Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasendrasārasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 27.0 yad āgnīdhras trir haraty athādhvaryur uttaravedyai purīṣaṃ saṃprayauti siṃhīr asi mahiṣīr asīti //
BaudhŚS, 4, 3, 8.0 siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse //
BaudhŚS, 4, 3, 9.0 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām //
BaudhŚS, 4, 3, 10.0 siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyāṃ śroṇyām //
BaudhŚS, 4, 3, 11.0 siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse //
BaudhŚS, 4, 3, 12.0 siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 5.0 uttaravedyāṃ nivapati siṃhīr asi mahiṣīr asīti //
BhārŚS, 7, 4, 9.2 siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse /
BhārŚS, 7, 4, 9.3 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām /
BhārŚS, 7, 4, 9.4 siṃhīr asi rāyaspoṣavaniḥ svāhety uttare 'ṃse /
BhārŚS, 7, 4, 9.5 siṃhīr asy ādityavaniḥ svāheti dakṣiṇasyāṃ śroṇyām /
BhārŚS, 7, 4, 9.6 siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 32.0 anu tveti caturthaṃ yathārtham āhṛtya siṃhy asīti vyūhaty uttaravediṃ śamyāmātrīm //
KātyŚS, 5, 3, 37.0 prokṣaty uttaravediṃ sikatāś ca prakirati siṃhy asīti pratimantram //
KātyŚS, 5, 4, 14.0 nābhyāḥ śroṇyaṃseṣu pañcagṛhītaṃ juhoty akṣṇayā dakṣiṇe 'ṃse śroṇyāṃ śroṇyām aṃse madhye ca hiraṇyaṃ paśyant siṃhy asīti pratimantram //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.18 siṃhīr asi /
MS, 1, 2, 8, 1.26 siṃhīr asi sapatnasāhī svāhā /
MS, 1, 2, 8, 1.27 siṃhīr asi rāyaspoṣavaniḥ svāhā /
MS, 1, 2, 8, 1.28 siṃhīr asi suprajāvaniḥ svāhā /
MS, 1, 2, 8, 1.29 siṃhīr asy ādityavaniḥ sajātavaniḥ svāhā /
MS, 1, 2, 8, 1.30 siṃhīr asi /
Pāraskaragṛhyasūtra
PārGS, 1, 13, 1.1 sā yadi garbhaṃ na dadhīta siṃhyāḥ śvetapuṣpyā upoṣya puṣyeṇa mūlam utthāpya caturthe 'hani snātāyāṃ niśāyām udapeṣaṃ piṣṭvā dakṣiṇasyāṃ nāsikāyāmāsiñcati /
Taittirīyasaṃhitā
TS, 6, 2, 7, 1.0 tebhya uttaravediḥ siṃhī rūpaṃ kṛtvobhayān antarāpakramyātiṣṭhat //
TS, 6, 2, 7, 25.0 siṃhīr asi //
TS, 6, 2, 7, 27.0 siṃhīr hy eṣā rūpaṃ kṛtvobhayān antarāpakramyātiṣṭhat //
TS, 6, 2, 8, 4.0 siṃhīr asi sapatnasāhī svāheti //
TS, 6, 2, 8, 8.0 siṃhīr asi suprajāvaniḥ svāheti //
TS, 6, 2, 8, 12.0 siṃhīr asi rāyaspoṣavaniḥ svāheti //
TS, 6, 2, 8, 16.0 siṃhīr asy ādityavaniḥ svāheti //
TS, 6, 2, 8, 20.0 siṃhīr asy āvaha devān devayate yajamānāya svāheti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 6.0 siṃhīr asi mahiṣīr asīty uttaravediṃ kṛtvoru prathasveti prathayati //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 10.1 siṃhy asi sapatnasāhī devebhyaḥ kalpasva /
VSM, 5, 10.2 siṃhy asi sapatnasāhī devebhyaḥ śundhasva /
VSM, 5, 10.3 siṃhy asi sapatnasāhī devebhyaḥ śumbhasva //
VSM, 5, 12.1 siṃhy asi svāhā /
VSM, 5, 12.2 siṃhy asy ādityavaniḥ svāhā /
VSM, 5, 12.3 siṃhy asi brahmavaniḥ kṣatravaniḥ svāhā /
VSM, 5, 12.4 siṃhy asi suprajāvanī rāyaspoṣavaniḥ svāhā /
VSM, 5, 12.5 siṃhy asy āvaha devān yajamānāya svāhā /
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 28.0 caturaśrām uttaravedyāṃ prādeśamātrīṃ nābhiṃ kṛtvā siṃhīr asi mahiṣīr asīty abhimantrya devebhyaḥ śundhasvety uttaravediṃ prokṣati //
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 3.0 siṃhīr asīty uttaravedyāṃ nivapati //
ĀpŚS, 7, 5, 5.0 dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madhyam iti siṃhīr asīty etaiḥ pratimantram //
Ṛgveda
ṚV, 7, 18, 17.1 ādhreṇa cit tad v ekaṃ cakāra siṃhyaṃ cit petvenā jaghāna /
Mahābhārata
MBh, 1, 61, 38.1 grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam /
MBh, 1, 216, 25.13 kūjantī sāpatat tūrṇaṃ siṃhīva mṛgagṛddhinī //
Rāmāyaṇa
Rām, Ār, 45, 32.1 tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām /
Amarakośa
AKośa, 2, 151.2 śuklā haimavatī vaidyamātṛsiṃhyau tu vāśikā //
AKośa, 2, 162.2 vārttākī hiṅgulī siṃhī bhaṇṭākī duṣpradharṣiṇī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 19.2 siṃhīmūlaṃ tilāḥ kṛṣṇā dārvītvaṅ nistuṣā yavāḥ //
AHS, Cikitsitasthāna, 21, 32.2 sairaṇḍasiṃhītrivṛtaṃ ghaṭe 'pāṃ paktvā pacet pādaśṛtena tena //
AHS, Utt., 2, 50.1 siṃhyaśvagandhāsurasākaṇāgarbhaṃ ca tadguṇam /
AHS, Utt., 5, 19.1 trikaṭukadalakuṅkumagranthikakṣārasiṃhīniśādārusiddhārthayugmāmbuśakrāhvayaiḥ /
AHS, Utt., 5, 20.1 natamadhukakarañjalākṣāpaṭolīsamaṅgāvacāpāṭalīhiṅgusiddhārthasiṃhīniśāyuglatārohiṇī /
AHS, Utt., 11, 49.2 puṇḍrayaṣṭyāhvakākolīsiṃhīlohaniśāñjanam //
AHS, Utt., 13, 54.2 sitairaṇḍajaṭāsiṃhīphaladāruvacānataiḥ //
AHS, Utt., 20, 22.2 śigrusiṃhīnikumbhānāṃ bījaiḥ savyoṣasaindhavaiḥ //
Suśrutasaṃhitā
Su, Utt., 39, 219.1 kaṭukendrayavośīrasiṃhītāmalakīghanaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 20.1 vārttākī hiṅgulī siṃhī bhāṇṭākī duṣpradharṣiṇī /
Garuḍapurāṇa
GarPur, 1, 48, 45.1 kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca /
Kathāsaritsāgara
KSS, 1, 6, 102.1 ayaṃ ca vardhito 'nyāsāṃ siṃhīnāṃ payasā mayā /
KSS, 4, 3, 49.1 tulyāṃ janmāntare siṃhīṃ pariṇinye vicintya saḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 37.1 śuklā haimavatī caiva siṃhī syād vājidantikā /
MPālNigh, Abhayādivarga, 61.3 vārtākī mahatī siṃhī kaṇṭakī rāṣṭrikā kulī //
MPālNigh, Abhayādivarga, 81.2 vanajā riṅgaṇī śivī siṃhī mārjāragandhikā //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 178.1 viśadaḥ siṃhyanākrāntā mahoṭikā mahatyapi /
Rasendrasārasaṃgraha
RSS, 1, 93.1 kṛṣṇavarṇā ca tulasī siṃhī ca girikarṇikā /
Rājanighaṇṭu
RājNigh, Śat., 47.2 āṭarūṣaḥ siṃhamukhī siṃhī kaṇṭhīravī vṛṣaḥ //
RājNigh, Manuṣyādivargaḥ, 107.2 tantukī jīvitajñā ca nāḍī siṃhī ca kīrtitā //
Skandapurāṇa
SkPur, 23, 37.1 jayāṃ ca vijayāṃ caiva siṃhīṃ vyāghrīṃ tathaiva ca /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 36.2 hiṅgulī rāṣṭrikā siṃhī mahoṣṭrī duṣpradharṣiṇī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 29.1 siṃhīstanaṃ pibantyatra kuraṃgāḥ snehasaṃyutam /