Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Divyāvadāna
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Acintyastava
Bhāratamañjarī
Kathāsaritsāgara
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra

Buddhacarita
BCar, 5, 84.1 atha sa vimalapaṅkajāyatākṣaḥ puramavalokya nanāda siṃhanādam /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 17.1 aśrutva siṃhanādaṃ kroṣṭukanādaṃ nadantyanutraṣṭāḥ /
LalVis, 2, 17.2 nada buddhasiṃhanādaṃ trāsaya paratīrthikaśṛgālān //
Mahābhārata
MBh, 1, 128, 4.29 siṃhanādaśca saṃjajñe pāñcālānāṃ mahātmanām /
MBh, 1, 128, 4.69 siṃhanādaravān kṛtvā samayudhyanta pāṇḍavam /
MBh, 1, 128, 4.71 siṃhanādasvanaṃ śrutvā nāmṛṣyata dhanaṃjayaḥ /
MBh, 1, 128, 4.81 siṃhanādaśca saṃjajñe sādhuśabdena miśritaḥ /
MBh, 1, 128, 4.110 khaḍgam udgṛhya kaunteyaḥ siṃhanādam athākarot /
MBh, 1, 128, 4.116 siṃhanādasvanaṃ kṛtvā nirjagāma dhanaṃjayaḥ /
MBh, 1, 151, 13.5 dṛṣṭvotthāyāhave vīraḥ siṃhanādaṃ vyanādayat /
MBh, 1, 155, 50.6 dhṛṣṭadyumnastu pāñcālān siṃhanādena nādayan /
MBh, 1, 180, 16.14 athābravījjiṣṇur udārakarmā mā siṃhanādān kuru pūrvajeha /
MBh, 2, 29, 3.1 siṃhanādena mahatā yodhānāṃ garjitena ca /
MBh, 3, 274, 18.2 siṃhanādāḥ sapaṭahā divi divyāś ca nānadan //
MBh, 5, 79, 8.3 subhīmaḥ siṃhanādo 'bhūd yodhānāṃ tatra sarvaśaḥ //
MBh, 5, 139, 35.2 utkṛṣṭasiṃhanādāśca subrahmaṇyo bhaviṣyati //
MBh, 5, 149, 66.1 śaṅkhadundubhisaṃsṛṣṭaḥ siṃhanādastarasvinām /
MBh, 5, 153, 28.1 siṃhanādāśca vividhā vāhanānāṃ ca nisvanāḥ /
MBh, 6, 16, 22.1 śaṅkhadundubhinirghoṣaiḥ siṃhanādaiśca bhārata /
MBh, 6, 17, 14.2 niryayuḥ siṃhanādena nādayanto diśo daśa //
MBh, 6, BhaGī 1, 12.2 siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān //
MBh, 6, 41, 98.2 siṃhanādāṃśca vividhān vineduḥ puruṣarṣabhāḥ //
MBh, 6, 42, 9.2 siṃhanādaṃ ca sainyānāṃ bhīmasenaravo 'bhyabhūt //
MBh, 6, 43, 3.2 jajñire siṃhanādāśca śūrāṇāṃ pratigarjatām //
MBh, 6, 43, 36.2 śarair bahubhir ānarchat siṃhanādam athānadat //
MBh, 6, 47, 21.2 dadhmuḥ śaṅkhānmudā yuktāḥ siṃhanādāṃśca nādayan //
MBh, 6, 47, 22.2 siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān //
MBh, 6, 47, 28.2 sarve dadhmur mahāśaṅkhān siṃhanādāṃśca nedire //
MBh, 6, 48, 38.2 siṃhanādān bhṛśaṃ cakruḥ śaṅkhaśabdāṃśca bhārata //
MBh, 6, 49, 27.1 pātayāmāsa samare siṃhanādaṃ nanāda ca /
MBh, 6, 50, 32.1 na taṃ sa mamṛṣe bhīmaḥ siṃhanādaṃ mahāraṇe /
MBh, 6, 50, 88.2 śaṅkhaṃ dadhmau ca samare siṃhanādaṃ nanāda ca //
MBh, 6, 55, 104.2 sasiṃhanādāśca babhūvur ugrāḥ sarveṣvanīkeṣu tataḥ kurūṇām //
MBh, 6, 56, 12.2 śaṅkhasvanā dundubhinisvanāśca sarveṣvanīkeṣu sasiṃhanādāḥ //
MBh, 6, 57, 4.2 dṛṣṭvā pārtho raṇe yattaḥ siṃhanādam atho 'nadat //
MBh, 6, 60, 71.2 siṃhanādam akurvanta śaṅkhaveṇusvanaiḥ saha //
MBh, 6, 60, 76.2 siṃhanādāṃśca kurvāṇā vimiśrāñ śaṅkhanisvanaiḥ //
MBh, 6, 77, 22.2 rathinaḥ sādinaścaiva siṃhanādam athānadan //
MBh, 6, 79, 54.2 dadhmatur muditau śaṅkhau siṃhanādaṃ vinedatuḥ //
MBh, 6, 82, 27.2 siṃhanādān bahuvidhāṃścakruḥ śaṅkhavimiśritān //
MBh, 6, 83, 11.2 prayayau siṃhanādena nādayāno dharātalam //
MBh, 6, 84, 10.2 tathaiva pāṇḍavā hṛṣṭāḥ siṃhanādam athānadan //
MBh, 6, 86, 48.2 prayayau siṃhanādena yatrārjunasuto yuvā //
MBh, 6, 89, 11.2 prayayau siṃhanādena trāsayan sarvapārthivān /
MBh, 6, 89, 16.1 siṃhanādena mahatā nemighoṣeṇa caiva hi /
MBh, 6, 90, 45.2 ghaṭotkacena sahitāḥ siṃhanādān pracakrire /
MBh, 6, 91, 20.2 prayayau siṃhanādena parān abhimukho drutam //
MBh, 6, 91, 30.2 nihatya samare vīrān siṃhanādān vinedire //
MBh, 6, 91, 49.2 siṃhanādaṃ vinadyoccair yuddhāyaivopatasthire //
MBh, 6, 95, 42.2 utkruṣṭasiṃhanādaiśca valgitaiśca pṛthagvidhaiḥ //
MBh, 6, 97, 48.2 cicheda samare drauṇiḥ siṃhanādaṃ nanāda ca //
MBh, 6, 104, 7.2 prayayau siṃhanādena nādayan bharatarṣabha //
MBh, 6, 107, 5.2 vivyādha viśikhaistīkṣṇaiḥ siṃhanādaṃ nanāda ca //
MBh, 6, 111, 36.2 siṃhanādaiśca sainyānāṃ dāruṇaḥ samapadyata //
MBh, 6, 114, 68.2 siṃhanādastato ghoraḥ pāṇḍavānām ajāyata //
MBh, 6, 114, 69.2 tam ekam abhyavartanta siṃhanādāṃśca nedire //
MBh, 6, 114, 101.2 pāṇḍavāḥ sṛñjayāścaiva siṃhanādaṃ pracakrire //
MBh, 7, 4, 15.2 kṣveḍitāsphoṭitaravaiḥ siṃhanādaravair api /
MBh, 7, 5, 32.2 siṃhanādena mahatā harṣayantastavātmajam //
MBh, 7, 7, 36.1 pāṇḍavāstu jayaṃ labdhvā siṃhanādān pracakrire /
MBh, 7, 12, 1.3 siṃhanādaravāṃścakrur bāṇaśaṅkharavaiḥ saha //
MBh, 7, 12, 15.1 siṃhanādaśca saṃjajñe pāṇḍavānāṃ mahātmanām /
MBh, 7, 13, 74.2 sahitāḥ sarvarājānaḥ siṃhanādam athānadan //
MBh, 7, 13, 78.1 bāṇaśabdāśca vividhāḥ siṃhanādāśca puṣkalāḥ /
MBh, 7, 14, 9.2 siṃhanādāśca saṃjajñur bherīṇāṃ ca mahāsvanāḥ //
MBh, 7, 14, 37.1 siṃhanādān bhṛśaṃ cakruḥ śaṅkhān dadhmuśca harṣitāḥ /
MBh, 7, 15, 22.2 siṃhanādaravo hyāsīt sādhu sādhviti bhāṣatām //
MBh, 7, 18, 20.2 siṃhanādaravāṃścogrāṃścakrire tatra māriṣa //
MBh, 7, 21, 9.1 kauravāḥ siṃhanādena nānāvādyasvanena ca /
MBh, 7, 21, 18.3 na cemān puruṣavyāghra siṃhanādān viśakṣyate //
MBh, 7, 35, 17.2 huṃkāraiḥ siṃhanādaiśca tiṣṭha tiṣṭheti nisvanaiḥ //
MBh, 7, 36, 8.2 vimukhīkṛtya saubhadraḥ siṃhanādam athānadat //
MBh, 7, 37, 11.2 huṃkāraiḥ kṣveḍitotkruṣṭaiḥ siṃhanādaiḥ sagarjitaiḥ //
MBh, 7, 38, 30.2 ninadam atibhṛśaṃ narāḥ pracakrur lavaṇajalodbhavasiṃhanādamiśram //
MBh, 7, 39, 13.2 pāñcālāḥ kekayāścaiva siṃhanādam athānadan //
MBh, 7, 47, 40.1 srutarudhirakṛtaikarāgavaktro bhrukuṭipuṭākuṭilo 'tisiṃhanādaḥ /
MBh, 7, 50, 55.1 hṛṣṭānāṃ dhārtarāṣṭrāṇāṃ siṃhanādo mayā śrutaḥ /
MBh, 7, 51, 43.2 siṃhanādāśca pāṇḍūnāṃ pratijñāte mahātmanā //
MBh, 7, 53, 5.2 siṃhanādaḥ savāditraḥ sumahān iha taiḥ śrutaḥ //
MBh, 7, 53, 6.2 nākasmāt siṃhanādo 'yam iti matvā vyavasthitāḥ //
MBh, 7, 64, 27.2 siṃhanādaiḥ savāditraiḥ samāhūtair mahārathaiḥ //
MBh, 7, 65, 11.1 siṃhanādena mahatā narasiṃho dhanaṃjayaḥ /
MBh, 7, 67, 63.2 sa tu pārthaṃ tribhir viddhvā siṃhanādam athānadat //
MBh, 7, 68, 15.2 siṃhanādo mahān āsīddhataṃ matvā dhanaṃjayam //
MBh, 7, 74, 20.2 ācchādayetāṃ saṃrabdhau siṃhanādaṃ ca nedatuḥ //
MBh, 7, 74, 34.2 siṃhanādena mahatā sarvataḥ paryavārayan //
MBh, 7, 75, 3.1 adṛṣṭapūrvaṃ tad dṛṣṭvā siṃhanādo mahān abhūt /
MBh, 7, 76, 40.1 siṃhanādaravāścāsañ śaṅkhadundubhimiśritāḥ /
MBh, 7, 78, 25.2 cakrur vāditraninadān siṃhanādaravāṃstathā //
MBh, 7, 78, 41.2 prāduścakrur mahātmānaḥ siṃhanādaravān api //
MBh, 7, 83, 38.2 anādayan siṃhanādaiḥ pāṇḍavāḥ sarvatodiśam //
MBh, 7, 84, 25.2 cukruśuḥ siṃhanādāṃśca vāsāṃsyādudhuvuśca ha //
MBh, 7, 85, 76.2 siṃhanādaravāṃścaiva rathanemisvanāṃstathā //
MBh, 7, 88, 21.1 siṃhanādaṃ tataḥ kṛtvā droṇaṃ vivyādha sātyakiḥ /
MBh, 7, 93, 18.1 sa viddhvā samare droṇaṃ siṃhanādam amuñcata /
MBh, 7, 99, 20.2 sātyakiṃ daśabhir viddhvā siṃhanādaṃ nanāda ha //
MBh, 7, 102, 64.1 vinadya siṃhanādaṃ ca jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 102, 104.2 siṃhanādaravaṃ cakre bāhuśabdaṃ ca pāṇḍavaḥ //
MBh, 7, 112, 16.2 sādhu sādhviti vegena siṃhanādam athānadan //
MBh, 7, 112, 31.2 siṃhanādaravaṃ ghoram asṛjat pāṇḍunandanaḥ //
MBh, 7, 121, 42.2 siṃhanādena mahatā pūrayāmāsa rodasī //
MBh, 7, 131, 8.2 dadhmau śaṅkhaṃ ca tāreṇa siṃhanādaṃ nanāda ca //
MBh, 7, 131, 32.1 ghaṭotkacaprayuktena siṃhanādena bhīṣitāḥ /
MBh, 7, 134, 10.2 saṃrabdhasya mahārāja siṃhanādavināditam //
MBh, 7, 135, 44.1 siṃhanādaravāścāsan dadhmuḥ śaṅkhāṃśca māriṣa /
MBh, 7, 141, 32.2 pāñcālāḥ sṛñjayāścaiva siṃhanādaṃ pracakrire //
MBh, 7, 141, 56.2 siṃhanādaṃ mahaccakre tarjayann iva kauravān //
MBh, 7, 145, 6.2 vivyādha hṛdaye tūrṇaṃ siṃhanādaṃ nanāda ca //
MBh, 7, 145, 51.1 hāhākāraravāṃścaiva siṃhanādāṃśca puṣkalān /
MBh, 7, 146, 3.2 siṃhanādāṃstadā cakrustarjayantaḥ sma sātyakim //
MBh, 7, 146, 50.2 siṃhanādaravāṃścakruḥ pāṇḍavā jitakāśinaḥ //
MBh, 7, 150, 34.1 ghaṭotkacapramuktena siṃhanādena bhīṣitāḥ /
MBh, 7, 153, 33.2 pāñcālāḥ pāṇḍavāścaiva siṃhanādān vinedire //
MBh, 7, 154, 62.1 tato miśrāḥ prāṇadan siṃhanādair bheryaḥ śaṅkhā murajāścānakāśca /
MBh, 7, 165, 48.2 siṃhanādaravaṃ cakre bhrāmayan khaḍgam āhave //
MBh, 7, 165, 62.2 bāṇaśabdaravāṃścakruḥ siṃhanādāṃśca puṣkalān //
MBh, 7, 170, 8.2 siṃhanādena mahatā vyapohya sumahad bhayam //
MBh, 7, 171, 61.3 punaḥ pārthaṃ śaravarṣeṇa viddhvā drauṇir ghoraṃ siṃhanādaṃ nanāda //
MBh, 7, 172, 28.2 prahṛṣṭāstāvakā rājan siṃhanādān vinedire //
MBh, 8, 2, 17.2 siṃhanādaṃ vinadyoccaiḥ prāyudhyata mahābalaḥ //
MBh, 8, 7, 36.2 siṃhanādaś ca saṃjajñe śūrāṇāṃ jayagṛddhinām //
MBh, 8, 8, 29.2 tau janān harṣayitvā ca siṃhanādān pracakratuḥ //
MBh, 8, 11, 4.2 droṇaputram avacchādya siṃhanādam amuñcata //
MBh, 8, 11, 32.2 siṃhanādaś ca saṃjajñe sametānāṃ divaukasām /
MBh, 8, 17, 31.2 siṃhanādaravāṃś cakrur vāsāṃsy ādudhuvuś ca ha //
MBh, 8, 19, 12.2 samuddiśya raṇe kṛṣṇaṃ siṃhanādaṃ nanāda ca //
MBh, 8, 20, 17.1 tato rājan pratibhayān siṃhanādān muhur muhuḥ /
MBh, 8, 21, 39.1 vāditraśabdair vividhaiḥ siṃhanādaiś ca nartitaiḥ /
MBh, 8, 27, 15.2 siṃhanādaḥ savāditraḥ kuñjarāṇāṃ ca nisvanaḥ //
MBh, 8, 31, 2.1 prayayau rathaghoṣeṇa siṃhanādaraveṇa ca /
MBh, 8, 32, 28.2 siṃhanādaś ca vīrāṇām abhavad dāruṇas tadā //
MBh, 8, 32, 83.2 siṃhanādaś ca saṃjajñe śūrāṇām anivartinām //
MBh, 8, 33, 43.2 babhūva dhārtarāṣṭrāṇāṃ siṃhanādaravas tadā //
MBh, 8, 34, 10.2 siṃhanādena mahatā sarvāḥ saṃnādayan diśaḥ //
MBh, 8, 37, 12.2 nigṛhya balavat tūrṇaṃ siṃhanādam athānadan //
MBh, 8, 38, 42.2 siṃhanādaravaṃ kṛtvā tato yuddham avartata //
MBh, 8, 41, 7.1 siṃhanādaravāś cātra prādurāsan samāgame /
MBh, 8, 42, 55.2 siṃhanādaś ca saṃjajñe dṛṣṭvā ghoraṃ mahādbhutam //
MBh, 8, 43, 9.1 nadantaḥ siṃhanādāṃś ca dhamantaś cāpi vārijān /
MBh, 8, 43, 18.2 yad bhīmasenaḥ sahate siṃhanādam amarṣaṇaḥ //
MBh, 8, 43, 69.1 nābhijānāsi bhīmasya siṃhanādaṃ durutsaham /
MBh, 8, 49, 74.2 yaḥ kuñjarāṇām adhikaṃ sahasraṃ hatvānadat tumulaṃ siṃhanādam //
MBh, 8, 55, 1.2 śrutvā ca rathanirghoṣaṃ siṃhanādaṃ ca saṃyuge /
MBh, 8, 55, 60.2 na tu taṃ mamṛṣe bhīmaḥ siṃhanādaṃ tarasvinām //
MBh, 8, 63, 8.2 siṃhanādaravāṃś cakruḥ sādhuvādāṃś ca puṣkalān //
MBh, 8, 64, 3.1 tataḥ prahṛṣṭāḥ kurupāṇḍuyodhā vāditrapatrāyudhasiṃhanādaiḥ /
MBh, 8, 64, 9.2 sasiṃhanādau babhatur narottamau śaśāṅkasūryāv iva meghasaṃplave //
MBh, 8, 65, 9.1 bhujāḥ savajrāṅgulayaḥ samucchritāḥ sasiṃhanādā hṛṣitair didṛkṣubhiḥ /
MBh, 9, 6, 6.1 abhiṣikte tatastasmin siṃhanādo mahān abhūt /
MBh, 9, 7, 18.1 yadā karṇe hate pārthāḥ siṃhanādaṃ pracakrire /
MBh, 9, 8, 38.2 dadhmatur vārijau tatra siṃhanādaṃ ca nedatuḥ //
MBh, 9, 9, 20.2 sādhuvādasvanāṃścakruḥ siṃhanādāṃśca puṣkalān //
MBh, 9, 9, 51.2 siṃhanādaṃ bhṛśaṃ kṛtvā dhanuḥśabdaṃ ca dāruṇam //
MBh, 9, 9, 55.1 parivārya raṇe vīrāḥ siṃhanādaṃ pracakrire /
MBh, 9, 11, 4.2 siṃhanādaśca saṃjajñe śūrāṇāṃ harṣavardhanaḥ //
MBh, 9, 11, 29.2 prayayuḥ siṃhanādena duryodhanavadhepsayā //
MBh, 9, 12, 4.2 madreśvaram avākīrya siṃhanādam athānadat //
MBh, 9, 12, 24.2 paśyatāṃ pāṇḍuputrāṇāṃ siṃhanādaṃ nanāda ca /
MBh, 9, 15, 28.2 avādayanta pāñcālāḥ siṃhanādāṃśca nedire //
MBh, 9, 17, 25.3 prayayau siṃhanādena kampayan vai vasuṃdharām //
MBh, 9, 17, 37.2 śarāsanāni dhunvānāḥ siṃhanādān pracukruśuḥ //
MBh, 9, 18, 12.1 bāṇaśabdaravaścāpi siṃhanādaśca puṣkalaḥ /
MBh, 9, 18, 34.1 siṃhanādāṃśca bahuśaḥ śṛṇu ghorān bhayānakān /
MBh, 9, 20, 6.2 siṃhanādaḥ prahṛṣṭānāṃ divaḥspṛk sumahān abhūt //
MBh, 9, 22, 17.2 utkṛṣṭaiḥ siṃhanādaiśca garjitena ca dhanvinām //
MBh, 9, 23, 12.2 śarāsanāni dhunvānāḥ siṃhanādaṃ pracakrire //
MBh, 9, 26, 27.3 prayayuḥ siṃhanādena duryodhanajighāṃsayā //
MBh, 9, 27, 17.2 vinirbhidyākaroccaiva siṃhanādam ariṃdama //
MBh, 9, 29, 47.1 siṃhanādāṃstataścakruḥ kṣveḍāṃśca bharatarṣabha /
MBh, 9, 54, 11.2 siṃhanādaiśca śūrāṇāṃ diśaḥ sarvāḥ prapūritāḥ //
MBh, 9, 56, 63.1 sa siṃhanādān vinanāda kauravo nipātya bhūmau yudhi bhīmam ojasā /
MBh, 9, 60, 4.1 āvidhyann uttarīyāṇi siṃhanādāṃśca nedire /
MBh, 9, 64, 47.2 prayayau siṃhanādena diśaḥ sarvā vinādayan //
MBh, 10, 1, 61.2 siṃhanādaśca śūrāṇāṃ śrūyate sumahān ayam //
MBh, 13, 15, 46.2 carācaraṃ jagat sarvaṃ siṃhanādam athākarot //
MBh, 13, 17, 108.2 siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ //
MBh, 14, 65, 10.1 hṛṣṭānāṃ siṃhanādena janānāṃ tatra nisvanaḥ /
MBh, 15, 39, 19.3 mahatā siṃhanādena gaṅgām abhimukho yayau //
MBh, 16, 8, 48.1 mahatā siṃhanādena drāvayantaḥ pṛthagjanam /
Rāmāyaṇa
Rām, Yu, 40, 60.2 siṃhanādāṃstadā nedur lāṅgūlaṃ dudhuvuśca te //
Rām, Yu, 46, 13.1 ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām /
Rām, Yu, 47, 8.1 sa śaṅkhabherīpaṭahapraṇādair āsphoṭitakṣveḍitasiṃhanādaiḥ /
Rām, Yu, 57, 38.2 rakṣasāṃ siṃhanādaiśca pusphoṭeva tadāmbaram //
Rām, Yu, 57, 47.1 siṃhanādān vineduśca raṇe rākṣasavānarāḥ /
Rām, Yu, 57, 54.2 siṃhanādān vineduśca raṇe vānararākṣasāḥ //
Rām, Yu, 62, 32.1 teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām /
Rām, Yu, 62, 38.2 rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan //
Rām, Yu, 80, 35.1 vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ /
Rām, Utt, 7, 40.2 siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ //
Rām, Utt, 61, 32.2 siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ //
Saṅghabhedavastu
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
Amarakośa
AKośa, 2, 573.2 kṣveḍā tu siṃhanādaḥ syāt kariṇāṃ ghaṭanā ghaṭā //
Divyāvadāna
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Laṅkāvatārasūtra
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
Liṅgapurāṇa
LiPur, 1, 30, 15.1 siṃhanādaṃ mahatkṛtvā cāsphāṭya ca muhurmuhuḥ /
LiPur, 1, 65, 133.2 siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhāsyaḥ siṃhavāhanaḥ //
LiPur, 1, 71, 45.3 siṃhanādaṃ mahatkṛtvā yajñeśaṃ tuṣṭuvuḥ surāḥ //
LiPur, 1, 97, 42.1 siṃhanādaṃ mahatkṛtvā sādhu deveti cābruvan /
Matsyapurāṇa
MPur, 135, 83.1 tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau /
MPur, 140, 43.1 tatastu śaṅkhānakabherimardalāḥ sasiṃhanādā danuputrabhaṅgadāḥ /
Viṣṇupurāṇa
ViPur, 5, 14, 8.1 siṃhanādaṃ tataścakre talaśabdaṃ ca keśavaḥ /
Acintyastava
Acintyastava, 1, 54.2 nairātmyasiṃhanādo 'yam adbhuto naditas tvayā //
Bhāratamañjarī
BhāMañj, 7, 560.1 arjunadhvānagarjābhiḥ siṃhanādaiśca māruteḥ /
Kathāsaritsāgara
KSS, 6, 1, 154.2 toṣaṃ sa siṃhanādeṣu bhūbhāgeṣu nageṣu ca //
Āryāsaptaśatī
Āsapt, 2, 677.1 kavisamarasiṃhanādaḥ svarānuvādaḥ sudhaikasaṃvādaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 12, 27.3 atha khalu te kulaputrā bhagavato gauraveṇa ātmanaśca pūrvacaryāpraṇidhānena bhagavato 'bhimukhaṃ siṃhanādaṃ nadante sma /