Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 4, 13, 6.1 arāyam asṛkpāvānaṃ yaś ca sphātiṃ jihīrṣati /
AVP, 4, 13, 7.1 yā no gā yā no gṛhān yā na sphātim upāharān /
AVP, 5, 30, 3.2 evā sphātiṃ ni tanomi mayāreṣu khaleṣu ca //
AVP, 5, 30, 5.2 yatheha sphātir āyati kṛtasya kāryasya ca //
AVP, 5, 30, 6.2 sarvāḥ śaṃbhūr mayobhuvo vṛṣṭe śāpaṃ nadīr iveha sphātiṃ samāvahān //
AVP, 5, 30, 7.1 iha sphātir oṣadhīnāṃ devānām uta saṃgamaḥ /
AVP, 5, 30, 8.2 tāsāṃ yā sphātir uttamā tayā tvābhi mṛśāmasi //
AVP, 10, 5, 1.2 paśūnāṃ sarveṣām sphātiṃ goṣṭhe me savitā karat //
AVP, 10, 5, 8.2 paśor annasya bhūmānaṃ gavāṃ sphātiṃ ni yacchatu //
AVP, 10, 5, 9.2 evā dhanasya me sphātim ā dadhātu sarasvatī //
AVP, 10, 5, 10.1 ā me dhanaṃ sarasvatī payasphātiṃ ca dhānyam /
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 3.1 arāyam asṛkpāvānaṃ yaś ca sphātiṃ jihīrṣati /
AVŚ, 2, 26, 3.2 saṃ dhānyasya yā sphātiḥ saṃsrāvyeṇa haviṣā juhomi //
AVŚ, 3, 24, 3.2 vṛṣṭe śāpaṃ nadīr iveha sphātiṃ samāvahān //
AVŚ, 3, 24, 5.2 kṛtasya kāryasya ceha sphātiṃ samāvaha //
AVŚ, 3, 24, 7.2 tāv ihā vahatāṃ sphātiṃ bahuṃ bhūmānam akṣitam //
AVŚ, 9, 6, 33.1 ūrjāṃ ca vā eṣa sphātiṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 19.0 sphātyai tvā nārātyā iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 20, 2.1 sphātyai tvā nārātyā iti havir ādāyopaniṣkrāmatīdam ahaṃ nir varuṇasya pāśād iti //
Jaiminigṛhyasūtra
JaimGS, 1, 23, 6.1 tata evottarato 'gner baliṃ harati ye harṣaṇā vepanā sphātim āharā vātasya bhrājam anusaṃcaranti /
Kauśikasūtra
KauśS, 3, 4, 1.0 payasvatīr iti sphātikaraṇam //
Taittirīyasaṃhitā
TS, 1, 1, 4, 2.5 sphātyai tvā nārātyai /
Ṛgveda
ṚV, 1, 188, 9.2 teṣāṃ na sphātim ā yaja //
Ṛgvedakhilāni
ṚVKh, 2, 9, 1.2 saṃ dhānyasya yā sphātiḥ saṃsrāvyeṇa haviṣā juhomi //