Occurrences

Taittirīyasaṃhitā
Ṛgvedakhilāni
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasendracintāmaṇi
Rasārṇava
Sūryaśatakaṭīkā
Ānandakanda
Haribhaktivilāsa
Haṃsadūta
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Taittirīyasaṃhitā
TS, 1, 3, 14, 4.1 vaso puruspṛhaṃ rayim /
Ṛgvedakhilāni
ṚVKh, 1, 5, 8.2 sa dhatte ratnaṃ dyumad indravantam puruspṛhaṃ pṛtanājyaṃ suvīram //
ṚVKh, 1, 10, 4.1 suvṛd ratho vāṃ vṛṣaṇā suvahniḥ puruspṛho vasuvid yo vayodhāḥ /
Aṣṭasāhasrikā
ASāh, 4, 2.7 tairmaṇiratnaguṇaiḥ parā tatra karaṇḍake spṛhotpadyate /
ASāh, 11, 5.2 na khalu punaḥ subhūte bodhisattvena mahāsattvena upāyakuśalena tebhyaḥ spṛhotpādayitavyā /
Buddhacarita
BCar, 4, 62.1 iti dhyānaparaṃ dṛṣṭvā viṣayebhyo gataspṛham /
BCar, 8, 66.1 na khalviyaṃ svargasukhāya me spṛhā na tajjanasyātmavato 'pi durlabham /
BCar, 8, 79.1 ajasya rājñastanayāya dhīmate narādhipāyendrasakhāya me spṛhā /
BCar, 9, 52.1 ityātmavijñānaguṇānurūpaṃ muktaspṛhaṃ hetumadūrjitaṃ ca /
BCar, 11, 51.2 kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitadvacanaṃ yataste //
BCar, 11, 53.2 unmattacittāya ca kalyacittaḥ spṛhāṃ sa kuryādviṣayātmakāya //
BCar, 11, 72.1 nṛpo 'bravītsāñjalirāgataspṛho yatheṣṭamāpnotu bhavānavighnataḥ /
BCar, 12, 86.2 nāsaṃjñī naiva saṃjñīti tasmāttatragataspṛhaḥ //
Carakasaṃhitā
Ca, Sū., 18, 56.1 vītamoharajodoṣalobhamānamadaspṛhaḥ /
Ca, Nid., 2, 29.2 vītamoharajodoṣalobhamānamadaspṛhaḥ //
Ca, Śār., 5, 24.2 munayaḥ praśamaṃ jagmurvītamoharajaḥspṛhāḥ //
Mahābhārata
MBh, 1, 113, 12.15 ṛṇād aham anirmukto vṛddho 'haṃ vigataspṛhaḥ /
MBh, 1, 180, 16.6 jajñe spṛhātha katham āgatam āgataṃ vā /
MBh, 2, 12, 19.3 śraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet //
MBh, 3, 2, 48.1 yudhiṣṭhiraivam artheṣu na spṛhāṃ kartum arhasi /
MBh, 3, 39, 29.1 nāsya svargaspṛhā kācin naiśvaryasya na cāyuṣaḥ /
MBh, 3, 241, 19.2 mama spṛhā samutpannā tāṃ saṃpādaya sūtaja //
MBh, 3, 241, 33.3 avighnaśca bhaved eṣa saphalā syāt spṛhā tava //
MBh, 5, 43, 8.1 krodhaḥ kāmo lobhamohau vivitsākṛpāsūyā mānaśokau spṛhā ca /
MBh, 5, 43, 15.2 anṛtaṃ cābhyasūyā ca kāmārthau ca tathā spṛhā //
MBh, 6, BhaGī 2, 56.1 duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ /
MBh, 6, BhaGī 4, 14.1 na māṃ karmāṇi limpanti na me karmaphale spṛhā /
MBh, 6, BhaGī 14, 12.1 lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā /
MBh, 6, BhaGī 18, 49.1 asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ /
MBh, 9, 30, 49.2 na hi me nirjitasyāsti jīvite 'dya spṛhā vibho //
MBh, 12, 9, 23.2 spṛhāpāśān vimucyāhaṃ cariṣyāmi mahīm imām //
MBh, 12, 117, 20.2 na mūlaphalabhogeṣu spṛhām apyakarot tadā //
MBh, 12, 156, 12.1 damo nānyaspṛhā nityaṃ dhairyaṃ gāmbhīryam eva ca /
MBh, 12, 158, 4.2 spṛhāsyāntarhitā caiva viditārthā ca karmaṇā /
MBh, 12, 173, 11.2 pāṇimadbhyaḥ spṛhāsmākaṃ yathā tava dhanasya vai //
MBh, 12, 220, 103.2 spṛhāmohābhimāneṣu lokaḥ sakto vimuhyati //
MBh, 12, 221, 47.2 aratiśca viṣādaśca na spṛhā cāviśanta tān //
MBh, 12, 221, 53.2 mahataḥ prāpnuvantyarthāṃsteṣveṣām abhavat spṛhā //
MBh, 12, 254, 15.2 tathārthakāmabhogeṣu mamāpi vigatā spṛhā //
MBh, 12, 264, 15.1 tataḥ suruciraṃ dṛṣṭvā spṛhālagnena cakṣuṣā /
MBh, 13, 55, 27.2 tatra yāsīt spṛhā rājaṃstaccāpi viditaṃ mama //
MBh, 13, 111, 10.2 śaucam eva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā //
MBh, 13, 126, 40.1 tasyāmṛtanikāśasya vāṅmadhor asti me spṛhā /
MBh, 13, 129, 32.2 spṛhā bhavati me nityaṃ tapovananivāsiṣu //
MBh, 13, 134, 43.2 spṛhā yasyā yathā patyau sā nārī dharmabhāginī //
Rāmāyaṇa
Rām, Bā, 35, 6.2 dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame //
Rām, Ār, 41, 23.1 paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām /
Rām, Ār, 41, 46.2 paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām //
Saundarānanda
SaundĀ, 6, 43.2 vītaspṛho dharmamanuprapannaḥ kiṃ viklavā rodiṣi harṣakāle //
SaundĀ, 11, 31.2 prāptāstyaktāśca śataśastābhyaḥ kimiti te spṛhā //
SaundĀ, 13, 55.2 indriyoragair manobilāśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 12, 42.1 śivena krīḍatīṃ gaurīṃ dṛṣṭvoṣā saspṛhā patau /
Amarakośa
AKośa, 1, 228.2 kṣāntistitikṣābhidhyā tu parasya viṣaye spṛhā //
AKośa, 1, 232.1 icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ /
Bodhicaryāvatāra
BoCA, 6, 21.2 saṃsāriṣu ca kāruṇyaṃ pāpādbhītirjine spṛhā //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.2 adhyāsita munivaraiḥ saha kāśyapena mandaspṛho 'sitagiriṃ tapase jagāma //
BKŚS, 18, 322.1 abhivādayamānaṃ ca māṃ dṛṣṭvā tena saspṛham /
BKŚS, 18, 399.1 atha taiḥ saspṛhaiḥ pṛṣṭaṃ mathurāyāṃ tvayā yadi /
BKŚS, 27, 51.1 tato mandaspṛheṇeva mayā anādaramantharam /
Daśakumāracarita
DKCar, 2, 2, 203.1 so 'haṃ svagṛhametya durnivārayotkaṇṭhayā dūrīkṛtāhāraspṛhaḥ śiraḥśūlasparśanam apadiśan vivikte talpe muktairavayavairaśayiṣi //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 6, 291.1 punarahamatimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayaṃstāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukāvatīmalakṣayam //
Kirātārjunīya
Kir, 3, 12.2 vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ //
Kir, 3, 31.1 kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau /
Kir, 14, 36.1 anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdīva saspṛham /
Kumārasaṃbhava
KumSaṃ, 8, 27.2 nandane ciram ayugmalocanaḥ saspṛhaṃ suravadhūbhir īkṣitaḥ //
Liṅgapurāṇa
LiPur, 1, 34, 26.1 bhasmapāṇḍuradigdhāṅgā babhūvurvigataspṛhāḥ /
LiPur, 2, 20, 30.2 amānino buddhimantastyaktaspardhā gataspṛhāḥ //
Matsyapurāṇa
MPur, 164, 15.2 nārāyaṇasya yaśasaḥ śravaṇe yā tava spṛhā /
Nāradasmṛti
NāSmṛ, 2, 13, 3.2 niraṣṭe vāpy amaraṇe pitary uparataspṛhe //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 265.1 śaucameva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā /
Viṣṇupurāṇa
ViPur, 4, 2, 42.2 aho dhanyo 'yam īdṛśam anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati /
ViPur, 4, 6, 49.1 urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra //
ViPur, 4, 13, 149.1 tam ālokyātīva balabhadro mamāyam acyutenaiva sāmānyaḥ samanvicchita iti kṛtaspṛho 'bhūt //
ViPur, 5, 8, 3.2 dṛṣṭvā spṛhānvitā gopāḥ phalādāne 'bruvanvacaḥ //
ViPur, 5, 32, 11.3 krīḍantīmupalakṣyoccaiḥ spṛhāṃ cakre tadāśrayām //
ViPur, 5, 34, 44.1 akṣīṇāmarṣamatyalpasādhyasādhanasaspṛham /
ViPur, 6, 1, 21.1 striyaḥ kalau bhaviṣyanti svairiṇyo lalitaspṛhāḥ /
ViPur, 6, 1, 31.1 duḥśīlā duṣṭaśīleṣu kurvantyaḥ satataṃ spṛhām /
ViPur, 6, 5, 34.1 prakṣīṇākhilaśaucaś ca vihārāhārasaspṛhaḥ /
ViPur, 6, 7, 5.1 janmopabhogalipsārtham iyaṃ rājyaspṛhā mama /
Śatakatraya
ŚTr, 1, 29.2 mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī //
ŚTr, 1, 52.1 akaruṇatvam akāraṇavigrahaḥ paradhane parayoṣiti ca spṛhā /
ŚTr, 2, 103.1 yady asya nāsti ruciraṃ tasmiṃs tasya spṛhā manojñe 'pi /
ŚTr, 3, 101.2 rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano nirmāno nirahaṃkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 22.2 ayam eva hi me bandha āsīt yā jīvite spṛhā //
Aṣṭāvakragīta, 11, 5.2 tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ //
Aṣṭāvakragīta, 14, 2.2 kva śāstraṃ kva ca vijñānaṃ yadā me galitā spṛhā //
Aṣṭāvakragīta, 16, 7.2 spṛhā jīvati yāvad vai nirvicāradaśāspadam //
Aṣṭāvakragīta, 17, 10.2 na spṛhā na viraktir vā kṣīṇasaṃsārasāgare //
Aṣṭāvakragīta, 18, 52.2 na tu saspṛhacittasya śāntir mūḍhasya kṛtrimā //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 27.2 gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ //
BhāgPur, 2, 1, 15.2 chindyādasaṅgaśastreṇa spṛhāṃ dehe 'nu ye ca tam //
BhāgPur, 3, 9, 6.1 tāvad bhayaṃ draviṇadehasuhṛnnimittaṃ śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ /
BhāgPur, 3, 15, 12.3 cerur vihāyasā lokāl lokeṣu vigataspṛhāḥ //
BhāgPur, 3, 30, 11.2 lobhābhibhūto niḥsattvaḥ parārthe kurute spṛhām //
BhāgPur, 8, 8, 3.2 tasmin baliḥ spṛhāṃ cakre nendra īśvaraśikṣayā //
BhāgPur, 8, 8, 6.2 tasmin maṇau spṛhāṃ cakre vakṣo'laṃkaraṇe hariḥ //
BhāgPur, 8, 8, 10.1 tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ /
BhāgPur, 11, 6, 44.2 karṇapīyūṣam āsādya tyajanty anyaspṛhāṃ janāḥ //
Bhāratamañjarī
BhāMañj, 5, 183.1 krodhaspṛhāśokatṛṣābhimānalobhābhyasūyāḥ sajugupsiterṣyāḥ /
BhāMañj, 13, 46.1 saṃgatyāgaplavo naiṣa tarāmi vitaraspṛhaḥ /
BhāMañj, 13, 57.1 śrotumarhasi me pārtha hitvā grāmyasukhaspṛhām /
BhāMañj, 13, 91.2 amuṇḍitaspṛhā muṇḍā bahirantaḥ kaṣāyiṇaḥ //
BhāMañj, 13, 742.1 adhunā lobhamunmūlya spṛhāṃ dūre nirasya ca /
BhāMañj, 13, 754.1 parāvarajño bhāvānāṃ kūṭastho vigataspṛhaḥ /
BhāMañj, 13, 799.2 svargaspṛhā na me kācid dyaurmahī ca same mama //
BhāMañj, 13, 1136.1 spṛhāgranthiṃ puro muktvā tato rāgaṃ tataḥ śucam /
BhāMañj, 13, 1158.2 ahiṃsā dhāma dharmasya duḥkhasyāyatanaṃ spṛhā //
BhāMañj, 13, 1461.2 veśyāyoṣāṃ nirīkṣante saspṛhaṃ kulayoṣitaḥ //
BhāMañj, 13, 1687.2 dṛṣṭvā ko nāma māṃsebhyaḥ spṛhāṃ kuryādarākṣasaḥ //
Devīkālottarāgama
DevīĀgama, 1, 4.1 ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ /
DevīĀgama, 1, 51.2 tadā bhavati śāntātmā sarvato vigataspṛhaḥ //
DevīĀgama, 1, 74.1 ātmārāmo bhavedyogī nirbhayo vigataspṛhaḥ /
Garuḍapurāṇa
GarPur, 1, 112, 20.2 dāmbhikaḥ kapaṭī caiva śaṭhaśca spṛhayānvitaḥ /
Hitopadeśa
Hitop, 2, 128.3 nirviṇṇasya padaṃ karoti hṛdaye tasya svatantraspṛhā svātantryaspṛhayā tataḥ sa nṛpateḥ prāṇān abhidruhyati //
Hitop, 2, 128.3 nirviṇṇasya padaṃ karoti hṛdaye tasya svatantraspṛhā svātantryaspṛhayā tataḥ sa nṛpateḥ prāṇān abhidruhyati //
Kathāsaritsāgara
KSS, 2, 2, 216.2 sahasaiva vilokya jātakopā bata dūre viṣayaspṛhā babhūva //
KSS, 3, 6, 119.2 yat sānavekṣya svaṃ rūpaṃ cakre sundarakaspṛhām //
KSS, 4, 1, 26.1 ity āptaśāpas tadbhītyā tyaktabhogaspṛho 'tha saḥ /
KSS, 4, 2, 44.1 mayāpi putra gantavyaṃ kā hi vṛddhasya me spṛhā /
KSS, 6, 2, 11.1 tādṛśena ca dhīreṇa tapasā sa gataspṛhaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 2.0 tasmādabhilāṣahetunā rāgeṇa janyate asau buddhigataspṛhātmakaḥ kriyārūpo bhogyatvasaṃpādaka ityalam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
Rasendracintāmaṇi
RCint, 3, 208.1 atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām /
Rasārṇava
RArṇ, 18, 119.1 atikopaṃ cātiharṣamatilaulyam atispṛhām /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 21.0 arcyamānāḥ saspṛham īkṣyamāṇāḥ //
Ānandakanda
ĀK, 1, 6, 95.1 asthānamadahāsāśca harṣaḥ kopo'dhikaspṛhā /
Haribhaktivilāsa
HBhVil, 4, 38.3 viṣṇuloke'tha tatra rathaiḥ saspṛhaṃ vīkṣyate sukhī //
HBhVil, 4, 39.3 viṣṇuloke'tha tatrasthaiḥ saspṛhaṃ vīkṣyate sukhī //
Haṃsadūta
Haṃsadūta, 1, 29.2 harau yasminmagne tvaritayamunākūlagamanaspṛhākṣiptā gopyo yayuranupadaṃ kāmapi daśām //
Haṃsadūta, 1, 94.1 vipattibhyaḥ prāṇān kathamapi bhavatsaṅgam asukhaspṛhādhīnā śaure mama sahacarī rakṣitavatī /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 4.1 nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā //
SDhPS, 4, 7.1 na ca bhagavaṃstatrāsmābhirekamapi spṛhācittamutpāditamabhūt //
SDhPS, 13, 95.1 ye ca sattvā bodhāya samprasthitā bhavanti teṣāṃ sarveṣāmantike spṛhotpādayitavyā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 87.3 na lobho na spṛhā me 'sti gatvā rājñīṃ nivedaya //