Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Lalitavistara
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 3, 1.3 ye ca daśadiksaṃnipatitā bodhisattvāḥ sabhāgacaritā bodhisattvasya devaputrāśca te 'pi taṃ prāsādamabhiruhya yathāpratyarheṣu siṃhāsaneṣu svakasvakeṣu niṣīdanti sma apagatāpsarogaṇā apagataprākṛtadevaputrāḥ samānādhyāśayaparivārā aṣṭaṣaṣṭikoṭisahasraparivārāḥ //
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 3.2 iti hi bhikṣava evaṃguṇasamanvāgate siṃhāsane niṣadya bodhisattvastāṃ mahatīṃ devaparṣadamāmantrayate sma vyavalokayata mārṣā bodhisattvasya kāyaṃ śatapuṇyalakṣaṇasamalaṃkṛtam /
LalVis, 5, 76.1 atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma /
LalVis, 6, 60.2 teṣāmāgatāgatānāṃ bodhisattvaḥ kāyāt prabhāmutsṛjya prabhāvyūhāni siṃhāsanānyabhinirmimīte sma /
Mahābhārata
MBh, 1, 68, 14.4 siṃhāsanasthaṃ rājānaṃ mahendrasadṛśadyutim /
MBh, 1, 69, 34.2 siṃhāsanāt samutthāya praṇamya ca divaukasaḥ /
MBh, 1, 189, 14.3 siṃhāsanasthaṃ yuvatīsahāyaṃ krīḍantam akṣair girirājamūrdhni //
MBh, 1, 212, 14.2 siṃhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ //
MBh, 1, 214, 29.3 siṃhāsanasamīpe tau vāsudevadhanaṃjayau //
MBh, 2, 53, 19.2 siṃhāsanāni bhūrīṇi vicitrāṇi ca bhejire //
MBh, 5, 32, 6.3 siṃhāsanasthaṃ pārthivam āsasāda vaicitravīryaṃ prāñjaliḥ sūtaputraḥ //
MBh, 5, 146, 5.1 tataḥ siṃhāsane rājan sthāpayitvainam acyutam /
MBh, 5, 146, 11.1 siṃhāsanastho nṛpatir dhṛtarāṣṭro mahābalaḥ /
MBh, 6, 68, 19.1 rathasiṃhāsanavyāghrāḥ samāyāntaś ca saṃyuge /
MBh, 8, 6, 10.2 cakrur nānāvidhāś ceṣṭāḥ siṃhāsanagatās tadā //
MBh, 13, 11, 16.3 matte gaje govṛṣabhe narendre siṃhāsane satpuruṣe ca nityam //
MBh, 13, 53, 13.1 atha snātaḥ sa bhagavān siṃhāsanagataḥ prabhuḥ /
Rāmāyaṇa
Rām, Bā, 4, 23.1 āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ /
Rām, Ki, 21, 11.2 siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi //
Rām, Utt, 88, 11.2 bhūtalād utthitaṃ divyaṃ siṃhāsanam anuttamam //
Amarakośa
AKośa, 2, 498.1 nṛpāsanaṃ yattadbhadrāsanaṃ siṃhāsanaṃ tu tat /
Bhallaṭaśataka
BhallŚ, 1, 1.2 śāradāṃ śāradāmbhodasitasiṃhāsanāṃ namaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 63.2 sasiṃhāsanam āsthānaṃ maṇḍape dīyatām iti //
BKŚS, 1, 69.1 etāvat tu mayā vācyaṃ pitryaṃ siṃhāsanaṃ tvayā /
BKŚS, 1, 72.2 bhoḥ siṃhāsanam āroha kiṃ tavottaracintayā //
BKŚS, 1, 90.1 āropya cainaṃ tvaritaṃ siṃhāsanam udaṅmukhaḥ /
BKŚS, 2, 50.1 mama siṃhāsanasthasya sthito mūrdhni vihaṃgamaḥ /
BKŚS, 2, 58.1 sarvathā vistareṇālam alaṃ siṃhāsanena te /
BKŚS, 2, 65.1 siṃhāsanam api kṣipram ārohatu narādhipaḥ /
BKŚS, 2, 83.2 nipatyotpatya ca punaḥ siṃhāsanatalaṃ gataḥ //
BKŚS, 2, 84.2 siṃhāsanatalād eva kandukaḥ kṛṣyatām iti //
BKŚS, 2, 87.2 siṃhāsanād avaplutya pariṣvaktas trapānataḥ //
BKŚS, 2, 92.2 putram āropayāmāsa siṃhāsanam avantiyam //
BKŚS, 14, 24.1 so 'bravīd durlabhaṃ putraṃ sthirasiṃhāsanāsthitam /
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 2, 8.1 tataḥ pretapurīmupetya tatra dehadhāribhiḥ puruṣaiḥ pariveṣṭitaṃ sabhāmadhye ratnakhacitasiṃhāsanāsīnaṃ śamanaṃ vilokya tasmai daṇḍapraṇāmamakaravam /
Divyāvadāna
Divyāv, 12, 210.1 bhagavataḥ siṃhāsanaṃ prajñaptam //
Divyāv, 19, 385.1 tato vismayamāpannaḥ praviśya siṃhāsane niṣaṇṇaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 149.1 dṛṣṭvā siṃhāsanāsīnaṃ devyā nārāyaṇena ca /
KūPur, 1, 16, 4.1 dṛṣṭvā siṃhāsanagato brahmaputraṃ mahāsuraḥ /
KūPur, 1, 34, 10.1 siṃhāsanamupasthāpya pādaśaucārcanādibhiḥ /
KūPur, 1, 45, 14.2 divyasiṃhāsanopetaṃ sarvaśobhāsamanvitam //
KūPur, 2, 39, 12.2 tatra snātvā naro rājan siṃhāsanapatir bhavet //
Liṅgapurāṇa
LiPur, 1, 44, 41.1 siṃhāsanaṃ ca paramaṃ tayā cādhiṣṭhitaṃ mayā /
LiPur, 1, 48, 22.2 siṃhāsane maṇimaye devyāste ṣaṇmukhena ca //
LiPur, 1, 51, 10.1 siṃhāsanairmaṇimayaiḥ śubhāstaraṇasaṃyutaiḥ /
LiPur, 2, 48, 49.1 siṃhāsane hyanantādīn vidyeśāmapi ca kramāt /
Matsyapurāṇa
MPur, 94, 7.2 nīlasiṃhāsanasthaśca rāhuratra praśasyate //
MPur, 103, 18.2 siṃhāsane samāsthāpya pādaśaucārcanādibhiḥ /
MPur, 148, 29.1 rucirāṅgadanaddhāṅgaṃ mahāsiṃhāsane sthitam /
Nāṭyaśāstra
NāṭŚ, 1, 61.1 viṣṇuḥ siṃhāsanaṃ caiva kubero mukuṭaṃ tathā /
Viṣṇupurāṇa
ViPur, 1, 9, 114.1 siṃhāsanagataḥ śakraḥ samprāpya tridivaṃ punaḥ /
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 5, 21, 11.1 kṛtaurdhvadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ /
Viṣṇusmṛti
ViSmṛ, 99, 12.1 siṃhāsane cāmalake ca bilve chatre ca śaṅkhe ca tathaiva padme /
Bhāratamañjarī
BhāMañj, 1, 1023.1 mahārharatnapīṭheṣu hemasiṃhāsaneṣu ca /
BhāMañj, 1, 1130.1 siṃhāsanasthaṃ puruṣaṃ kāntaṃ praṇayinīsakham /
BhāMañj, 13, 1514.2 bhaktyā nirvartitasnāno bheje siṃhāsanaṃ muniḥ //
Hitopadeśa
Hitop, 2, 175.1 iti damanakena saṃtoṣitaḥ piṅgalakaḥ svāṃ prakṛtim āpannaḥ siṃhāsane samupaviṣṭaḥ /
Kathāsaritsāgara
KSS, 1, 6, 67.2 ratnasiṃhāsanāsīnamamarairiva vāsavam //
KSS, 2, 1, 18.1 citraṃ tasminsamārūḍhe pitryaṃ siṃhāsanaṃ nṛpe /
KSS, 3, 4, 44.1 alabhyata mahārhaṃ ca ratnasiṃhāsanaṃ tataḥ /
KSS, 3, 4, 48.1 dadṛśustannṛpānītaṃ hemasiṃhāsanaṃ janāḥ /
KSS, 3, 4, 52.1 etatkulakramāyātaṃ mahāsiṃhāsanaṃ tvayā /
KSS, 3, 4, 54.2 alaṃkaromi pūrveṣāṃ ratnasiṃhāsanaṃ mahat //
KSS, 3, 6, 225.2 pūrvaṃ nidhānādhigataṃ kulocitaṃ prasahya siṃhāsanam āruroha tat //
Rasaratnākara
RRĀ, Ras.kh., 8, 83.2 siṃhāsanaṃ tu tanmadhye śuddhasphaṭikasaṃnibham //
RRĀ, Ras.kh., 8, 85.1 tataḥ siṃhāsanasyordhvaṃ śuddhasphaṭikasaṃnibhaḥ /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 21.1 tadadhaścintayenmantrī ratnasiṃhāsanaṃ priye /
Vetālapañcaviṃśatikā
VetPV, Intro, 6.3 siṃhāsanavare ramye mantrivargapuraskṛtaḥ //
Ānandakanda
ĀK, 1, 12, 99.1 siṃhāsanāntare devaṃ paśyetsphaṭikasannibham /
Gheraṇḍasaṃhitā
GherS, 2, 15.2 siṃhāsanaṃ bhaved etat sarvavyādhivināśakam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 55.2 siṃhāsanaṃ bhaved etat pūjitaṃ yogipuṃgavaiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 44.1 atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt //
SDhPS, 7, 32.1 tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 11, 50.1 āgatāgatāśca te tathāgatā ratnavṛkṣamūle siṃhāsanamupaniśritya viharanti sma //
SDhPS, 11, 52.1 ekaikasmiṃśca ratnavṛkṣamūle siṃhāsanaṃ prajñaptamabhūt pañcayojanaśatānyuccaistvena mahāratnapratimaṇḍitam //
SDhPS, 11, 62.1 sarvasmiṃśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt //
SDhPS, 11, 63.1 teṣu ratnavṛkṣamūleṣv āgatāgatāstathāgatāḥ siṃhāsaneṣu paryaṅkaṃ baddhvā niṣīdante sma //
SDhPS, 11, 69.1 pañcayojanapramāṇāni ca siṃhāsanānyabhinirmitāni //
SDhPS, 11, 70.1 tataste tathāgatā niṣīdante sma pṛthak pṛthak siṃhāsaneṣu ratnavṛkṣamūleṣu paryaṅkaṃ baddhvā //
SDhPS, 11, 74.1 atha khalu te tathāgatāḥ sveṣu sveṣu siṃhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṃpreṣayanti sma bhagavataḥ śākyamunerantikam //
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //
SDhPS, 11, 84.1 samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma //
SDhPS, 11, 91.1 atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt tasyaiva mahāratnastūpābhyantara evaṃ ca vadati /
SDhPS, 11, 93.1 ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṃdṛśyete //
SDhPS, 14, 13.1 te ca unmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthito yasmin sa bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛto bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇas tenopasaṃkrāmanti sma //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 16, 15.1 teṣu ca lokadhātukoṭīnayutaśatasahasreṣu yāni tāni buddhakoṭīnayutaśatasahasrāṇyāgatya ratnavṛkṣamūleṣu siṃhāsanopaviṣṭāni tāni sarvāṇi cāvakiranti smābhyavakiranti smābhiprakiranti sma //
SDhPS, 16, 16.1 bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ siṃhāsanopaviṣṭam avakiranti smābhyavakiranti smābhiprakiranti sma //
SDhPS, 17, 36.1 sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt paraṃ vā niṣādayed āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 58.2 prāṇasya bhītyā dṛṣṭo 'sau siṃhāsanagataḥ prabhuḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 93.1 acintyakarmā nṛpatiḥ prāptasiṃhāsanodayaḥ /