Occurrences

Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Śatakatraya

Mānavagṛhyasūtra
MānGS, 1, 23, 9.0 ekena vāsasāntarhitāyāṃ bhūmau śayīta bhasmani karīṣe sikatāsu vā //
MānGS, 1, 23, 17.0 ekena vāsasānantarhitāyāṃ bhūmau śayīta bhasmani karīṣe sikatāsu vā //
Vārāhagṛhyasūtra
VārGS, 7, 8.0 bhasmani śayīta karīṣe sikatāsu bhūmau vā //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 39.1 kṛtvāya sā mahīm ity abhimantrya sikatāsu viṣajati //
Āpastambaśrautasūtra
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
Mahābhārata
MBh, 1, 143, 24.1 nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 2, 33.1 teṣāṃ guṇavatāṃ bhāraṃ sikatāsu vinikṣipet /
Kirātārjunīya
Kir, 10, 7.1 sacakitam iva vismayākulābhiḥ śucisikatāsv atimānuṣāṇi tābhiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 9.2, 1.16 yathā suvarṇasya rajatādau tṛṇapāṃsusikatāsu /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.17 ayam eva hi sikatābhyastilānāṃ tailotpādakānāṃ bhedo yad eteṣveva tailam astyanāgatāvasthaṃ na sikatāsviti /
Śatakatraya
ŚTr, 1, 5.1 labheta sikatāsu tailam api yatnataḥ pīḍayan pibecca mṛgatṛṣṇikāsu salilaṃ pipāsārditaḥ /