Occurrences

Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Kathāsaritsāgara

Ṛgvedakhilāni
ṚVKh, 1, 10, 4.1 suvṛd ratho vāṃ vṛṣaṇā suvahniḥ puruspṛho vasuvid yo vayodhāḥ /
Buddhacarita
BCar, 11, 51.2 kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitadvacanaṃ yataste //
BCar, 11, 72.1 nṛpo 'bravītsāñjalirāgataspṛho yatheṣṭamāpnotu bhavānavighnataḥ /
BCar, 12, 86.2 nāsaṃjñī naiva saṃjñīti tasmāttatragataspṛhaḥ //
Carakasaṃhitā
Ca, Sū., 18, 56.1 vītamoharajodoṣalobhamānamadaspṛhaḥ /
Ca, Nid., 2, 29.2 vītamoharajodoṣalobhamānamadaspṛhaḥ //
Mahābhārata
MBh, 1, 113, 12.15 ṛṇād aham anirmukto vṛddho 'haṃ vigataspṛhaḥ /
MBh, 6, BhaGī 2, 56.1 duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ /
MBh, 6, BhaGī 18, 49.1 asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ /
Saundarānanda
SaundĀ, 6, 43.2 vītaspṛho dharmamanuprapannaḥ kiṃ viklavā rodiṣi harṣakāle //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.2 adhyāsita munivaraiḥ saha kāśyapena mandaspṛho 'sitagiriṃ tapase jagāma //
Daśakumāracarita
DKCar, 2, 2, 203.1 so 'haṃ svagṛhametya durnivārayotkaṇṭhayā dūrīkṛtāhāraspṛhaḥ śiraḥśūlasparśanam apadiśan vivikte talpe muktairavayavairaśayiṣi //
Kirātārjunīya
Kir, 3, 31.1 kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau /
Viṣṇupurāṇa
ViPur, 4, 13, 149.1 tam ālokyātīva balabhadro mamāyam acyutenaiva sāmānyaḥ samanvicchita iti kṛtaspṛho 'bhūt //
ViPur, 6, 5, 34.1 prakṣīṇākhilaśaucaś ca vihārāhārasaspṛhaḥ /
Śatakatraya
ŚTr, 1, 29.2 mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī //
ŚTr, 3, 101.2 rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano nirmāno nirahaṃkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 11, 5.2 tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 27.2 gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ //
Bhāratamañjarī
BhāMañj, 13, 46.1 saṃgatyāgaplavo naiṣa tarāmi vitaraspṛhaḥ /
BhāMañj, 13, 754.1 parāvarajño bhāvānāṃ kūṭastho vigataspṛhaḥ /
Devīkālottarāgama
DevīĀgama, 1, 4.1 ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ /
DevīĀgama, 1, 51.2 tadā bhavati śāntātmā sarvato vigataspṛhaḥ //
DevīĀgama, 1, 74.1 ātmārāmo bhavedyogī nirbhayo vigataspṛhaḥ /
Kathāsaritsāgara
KSS, 4, 1, 26.1 ity āptaśāpas tadbhītyā tyaktabhogaspṛho 'tha saḥ /
KSS, 6, 2, 11.1 tādṛśena ca dhīreṇa tapasā sa gataspṛhaḥ /