Occurrences

Baudhāyanagṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Madanapālanighaṇṭu
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Kaiyadevanighaṇṭu

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 62.1 sikatā śrāddhe pavitraṃ yady adhyavasanāya yady anvavakiraṇāya //
Vasiṣṭhadharmasūtra
VasDhS, 6, 16.1 āharen mṛttikāṃ vipraḥ kūlāt sasikatā tu yā //
Mahābhārata
MBh, 1, 67, 17.12 tasmād ājyaṃ havir lājāḥ sikatā brāhmaṇāstava /
MBh, 3, 88, 23.2 suvarṇasikatā rājan viśālāṃ badarīm anu //
MBh, 3, 121, 8.1 sikatā vā yathā loke yathā vā divi tārakāḥ /
Suśrutasaṃhitā
Su, Nid., 3, 13.2 śarkarā sikatā meho bhasmākhyo 'śmarivaikṛtam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 310.1 cipiṭaṃ cippaṭaṃ ciṭṭaṃ vālukā sikatā smṛtā /
Madanapālanighaṇṭu
MPālNigh, 4, 65.1 paṅkaḥ kardamako jñeyo vālukā sikatā tathā /
Rājanighaṇṭu
RājNigh, 13, 5.1 sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā /
RājNigh, 13, 135.1 sikatā vālukā siktā śītalā sūkṣmaśarkarā /
RājNigh, Pānīyādivarga, 103.2 ahicchatrā tu sikatā sitā caiva guḍodbhavā //
Ānandakanda
ĀK, 2, 1, 353.2 sikatā pravāhajanitā siktā pānīyacūrṇakā sūkṣmā //
Bhāvaprakāśa
BhPr, 6, 8, 149.1 vālukā sikatā proktā śarkarā retajāpi ca /
Kaiyadevanighaṇṭu
KaiNigh, 2, 149.1 nānādhātumayī kārā vālukā sikatā matā /