Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Narmamālā

Carakasaṃhitā
Ca, Sū., 21, 9.1 medomāṃsātivṛddhatvāccalasphigudarastanaḥ /
Ca, Sū., 21, 15.1 śuṣkasphigudaragrīvo dhamanījālasaṃtataḥ /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Mahābhārata
MBh, 9, 60, 24.1 sphigdeśenopaviṣṭaḥ sa dorbhyāṃ viṣṭabhya medinīm /
Rāmāyaṇa
Rām, Su, 1, 59.1 sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 11.1 alpe 'pi ceṣṭite śvāsaṃ sphikstanodaralambanam /
AHS, Sū., 11, 18.1 māṃse 'kṣaglānigaṇḍasphikśuṣkatāsaṃdhivedanāḥ /
AHS, Sū., 29, 50.2 grīvālalāṭamuṣkasphiṅmeḍhrapāyūdarādiṣu //
AHS, Nidānasthāna, 14, 28.2 sūkṣmāḥ śyāvāruṇā bahvyaḥ prāyaḥ sphikpāṇikūrpare //
AHS, Utt., 25, 14.2 tathā sphikpāyumeḍhrauṣṭhapṛṣṭhāntarvaktragaṇḍagaḥ //
Liṅgapurāṇa
LiPur, 1, 85, 155.2 sphigvātaṃ śūrpavātaṃ ca vātaṃ prāṇamukhānilam //
Nāradasmṛti
NāSmṛ, 2, 15/16, 26.2 kaṭyāṃ kṛtāṅko nirvāsyaḥ sphigdeśaṃ vāsya kartayet //
Suśrutasaṃhitā
Su, Sū., 23, 5.1 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ //
Su, Nid., 5, 15.1 sphoṭaiḥ sadāhair ati saiva kacchūḥ sphikpāṇipādaprabhavair nirūpyā /
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Ka., 1, 62.2 sphikpāyumeḍhramuṣkeṣu yātuśca sphoṭasaṃbhavaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 6.2 vedyantarātmā mantrasphigvikṛtaḥ somaśoṇitaḥ //
Garuḍapurāṇa
GarPur, 1, 164, 27.2 sūkṣmā śyāmāruṇā rūkṣā prāyaḥ sphikpāṇikūrpare //
Narmamālā
KṣNarm, 3, 103.1 tuṣāgnikuṇḍikātāpadagdhasphigvṛṣaṇodaraḥ /