 evaṃ vadati siṃhe kravyamukho mukhaṃ caturakasyāvalokitavān //
Garuḍapurāṇa
GarPur, 1, 59, 34.2 daśamī vṛścike siṃhe dhanurmone caturdaśī //
Kṛṣiparāśara
KṛṣiPar, 1, 77.2 aṅgārako yadā siṃhe tadāṅgāramayī mahī //
KṛṣiPar, 1, 128.2 siṃhe sarpabhayaṃ caiva kumbhe caurabhayaṃ tathā //
KṛṣiPar, 1, 185.1 hastāntaraṃ karkaṭe ca siṃhe hastārddhameva ca /
Mātṛkābhedatantra
MBhT, 10, 9.3 chāgale ca tathā siṃhe vyāghre ca parameśvari //