Occurrences

Lalitavistara

Lalitavistara
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 19.3 tatra kecidāhuḥ idaṃ vaidehīkulaṃ magadheṣu janapadeṣu ṛddhaṃ ca sphītaṃ ca kṣemaṃ subhikṣaṃ ca /
LalVis, 3, 21.1 apare tvāhuḥ idaṃ vaṃśarājakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca /
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 3, 24.1 apara evamāhuḥ iyaṃ mathurā nagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca /
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 35.2 ṛddhaṃ ca sphītaṃ ca nirākulaṃ ca sagauravaṃ sajjanadhārmikaṃ ca //