Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Mātṛkābhedatantra
Rasaprakāśasudhākara

Mahābhārata
MBh, 1, 57, 13.1 devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat /
MBh, 1, 57, 31.1 vasantam indraprāsāde ākāśe sphāṭike ca tam /
MBh, 2, 3, 16.3 sphāṭikaṃ ca sabhādravyaṃ yad āsīd vṛṣaparvaṇaḥ /
MBh, 2, 43, 3.2 sphāṭikaṃ talam āsādya jalam ityabhiśaṅkayā //
MBh, 2, 43, 5.1 tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām /
MBh, 2, 43, 5.1 tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām /
MBh, 2, 46, 26.1 kṛtāṃ bindusaroratnair mayena sphāṭikacchadām /
MBh, 3, 157, 35.2 kāñcanaiḥ sphāṭikākārair veśmabhiḥ samalaṃkṛtam //
MBh, 13, 110, 44.2 sphāṭikair vajrasāraiśca stambhaiḥ sukṛtavedikam /
MBh, 13, 110, 105.2 vimāne sphāṭike divye sarvaratnair alaṃkṛte //
Rāmāyaṇa
Rām, Ār, 53, 8.1 kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā /
Rām, Su, 2, 49.2 talaiḥ sphāṭikasampūrṇaiḥ kārtasvaravibhūṣitaiḥ //
Rām, Su, 3, 10.1 vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ /
Rām, Su, 7, 15.1 jālavātāyanair yuktaṃ kāñcanaiḥ sphāṭikair api /
Rām, Su, 8, 1.1 tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam /
Rām, Su, 9, 20.2 hiraṇmayaiśca karakair bhājanaiḥ sphāṭikair api /
Rām, Su, 47, 9.1 mahati sphāṭike citre ratnasaṃyogasaṃskṛte /
Rām, Utt, 13, 5.1 sphāṭikaiḥ kāñcanaiścitraiḥ stambhaiḥ sarvatra śobhitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 82.2 sphāṭikaśuktigataṃ sataraṅgaṃ kāntam anaṅgam ivodvahad aṅgam //
Bodhicaryāvatāra
BoCA, 2, 10.2 svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu //
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kūrmapurāṇa
KūPur, 1, 45, 13.1 sphāṭikairmaṇḍapairyuktaṃ devarājagṛhopamam /
KūPur, 1, 46, 1.3 sphāṭikaṃ devadevasya vimānaṃ parameṣṭhinaḥ //
KūPur, 1, 46, 8.3 sphāṭikastambhasaṃyuktaṃ hemagopurasaṃyutam //
KūPur, 1, 46, 28.2 sphāṭikastambhasaṃyuktaṃ yakṣāṇāmamitaujasām //
KūPur, 1, 47, 50.1 hemaprākārasaṃyuktaṃ sphāṭikairmaṇḍapairyutam /
Liṅgapurāṇa
LiPur, 1, 51, 9.2 sphāṭikaiś ca vicitraiś ca gopuraiś ca samanvitam //
LiPur, 1, 51, 11.2 maṇḍapaiḥ suvicitraistu sphāṭikastambhasaṃyutaiḥ //
LiPur, 1, 74, 4.1 sphāṭikaṃ varuṇo rājā ādityāstāmranirmitam /
LiPur, 1, 77, 68.2 padmarāgamayaiścaiva sphāṭikaiś ca suśobhanaiḥ //
LiPur, 1, 80, 24.1 sphāṭikair maṇḍapaiḥ śubhrairjāṃbūnadamayais tathā /
LiPur, 1, 80, 37.2 sphāṭikān devadevasya dadṛśuste vimānakān //
LiPur, 1, 81, 11.1 karṇikāyāṃ nyaselliṅgaṃ sphāṭikaṃ pīṭhasaṃyutam /
Matsyapurāṇa
MPur, 122, 17.2 vibhrājastu samākhyātaḥ sphāṭikastu mahāngiriḥ //
MPur, 138, 34.1 mārgāḥ pure lohitakardamālāḥ svarṇeṣṭakāsphāṭikabhinnacitrāḥ /
Suśrutasaṃhitā
Su, Utt., 10, 15.1 vaidūryaṃ yat sphāṭikaṃ vaidrumaṃ ca mauktaṃ śāṅkhaṃ rājataṃ śātakumbham /
Viṣṇupurāṇa
ViPur, 1, 17, 9.1 tatra pranṛttāpsarasi sphāṭikābhramaye 'suraḥ /
Bhāratamañjarī
BhāMañj, 1, 919.2 sphāṭikācalakūṭeṣu viśrāntiṃ naiva lebhire //
BhāMañj, 1, 1133.2 uvāca hāsakiraṇaiḥ kurvāṇaḥ sphāṭikaṃ jagat /
BhāMañj, 5, 338.1 śuśubhe sphāṭikasabhābhittiṣu pratibimbitaḥ /
BhāMañj, 7, 69.1 ṛṣyavarṇairhayairbhīmaḥ sātyakiḥ sphāṭikaprabhaiḥ /
Mātṛkābhedatantra
MBhT, 7, 59.1 pārade vātha gaṅgāyāṃ sphāṭike mārakate 'pi vā /
MBhT, 12, 18.1 sphāṭike sarvasiddhiḥ syāt tathā mārakate priye /
MBhT, 13, 5.1 sphāṭikī sarvadevasya pravālaiḥ sakalāṃ japet /
Rasaprakāśasudhākara
RPSudh, 11, 134.1 mūṣikāṃ kārayecchuddhāṃ sphāṭikīṃ dahanopalām /