Occurrences

Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Kathāsaritsāgara
Rasaratnākara
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra

Rāmāyaṇa
Rām, Utt, 88, 11.2 bhūtalād utthitaṃ divyaṃ siṃhāsanam anuttamam //
Amarakośa
AKośa, 2, 498.1 nṛpāsanaṃ yattadbhadrāsanaṃ siṃhāsanaṃ tu tat /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 63.2 sasiṃhāsanam āsthānaṃ maṇḍape dīyatām iti //
BKŚS, 1, 69.1 etāvat tu mayā vācyaṃ pitryaṃ siṃhāsanaṃ tvayā /
Divyāvadāna
Divyāv, 12, 210.1 bhagavataḥ siṃhāsanaṃ prajñaptam //
Liṅgapurāṇa
LiPur, 1, 44, 41.1 siṃhāsanaṃ ca paramaṃ tayā cādhiṣṭhitaṃ mayā /
Kathāsaritsāgara
KSS, 3, 4, 44.1 alabhyata mahārhaṃ ca ratnasiṃhāsanaṃ tataḥ /
KSS, 3, 4, 52.1 etatkulakramāyātaṃ mahāsiṃhāsanaṃ tvayā /
Rasaratnākara
RRĀ, Ras.kh., 8, 83.2 siṃhāsanaṃ tu tanmadhye śuddhasphaṭikasaṃnibham //
Gheraṇḍasaṃhitā
GherS, 2, 15.2 siṃhāsanaṃ bhaved etat sarvavyādhivināśakam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 55.2 siṃhāsanaṃ bhaved etat pūjitaṃ yogipuṃgavaiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 32.1 tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 11, 52.1 ekaikasmiṃśca ratnavṛkṣamūle siṃhāsanaṃ prajñaptamabhūt pañcayojanaśatānyuccaistvena mahāratnapratimaṇḍitam //
SDhPS, 11, 62.1 sarvasmiṃśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt //