Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Yogasūtra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Comm. on the Kāvyālaṃkāravṛtti
Aitareyabrāhmaṇa
AB, 6, 30, 13.0 sa hovācāramāchāvākety atha hāsminn anuśāsanam īṣe //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 19.7 ityanuśāsanam //
BĀU, 4, 5, 15.9 vijñātāram are kena vijānīyād ity uktānuśāsanāsi maitreyi /
Gopathabrāhmaṇa
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
Kaṭhopaniṣad
KaṭhUp, 6, 15.2 atha martyo 'mṛto bhavaty etāvaddhyanuśāsanam //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 7.0 prātaḥsavanaprabhṛty ā saṃvādācchruteḥ śamitranuśāsanaprabhṛtīḍāntaṃ kṛtvā puroḍāśādi ceḍābhakṣāt //
Taittirīyopaniṣad
TU, 1, 11, 4.7 etadanuśāsanam /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 10, 21.2 nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 13, 1, 8.0 tad etad brahmāpūrvam aparam anaparam anantaram abāhyam ayam ātmā brahma sarvānubhūr ity anuśāsanam iti yājñavalkyaḥ //
ŚāṅkhĀ, 13, 1, 10.0 ya imām adbhiḥ parigṛhītāṃ vasumatīṃ dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity anuśāsanam //
Ṛgveda
ṚV, 10, 32, 7.2 etad vai bhadram anuśāsanasyota srutiṃ vindaty añjasīnām //
Arthaśāstra
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 19, 32.1 rājño hi vratam utthānaṃ yajñaḥ kāryānuśāsanam /
ArthaŚ, 1, 19, 34.1 tasmān nityotthito rājā kuryād arthānuśāsanam /
Mahābhārata
MBh, 1, 2, 64.3 śukapraśnābhigamanaṃ brahmapraśnānuśāsanam /
MBh, 1, 2, 105.14 maitreyāgamanaṃ cātra rājñaścaivānuśāsanam /
MBh, 1, 2, 146.6 vidulāyāśca putrasya proktaṃ cāpyanuśāsanam //
MBh, 1, 2, 204.1 etat subahuvṛttāntam uttamaṃ cānuśāsanam /
MBh, 1, 57, 68.24 na cāsnātāṃ striyaṃ gacched iti dharmānuśāsanam /
MBh, 1, 99, 31.2 buddhiṃ na kurute 'patye tathā rājyānuśāsane //
MBh, 1, 151, 25.77 vṛddhānuśāsane yuktāḥ pāṇḍavā dharmacāriṇaḥ /
MBh, 2, 12, 8.5 dhīmataḥ sahadevasya dharmāṇām anuśāsanāt /
MBh, 2, 30, 2.1 balīnāṃ samyag ādānād dharmataścānuśāsanāt /
MBh, 2, 38, 28.1 so 'napatyaśca vṛddhaśca mithyādharmānuśāsanāt /
MBh, 2, 57, 9.2 sa eva tasya kurute kāryāṇām anuśāsanam //
MBh, 3, 29, 4.2 kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam //
MBh, 3, 62, 13.2 nāprāptakālo mriyate śrutaṃ vṛddhānuśāsanam //
MBh, 3, 197, 39.2 śrutipramāṇo dharmaḥ syād iti vṛddhānuśāsanam //
MBh, 3, 198, 72.2 anācāras tvadharmeti etacchiṣṭānuśāsanam //
MBh, 4, 27, 5.2 vṛddhānuśāsane magnāḥ satyavrataparāyaṇāḥ //
MBh, 4, 27, 10.2 vṛddhānuśāsane tāta tiṣṭhataḥ satyaśīlinaḥ //
MBh, 5, 12, 17.2 śrutadharmā satyaśīlo jānan dharmānuśāsanam //
MBh, 5, 133, 21.3 kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam //
MBh, 5, 134, 15.3 taccakāra tathā sarvaṃ yathāvad anuśāsanam //
MBh, 5, 147, 33.2 bhūtānukampā hyanuśāsanaṃ ca yudhiṣṭhire rājaguṇāḥ samastāḥ //
MBh, 8, 30, 79.2 ardhoktāḥ kurupāñcālāḥ śālvāḥ kṛtsnānuśāsanāḥ /
MBh, 8, 63, 57.2 āmantrya sarvabhūtāni brahmeśānānuśāsanāt //
MBh, 11, 17, 20.1 apaśyaṃ kṛṣṇa pṛthivīṃ dhārtarāṣṭrānuśāsanāt /
MBh, 11, 17, 21.1 tām evādya mahābāho paśyāmyanyānuśāsanāt /
MBh, 12, 73, 8.2 śūdro hyenān paricared iti brahmānuśāsanam //
MBh, 12, 94, 24.1 rakṣādhikaraṇaṃ yuddhaṃ tathā dharmānuśāsanam /
MBh, 12, 133, 23.2 tat sarvam upacakruste kāpavyasyānuśāsanam /
MBh, 12, 140, 3.2 naitacchuddhāgamād eva tava dharmānuśāsanam /
MBh, 12, 160, 25.2 vānaprasthāḥ pṛśnayaśca sthitā brahmānuśāsane //
MBh, 12, 238, 13.2 ātmapratyayikaṃ śāstram idaṃ putrānuśāsanam //
MBh, 12, 238, 15.3 snātakānām idaṃ śāstraṃ vācyaṃ putrānuśāsanam //
MBh, 12, 242, 20.1 ātmano 'vyayino jñātvā idaṃ putrānuśāsanam /
MBh, 12, 259, 3.2 vadhāya nīyamāneṣu pitur evānuśāsanāt //
MBh, 12, 279, 14.2 śāntyarthaṃ manasastāta naitad vṛddhānuśāsanam //
MBh, 12, 288, 13.2 damasyopaniṣanmokṣa etat sarvānuśāsanam //
MBh, 12, 321, 32.2 daivaṃ pitryaṃ ca kartavyam iti tasyānuśāsanam //
MBh, 12, 322, 41.1 bhaviṣyati pramāṇaṃ vai etanmadanuśāsanam /
MBh, 13, 60, 22.2 caturthaṃ matam asmākaṃ manoḥ śrutvānuśāsanam //
MBh, 13, 107, 137.1 mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam /
MBh, 14, 28, 16.1 ahiṃsā sarvadharmāṇām iti vṛddhānuśāsanam /
MBh, 14, 37, 5.1 ugraṃ dāruṇam ākrośaḥ paravittānuśāsanam /
MBh, 14, 42, 25.2 jātasyādhyayanaṃ puṇyam iti vṛddhānuśāsanam //
Manusmṛti
ManuS, 2, 159.1 ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'nuśāsanam /
ManuS, 6, 50.2 nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit //
ManuS, 8, 139.2 apahnave taddviguṇaṃ tan manor anuśāsanam //
ManuS, 8, 279.2 chettavyaṃ tat tad evāsya tan manor anuśāsanam //
ManuS, 9, 235.2 nirdayā nirnamaskārās tan manor anuśāsanam //
Mūlamadhyamakārikāḥ
MMadhKār, 18, 8.2 naivātathyaṃ naiva tathyam etad buddhānuśāsanam //
Rāmāyaṇa
Rām, Utt, 51, 15.2 paritoṣaśca me vīra mama kāryānuśāsane //
Yogasūtra
YS, 1, 1.1 atha yogānuśāsanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 67.1 yuṣmān sumaṅgalo nāma buddhagandhānuśāsanaḥ /
Harivaṃśa
HV, 11, 37.2 jagat sadevagandharvam iti brahmānuśāsanam //
Kirātārjunīya
Kir, 1, 28.1 bhavādṛśeṣu pramadājanoditaṃ bhavaty adhikṣepa ivānuśāsanam /
Kātyāyanasmṛti
KātySmṛ, 1, 471.1 sutasya sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
KātySmṛ, 1, 641.1 ataś ca sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
Kūrmapurāṇa
KūPur, 2, 2, 54.2 prasādānmama yogīndrā etad vedānuśāsanam //
KūPur, 2, 3, 23.2 niyojayatyanantātmā hyetad vedānuśāsanam //
Nāradasmṛti
NāSmṛ, 2, 15/16, 13.1 maryādātikrame sadyo ghāta evānuśāsanam /
NāSmṛ, 2, 19, 41.2 tat tad evāsya chettavyaṃ tan manor anuśāsanam //
NāSmṛ, 2, 19, 52.2 asaṃbhāṣyaś ca kartavyas tan manor anuśāsanam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 2.1 yogānuśāsanaṃ śāstram adhikṛtaṃ veditavyam //
YSBhā zu YS, 4, 13.1, 1.2 tathā ca śāstrānuśāsanam /
Abhidhānacintāmaṇi
AbhCint, 1, 1.1 praṇipatyārhataḥ siddhasāṅgaśabdānuśāsanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 28.2 mānitā nirvyalīkena gṛhītaṃ cānuśāsanam //
BhāgPur, 1, 7, 53.3 mayaivobhayam āmnātaṃ paripāhy anuśāsanam //
BhāgPur, 1, 17, 37.2 yatraiva niyato vatsya ātiṣṭhaṃste 'nuśāsanam //
BhāgPur, 3, 1, 45.1 tasya prapannākhilalokapānām avasthitānām anuśāsane sve /
BhāgPur, 3, 12, 6.1 so 'vadhyātaḥ sutair evaṃ pratyākhyātānuśāsanaiḥ /
BhāgPur, 4, 21, 50.1 nātyadbhutamidaṃ nātha tavājīvyānuśāsanam /
BhāgPur, 11, 3, 44.1 parokṣavādo vedo 'yaṃ bālānām anuśāsanam /
Haribhaktivilāsa
HBhVil, 3, 74.1 pādme devadūtavikuṇḍalasaṃvāde yamasya dūtānuśāsane /
HBhVil, 4, 27.1 tatraiva śrīdharmarājasya dūtānuśāsane /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 12.1 prājāpatyaṃ caret paścād viprāṇām anuśāsanāt /
ParDhSmṛti, 10, 5.2 trirātram upavāsitvā viprāṇām anuśāsanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 19.2 purāṇaṃ pañcamo veda iti brahmānuśāsanam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.9 kharavāhanasiṃhasya kramād evānuśāsanam /