Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Saundarānanda
Abhidharmakośa
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Nāradasmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka

Avadānaśataka
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
Aṣṭasāhasrikā
ASāh, 3, 7.3 sa nopanāhaṃ parigṛhṇāti na vyāpādaṃ parigṛhṇāti nānuśayaṃ dhārayati /
Carakasaṃhitā
Ca, Sū., 8, 6.1 yadguṇaṃ cābhīkṣṇaṃ puruṣamanuvartate sattvaṃ tatsattvamevopadiśanti munayo bāhulyānuśayāt //
Ca, Sū., 21, 12.2 vikārānuśayaḥ krodhaḥ kurvantyatikṛśaṃ naram //
Lalitavistara
LalVis, 4, 24.2 sānuśayadoṣajālaṃ vidārayata jñānavajreṇa //
Mahābhārata
MBh, 3, 245, 25.1 śubhānuśayabuddhir hi saṃyuktaḥ kāladharmaṇā /
MBh, 3, 247, 33.2 śubhānuśayayogena manuṣyeṣūpajāyate //
MBh, 5, 70, 57.1 hatvāpyanuśayo nityaṃ parān api janārdana /
MBh, 12, 246, 7.1 tasyānuśayamūlasya mūlam uddhriyate balāt /
Manusmṛti
ManuS, 8, 5.2 krayavikrayānuśayo vivādaḥ svāmipālayoḥ //
ManuS, 8, 222.1 krītvā vikrīya vā kiṃcid yasyehānuśayo bhavet /
ManuS, 8, 228.1 yasmin yasmin kṛte kārye yasyehānuśayo bhavet /
Saundarānanda
SaundĀ, 9, 51.2 sattvāśayānuśayabhāvaparīkṣakāya buddhāya tattvaviduṣe kathayāṃcakāra //
SaundĀ, 15, 5.1 tiṣṭhatyanuśayasteṣāṃ channo 'gniriva bhasmanā /
SaundĀ, 17, 58.1 bodhyaṅganāgairapi saptabhiḥ sa saptaiva cittānuśayān mamarda /
Abhidharmakośa
AbhidhKo, 5, 1.2 mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā /
AbhidhKo, 5, 17.1 sarvatragā anuśayāḥ sakalāmanuśerate /
Daśakumāracarita
DKCar, 2, 2, 61.1 sa tayā tathāvadhūto durmatiḥ kṛtānuśayaḥ śūnyavanāny avartiṣṭa //
DKCar, 2, 3, 39.1 anurūpabhartṛgāminīnāṃ ca vāsavadattādīnāṃ varṇanena grāhayānuśayam //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 6, 142.1 avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti //
Divyāvadāna
Divyāv, 2, 544.0 tato bhagavatā tāsāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā yāvat srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 569.0 tato bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 588.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā vakkalinā anāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 602.0 tato bhagavatā tasyāḥ pariṣada āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 9, 81.0 tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti //
Divyāv, 9, 99.0 tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 17, 129.1 bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā evaṃvidhā dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 147.1 atrānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakāryaṃ kṛtam //
Divyāv, 19, 149.1 tato bhagavatā tasya janakāyasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo 'dhigataḥ //
Kāmasūtra
KāSū, 3, 5, 6.1 āsanne ca vivāhe mātaram asyāstad abhimatadoṣair anuśayaṃ grāhayet /
KāSū, 5, 4, 1.3 katham evaṃvidhāyāstavāyam itthaṃbhūtaḥ patiriti cānuśayaṃ grāhayet /
Kātyāyanasmṛti
KātySmṛ, 1, 684.2 evaṃ dharmo daśāhāt tu parato 'nuśayo na tu //
KātySmṛ, 1, 687.1 krītvā gacchann anuśayaṃ krayī hastam upāgate /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 162.1 asāv anuśayākṣepo yasmād anuśayottaram /
Nāradasmṛti
NāSmṛ, 1, 1, 17.2 vikrīyāsaṃpradānaṃ ca krītvānuśaya eva ca //
NāSmṛ, 2, 9, 1.2 krītvānuśaya ity etad vivādapadam ucyate //
NāSmṛ, 2, 9, 16.1 krītvā nānuśayaṃ kuryād vaṇik paṇyavicakṣaṇaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 258.2 krītvā nānuśayaḥ kāryaḥ kurvan ṣaḍbhāgadaṇḍabhāk //
Bhāgavatapurāṇa
BhāgPur, 4, 23, 18.2 taṃ cānuśayamātmasthamasāvanuśayī pumān /
BhāgPur, 11, 14, 25.2 ātmā ca karmānuśayaṃ vidhūya madbhaktiyogena bhajaty atho mām //
Bhāratamañjarī
BhāMañj, 5, 72.2 mṛṇālabālanilayo babhūvānuśayākulaḥ //
BhāMañj, 5, 118.1 api nārabhate karma yenānuśayatāpitaḥ /
BhāMañj, 5, 136.1 tasmingate śaṅkamāno vinidro 'nuśayākulaḥ /
BhāMañj, 5, 359.2 vinaṣṭe rājacakre 'sminko guṇo 'nuśayādṛte //
BhāMañj, 5, 417.2 tamartham anuvedyāsmai śuśocānuśayākulaḥ //
BhāMañj, 7, 750.2 jagāda dharmatanayaṃ śvasannanuśayākulaḥ /
BhāMañj, 8, 72.2 hitopadeśavākyānāṃ śocannanuśayākulaḥ //
BhāMañj, 11, 29.1 kṣaṇādgrastāyudhastena gāḍhānuśayatāpitaḥ /
BhāMañj, 13, 105.2 sa babhūva tapoyogātpraśāntānuśayajvaraḥ //
BhāMañj, 13, 247.1 gāḍhānuśayasaṃtaptastvayi vīra śarārdite /
BhāMañj, 13, 623.2 viveśa vahniṃ taddṛṣṭvā vyādho 'pyanuśayaṃ yayau //
BhāMañj, 13, 630.1 tasya kīrtayataḥ pāpaṃ taptasyānuśayāgninā /
BhāMañj, 13, 735.2 tṛṣṇāṃ nininda sahasā praśāntānuśayajvaraḥ //
BhāMañj, 13, 1223.2 tamūce mā kṛthāḥ putra mithyaivānuśayavyathām //
Kathāsaritsāgara
KSS, 1, 6, 151.2 paśyansānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat //
KSS, 3, 6, 216.2 sabhāryaḥ praviveśāgniṃ dagdho 'pyanuśayāgninā //
KSS, 4, 2, 243.1 kāryaś cānuśayasteṣu pūrvabhukteṣu bhogiṣu /
KSS, 5, 1, 26.2 yaśase na na dharmāya jāyetānuśayāya tu //
Tantrāloka
TĀ, 6, 19.2 anyakartavyaśaithilyātsaṃbhāvyānuśayatvataḥ //