Occurrences

Gopathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Maṇimāhātmya
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gopathabrāhmaṇa
GB, 1, 1, 25, 21.0 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhasphaṭikasannibhā varṇena //
Arthaśāstra
ArthaŚ, 2, 11, 32.1 śuddhasphaṭiko mūlāṭavarṇaḥ śītavṛṣṭiḥ sūryakāntaśca /
ArthaŚ, 2, 11, 39.1 mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
Carakasaṃhitā
Ca, Cik., 1, 4, 22.1 hematāmrapravālānām ayasaḥ sphaṭikasya ca /
Mahābhārata
MBh, 1, 1, 1.21 jñānānandamayaṃ devaṃ nirmalaṃ sphaṭikākṛtim /
MBh, 3, 155, 66.1 vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ /
MBh, 3, 212, 13.2 śleṣmaṇaḥ sphaṭikaṃ tasya pittān marakataṃ tathā //
MBh, 5, 98, 10.2 arkasphaṭikaśubhrāṇi vajrasārojjvalāni ca //
MBh, 7, 6, 43.2 sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ rathavaram adhirūḍhaḥ saṃjahārārisenām //
MBh, 7, 15, 52.1 masāragalvarkasuvarṇarūpyair vajrapravālasphaṭikaiśca mukhyaiḥ /
MBh, 7, 57, 24.2 sadāpuṣpaphalair vṛkṣair upetāṃ sphaṭikopalām //
MBh, 8, 68, 53.2 patākinā bhīmaninādaketunā himenduśaṅkhasphaṭikāvabhāsinā /
MBh, 12, 326, 3.1 śukapatravarṇaḥ kiṃcicca kiṃcit sphaṭikasaprabhaḥ /
MBh, 14, 57, 35.1 vāpīḥ sphaṭikasopānā nadīśca vimalodakāḥ /
Nyāyasūtra
NyāSū, 3, 1, 45.0 aprāpyagrahaṇaṃ kācābhrapaṭalasphaṭikāntaritopalabdheḥ //
NyāSū, 3, 1, 48.0 ādityaraśmeḥ sphaṭikāntarite api dāhye avighātāt //
NyāSū, 3, 2, 9.0 sphaṭikānyatvābhimānavat tadanyatvābhimānaḥ //
NyāSū, 3, 2, 10.0 sphaṭike api aparāparotpatteḥ kṣaṇikatvāt vyaktīnām ahetuḥ //
Rāmāyaṇa
Rām, Ay, 27, 23.1 tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasambhavam /
Rām, Ār, 69, 12.1 uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham /
Rām, Ār, 71, 16.1 sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām /
Rām, Su, 3, 9.1 maṇisphaṭikamuktābhir maṇikuṭṭimabhūṣitaiḥ /
Rām, Su, 12, 23.1 muktāpravālasikatāsphaṭikāntarakuṭṭimāḥ /
Rām, Yu, 109, 26.1 talaiḥ sphaṭikacitrāṅgair vaidūryaiśca varāsanaiḥ /
Rām, Utt, 13, 6.1 dantatoraṇavinyastaṃ vajrasphaṭikavedikam /
Rām, Utt, 41, 7.2 mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ //
Śira'upaniṣad
ŚiraUpan, 1, 36.12 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 3.1 tejo yathārkaraśmīnāṃ sphaṭikena tiraskṛtam /
AHS, Utt., 11, 12.1 sphaṭikaḥ kuṅkumaṃ śaṅkho madhukaṃ madhunāñjanam /
AHS, Utt., 12, 20.1 śaṅkhakundendukumudasphaṭikopamaśuklimā /
AHS, Utt., 13, 45.1 ratnāni rūpyaṃ sphaṭikaṃ suvarṇaṃ sroto'ñjanaṃ tāmram ayaḥ saśaṅkhaṃ /
AHS, Utt., 13, 66.2 sauvīrāñjanatutthakaśṛṅgīdhātrīphalasphaṭikakarpūram //
AHS, Utt., 22, 94.1 sphaṭikaśubhrasurabhikarpūrakuḍavaṃ ca tatrāvapet tataḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 16.2 muktāvidrumavajrendravaiḍūryasphaṭikādikam //
Bhallaṭaśataka
BhallŚ, 1, 48.2 viśuddhiḥ kīdṛśī tasya jaḍasya sphaṭikāśmanaḥ //
Bodhicaryāvatāra
BoCA, 9, 19.2 na hi sphaṭikavan nīlaṃ nīlatve 'nyam apekṣate //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 39.1 sphaṭikastambhaśubhrābhyāṃ dantābhyāṃ tena māmakaḥ /
BKŚS, 21, 145.1 taṃ cānu sphaṭikaprāyakarṇakaṇṭhavibhūṣaṇām /
BKŚS, 22, 263.1 kundaśubhraparīdhānā śaṅkhasphaṭikamaṇḍanā /
BKŚS, 22, 281.2 cicheda guḍikāṃ śaśvat śaṅkhasphaṭikamaṇḍanam //
Daśakumāracarita
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
Divyāvadāna
Divyāv, 2, 600.0 yannvahamenaṃ sphaṭikamayaṃ nirminuyāmiti //
Divyāv, 2, 601.0 sa bhagavatā sphaṭikamayo nirmitaḥ //
Divyāv, 8, 94.0 tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ //
Divyāv, 8, 353.0 atrāpyanekāni dhātugotrāṇi yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante //
Divyāv, 8, 355.0 evaṃ lohaparvatāstāmraparvatā rūpyaparvatāḥ suvarṇaparvatāḥ sphaṭikaparvatā vaidūryaparvatāḥ //
Divyāv, 8, 362.0 atrāpyanekāni dhātugotrāṇi yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante yatraike jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante //
Divyāv, 8, 386.0 bhūyaḥ samprasthito 'drākṣīt supriyo mahāsārthavāhaḥ sphaṭikaparvataṃ ślakṣṇaṃ nirālambamagamyaṃ manuṣyamātrasya //
Divyāv, 8, 396.0 tena sopānena sphaṭikaparvatamatikramitavyam //
Divyāv, 8, 397.0 sphaṭikaparvatamatikrāntasya te prabhāsvarā auṣadhyantardhāsyati //
Divyāv, 8, 400.0 atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ //
Divyāv, 12, 323.1 tejodhātusamāpannasya buddhasya bhagavato vividhānyarcīṃṣi kāyānniścaranti tadyathā nīlapītāni lohitānyavadātāni mañjiṣṭhāni sphaṭikavarṇāni //
Divyāv, 17, 391.1 teṣu prākāreṣu caturvidhāḥ ṣoḍakā māpitāḥ suvarṇamayā rūpyamayā vaiḍūryamayāḥ sphaṭikamayāḥ //
Divyāv, 17, 400.1 tāḥ puṣkariṇyaścaturvidhair iṣṭakaiścitāḥ suvarṇamayai rūpyamayaiḥ sphaṭikamayairvaiḍūryamayaiḥ //
Divyāv, 17, 401.1 vedikāyāḥ sphaṭikamayā sūcī ālambanamadhiṣṭhānam //
Divyāv, 17, 402.1 sphaṭikamayyā vaiḍūryamayī sūcī ālambanamadhiṣṭhānam //
Divyāv, 17, 420.1 devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī ardhapañcamāni yojanāni tasmānnagarīto 'bhyudgatā //
Divyāv, 19, 250.1 api tu catvāri pātrāṇi suvarṇamayaṃ rūpyamayaṃ vaiḍūryamayaṃ sphaṭikamayam //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 5, 31.2 jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā //
Kumārasaṃbhava
KumSaṃ, 5, 63.1 athāgrahaste mukulīkṛtāṅgulau samarpayantī sphaṭikākṣamālikām /
KumSaṃ, 6, 42.1 yatra sphaṭikaharmyeṣu naktam āpānabhūmiṣu /
Kūrmapurāṇa
KūPur, 1, 45, 11.1 tatra candraprabhaṃ śubhraṃ śuddhasphaṭikanirmitam /
KūPur, 2, 2, 25.1 yathā svaprabhayā bhāti kevalaḥ sphaṭiko 'malaḥ /
KūPur, 2, 2, 28.1 yathā saṃlakṣyate raktaḥ kevalaḥ sphaṭiko janaiḥ /
Laṅkāvatārasūtra
LAS, 2, 153.22 tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante /
LAS, 2, 153.23 tatra ca bālāḥ sphaṭikamaṇibhāvam abhiniveśya pradhāvanti /
Liṅgapurāṇa
LiPur, 1, 16, 5.1 śuddhasphaṭikasaṃkāśaṃ sarvābharaṇabhūṣitam /
LiPur, 1, 17, 53.2 tasyopari tadāpaśyacchuddhasphaṭikavat prabhum //
LiPur, 1, 17, 83.1 śuddhasphaṭikasaṃkāśaṃ subhāṣṭatriṃśadakṣaram /
LiPur, 1, 27, 3.1 pañcavaktraṃ daśabhujaṃ śuddhasphaṭikasannibham /
LiPur, 1, 27, 49.1 tataḥ sphaṭikasaṃkāśaṃ devaṃ niṣkalamakṣaram /
LiPur, 1, 48, 21.1 girerupari viprendrāḥ śuddhasphaṭikasannibham /
LiPur, 1, 71, 56.1 satārakākṣeṇa mayena guptaṃ svasthaṃ ca guptaṃ sphaṭikābhamekam /
LiPur, 1, 82, 4.1 śuddhasphaṭikasaṃkāśaḥ sarvābharaṇabhūṣitaḥ /
LiPur, 2, 21, 11.2 īśānaṃ karṇikāyāṃ tu śuddhasphaṭikasannibham //
LiPur, 2, 23, 8.1 baddhapadmāsanāsīnaṃ śuddhasphaṭikasannibham /
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
LiPur, 2, 33, 5.2 candrakāntena vā vedīṃ drumasya sphaṭikena vā //
Matsyapurāṇa
MPur, 67, 7.1 sphaṭikaṃ candanaṃ śvetaṃ tīrthavāri sasarṣapam /
MPur, 119, 16.1 suroragavalakṣāṇāṃ sphaṭikasya tathaiva ca /
MPur, 154, 498.1 jvalanmaṇisphaṭikahāṭakotkaṭaṃ sphuṭadyuti sphaṭikagopuraṃ puram /
MPur, 154, 498.1 jvalanmaṇisphaṭikahāṭakotkaṭaṃ sphuṭadyuti sphaṭikagopuraṃ puram /
MPur, 154, 518.2 haṃsasaṃghātasaṃghuṣṭaṃ sphaṭikastambhavedikam //
Meghadūta
Megh, Pūrvameghaḥ, 55.1 tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ /
Megh, Uttarameghaḥ, 19.1 tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir mūle baddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ /
Nāṭyaśāstra
NāṭŚ, 2, 78.1 vaiḍūryaṃ dakṣiṇe pārśve sphaṭikaṃ paścime tathā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 22.1, 7.0 sphaṭikādityavac cāsya sarvataḥ pravartata ity arthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 174.2 ekākārā na hi tayā sphaṭike dhavale matiḥ //
Suśrutasaṃhitā
Su, Sū., 46, 329.2 muktāvidrumavajrendravaidūryasphaṭikādayaḥ //
Su, Sū., 46, 453.1 kācasphaṭikapātreṣu śītaleṣu śubheṣu ca /
Su, Nid., 16, 11.2 acchaṃ sphaṭikasaṃkāśam āsrāvaṃ sravato gurū //
Su, Śār., 2, 11.2 sphaṭikābhaṃ dravaṃ snigdhaṃ madhuraṃ madhugandhi ca //
Su, Cik., 29, 12.15 tataḥ saptadaśāṣṭādaśayor divasayor daśanā jāyante śikhariṇaḥ snigdhavajravaidūryasphaṭikaprakāśāḥ samāḥ sthirāḥ sahiṣṇavaḥ /
Su, Utt., 12, 22.1 sphaṭikaṃ vidrumaṃ śaṅkho madhukaṃ madhu caiva hi /
Su, Utt., 15, 26.1 sphaṭikaṃ kuruvindaṃ ca pravālāśmantakaṃ tathā /
Su, Utt., 18, 90.2 viśoṣya cūrṇayenmuktāṃ sphaṭikaṃ vidrumaṃ tathā //
Su, Utt., 18, 92.1 dantasphaṭikavaidūryaśaṅkhaśailāsanodbhave /
Su, Utt., 64, 18.2 svāduśītajalaṃ medhyaṃ śucisphaṭikanirmalam //
Viṣṇupurāṇa
ViPur, 3, 7, 23.1 sphaṭikagiriśilāmalaḥ kva viṣṇurmanasi nṛṇāṃ kva ca matsarādidoṣaḥ /
ViPur, 4, 2, 65.1 ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa //
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
Yājñavalkyasmṛti
YāSmṛ, 1, 297.1 tāmrakāt sphaṭikād raktacandanāt svarṇakād ubhau /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 21.2 saṃlakṣyate sphaṭikakuḍya upetahemni saṃmārjatīva yadanugrahaṇe 'nyayatnaḥ //
BhāgPur, 3, 33, 17.1 svacchasphaṭikakuḍyeṣu mahāmārakateṣu ca /
BhāgPur, 4, 9, 62.1 yatra sphaṭikakuḍyeṣu mahāmārakateṣu ca /
BhāgPur, 4, 25, 15.1 nīlasphaṭikavaidūryamuktāmarakatāruṇaiḥ /
Bhāratamañjarī
BhāMañj, 1, 1075.1 saralaiḥ svayamasmābhiryaśaḥsphaṭikanirmalam /
BhāMañj, 1, 1370.3 sphaṭikastambhasaṃbhāraṃ babhāreva nabhastale //
BhāMañj, 5, 48.2 svacchasphaṭikaparyaṅke kṣīrārṇava ivāpare //
BhāMañj, 13, 1319.1 so 'paśyadagre vipulaṃ saraḥ sphaṭikanirmalam /
BhāMañj, 14, 62.2 rāgaḥ saṃkrāntimāyāti sarandhre sphaṭike yathā //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 29.1 karpūraḥ śītalarajaḥ śītābhraḥ sphaṭiko himaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 153.2 prabhā kāntistathā hyarciḥ śuddhasphaṭikasannibhaḥ //
GarPur, 1, 19, 13.2 ātmanaḥ paramaṃ bījaṃ haṃsākhyaṃ sphaṭikāmalam //
GarPur, 1, 23, 50.2 guṇa ekastathoddhātaḥ śuddhasphaṭikavatsmaret //
GarPur, 1, 30, 12.2 śuddhasphaṭikasaṃkāśaṃ sūryakoṭisamaprabham //
GarPur, 1, 50, 55.2 sphaṭikābjākṣarudrākṣaiḥ putrajīvasamudbhavaiḥ //
GarPur, 1, 68, 10.1 karketanaṃ sapulakaṃ rudhirākhyasamanvitaṃ tathā sphaṭikam /
GarPur, 1, 68, 22.1 viprasya śaṅkhakumudasphaṭikāvadātaḥ syātkṣattriyasya śaśababhruvilocanābhaḥ /
GarPur, 1, 68, 44.2 vaidūryasphaṭikābhyāṃ ca kācaiścāpi pṛthagvidhaiḥ //
GarPur, 1, 70, 9.2 pārśvāni sarvāṇyanurañjayanti guṇāpapannāḥ sphaṭikaprasūtāḥ //
GarPur, 1, 70, 12.1 prabhāvakāṭhinyagurutvayogaiḥ prāyaḥ samānāḥ sphaṭikodbhavānām /
GarPur, 1, 70, 13.1 kāmaṃ tu rāgaḥ kuruvindajeṣu sa naiva yādṛk sphaṭikodbhaveṣu /
GarPur, 1, 70, 14.2 padmarāgaghanaṃ rāgaṃ bibhrāṇāḥ sphaṭikārciṣaḥ //
GarPur, 1, 72, 14.1 kācotpalakaravīrasphaṭikādyā iha budhaiḥ savaidūryāḥ /
GarPur, 1, 73, 9.1 girikācaśiśupālau kācasphaṭikāśca dhūmanirbhinnāḥ /
GarPur, 1, 73, 10.2 girikācasadīptitvātsphaṭikaṃ varṇojjvalatvena //
GarPur, 1, 79, 2.1 ākāśaśuddhaṃ tailākhyamutpannaṃ sphaṭikaṃ tataḥ /
GarPur, 1, 80, 4.3 sphaṭikasya vidrumasya ratnajñānāya śaunaka //
Kathāsaritsāgara
KSS, 4, 1, 10.1 samadhusphaṭikānekacaṣakā tasya pānabhūḥ /
KSS, 5, 1, 179.1 kācasphaṭikakhaṇḍā hi nānārāgoparañjitāḥ /
KSS, 5, 1, 185.1 kācasphaṭikayoḥ khaṇḍai rītibaddhaiḥ surañjitaiḥ /
KSS, 5, 1, 194.2 rītisphaṭikakācānāṃ pradānād astu me phalam //
Kālikāpurāṇa
KālPur, 55, 42.1 sphaṭikendrākṣarudrākṣaiḥ putrañjīvasamudbhavaiḥ /
KālPur, 55, 46.1 rudrākṣairyadi japyeta indrākṣaiḥ sphaṭikaistathā /
Madanapālanighaṇṭu
MPālNigh, 4, 53.0 candrakāntaścandramaṇiḥ sphaṭikaḥ sphaṭikopalaḥ //
Maṇimāhātmya
MaṇiMāh, 1, 32.2 śuddhasphaṭikasaṃkāśo nīlarekhāvibhūṣitaḥ //
MaṇiMāh, 1, 46.1 śuddhasphaṭikasaṃkāśaḥ kiṃciccāraktapītakaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 18.1 sitābhraḥ śītalarajaḥ sphaṭikaścandranāmakaḥ /
Rasamañjarī
RMañj, 3, 101.0 muktāvidrumavajrendravaidūryasphaṭikādikam //
RMañj, 10, 47.1 śuddhasphaṭikasaṃkāśaṃ nānārūpadharo haram /
Rasaprakāśasudhākara
RPSudh, 11, 125.1 śuddhasphaṭikasaṃkāśaṃ surmilaṃ dṛśyate kvacit /
Rasaratnasamuccaya
RRS, 2, 138.1 capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ /
RRS, 3, 130.2 sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ //
RRS, 5, 185.1 kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /
Rasaratnākara
RRĀ, Ras.kh., 8, 83.2 siṃhāsanaṃ tu tanmadhye śuddhasphaṭikasaṃnibham //
RRĀ, Ras.kh., 8, 85.1 tataḥ siṃhāsanasyordhvaṃ śuddhasphaṭikasaṃnibhaḥ /
RRĀ, V.kh., 13, 43.2 śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam //
Rasārṇava
RArṇ, 2, 63.2 śuddhasphaṭikasaṃkāśaṃ pañcavaktraṃ tryambakam //
RArṇ, 4, 59.2 pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //
RArṇ, 6, 120.3 vaiḍūryasphaṭikādīni dravanti salilaṃ yathā //
RArṇ, 15, 13.1 tārasya jāyate bhasma viśuddhasphaṭikākṛti /
Ratnadīpikā
Ratnadīpikā, 3, 4.1 sphaṭikotthaṃ bhavecchuddham iti vaśyeśikā guṇāḥ /
Rājanighaṇṭu
RājNigh, 13, 7.1 sphaṭikaś ca sūryakānto vaikrāntaś candrakāntakaḥ /
RājNigh, 13, 199.2 nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ //
RājNigh, 13, 200.1 sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ /
RājNigh, 13, 201.1 sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /
Skandapurāṇa
SkPur, 13, 65.2 bhāsvatsphaṭikabhittībhir muktāhārapralambitā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 12.3 prakāśo 'rthoparakto'pi sphaṭikādijaḍopamaḥ //
Tantrāloka
TĀ, 3, 47.1 yathā ca sarvataḥ svacche sphaṭike sarvato bhavet /
TĀ, 26, 41.1 tatastatsthaṇḍilaṃ vīdhravyomasphaṭikanirmalam /
Vetālapañcaviṃśatikā
VetPV, Intro, 8.2 sitapadmasamābhāsaḥ śuddhasphaṭikanirmalaḥ //
Ānandakanda
ĀK, 1, 2, 46.2 sphaṭikasaṅkāśaṃ pretārūḍhaṃ raseśvaram //
ĀK, 1, 2, 74.2 śuddhasphaṭikasaṃkāśaṃ praśāntaṃ varadābhayam //
ĀK, 1, 3, 109.1 śuddhasphaṭikasaṃkāśaṃ rasaṃ saṃsārapāradam /
ĀK, 1, 12, 97.1 tatpīṭhaṃ tu mahaddivyaṃ paśyetsphaṭikasannibham /
ĀK, 1, 12, 99.1 siṃhāsanāntare devaṃ paśyetsphaṭikasannibham /
ĀK, 1, 19, 134.1 bālośīrāmbubhiḥ śīte svacchasphaṭikapaṭṭake /
ĀK, 1, 24, 12.2 tārasya jāyate bhasma viśuddhasphaṭikākṛti //
ĀK, 2, 1, 70.1 ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham /
ĀK, 2, 8, 168.1 nirmalaṃ ca prabhāyuktaṃ sphaṭikaṃ śreṣṭhamucyate /
ĀK, 2, 8, 169.1 padmarāgodbhave sthāne vividhaṃ sphaṭikaṃ bhavet /
ĀK, 2, 8, 170.2 sūryakāntaṃ tadākhyātaṃ sphaṭikaṃ ratnavedhitam //
ĀK, 2, 8, 175.1 sphaṭikaḥ sitopalaḥ syād amalamaṇis tārakopalaḥ svacchaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 32.2 śuddhasphaṭikasaṅkāśā nirmalā pāpahāriṇī //
Haribhaktivilāsa
HBhVil, 4, 113.1 tatkṣaṇād virajā mantrī jāyate sphaṭikopamaḥ /
HBhVil, 5, 80.2 śuddhasphaṭikasaṅkāśaṃ kuryād vai nirmalaṃ budhaḥ //
HBhVil, 5, 350.2 suvarṇarekhābahulaṃ sphaṭikadyutiśobhitam //
Haṃsadūta
Haṃsadūta, 1, 42.1 yadutsaṅge tuṅgasphaṭikaracitāḥ santi parito marālā māṇikyaprakaraghaṭitatroṭicaraṇāḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 141.1 candropalaścandrakāntaḥ sphaṭikaḥ sphaṭikopalaḥ /
Kokilasaṃdeśa
KokSam, 2, 6.2 vāpīṣvambūnyadhikasurabhīṇyutsṛjanti svakāle sopānāgrasphaṭikakiraṇojjṛmbhaṇāmreḍitāni //
KokSam, 2, 40.1 gaṇḍālambairlulitamalakairdhūsarairvaktrabimbaṃ dṛṣṭvā śuddhasphaṭikaghaṭite bimbitaṃ bhittibhāge /
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 9.1 purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśya //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 130.2, 4.0 pūrvaḥ pūrvaḥ haridrābhagaurīpāṣāṇāt śaṅkhābhaḥ śaṅkhābhapāṣāṇāt sphaṭikābhaḥ śreṣṭhaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 130.2, 2.0 ayam eva sphaṭikasamānacākacikyaviśiṣṭaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 37.1 samaṃ ca tad buddhakṣetraṃ bhaviṣyati ramaṇīyaṃ sphaṭikamayaṃ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṃ manojñaṃ puṣpābhikīrṇam //
SDhPS, 6, 57.1 tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukter aśmagarbhasya musāragalvasya saptamasya ratnasya //
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 6, 74.1 tadyathā suvarṇasya rūpyasya vaidūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya //
SDhPS, 6, 81.1 pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca //
SDhPS, 11, 32.1 tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante sma ratnavṛkṣaiśca citrāṇi saṃdṛśyante sma dūṣyapaṭṭadāmasamalaṃkṛtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 19.2 divyasphaṭikasopānaṃ rukmastaṃbhamanoramam //
SkPur (Rkh), Revākhaṇḍa, 155, 117.1 śuddhasphaṭikasaṅkāśaṃ dṛṣṭvā rajjuṃ mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 3.2 kṛṣṇavarṇā hi pāṣāṇā dṛśyante sphaṭikojjvalāḥ //
Sātvatatantra
SātT, 5, 19.2 puruṣaṃ caturbhujaṃ dhyāyec chuddhasphaṭikasaṃnibham //