Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 25.1 kaphācchīto guruḥ snigdhaḥ kaṇḍūmān kaṭhino 'lparuk /
AHS, Nidānasthāna, 13, 35.1 kaṇḍūmān pāṇḍuromatvak kaṭhinaḥ śītalo guruḥ /
AHS, Nidānasthāna, 14, 21.1 rūkṣaṃ kiṇakharasparśaṃ kaṇḍūmat paruṣāsitam /
AHS, Nidānasthāna, 14, 24.2 utsannamaṇḍalā dadrūḥ kaṇḍūmatyanuṣaṅgiṇī //
AHS, Utt., 2, 69.2 tāmro vraṇo 'ntaḥ kaṇḍūmān jāyate bhūryupadravaḥ //
AHS, Utt., 8, 11.1 granthiḥ pāṇḍurarukpākaḥ kaṇḍūmān kaṭhinaḥ kaphāt /
AHS, Utt., 10, 4.1 mahān apākaḥ kaṇḍūmān upanāhaḥ sa nīrujaḥ /
AHS, Utt., 17, 23.1 stabdhaḥ savarṇaḥ kaṇḍūmān unmantho galliraśca saḥ /
AHS, Utt., 21, 22.2 kaṇḍūmanti sravantyasram ādhmāyante 'sṛji sthite //
AHS, Utt., 21, 55.1 sthiraḥ savarṇaḥ kaṇḍūmān śītasparśo guruḥ kaphāt /
AHS, Utt., 21, 62.1 kaphaje madhurāsyatvaṃ kaṇḍūmatpicchilā vraṇāḥ /
AHS, Utt., 25, 9.1 kaphena pāṇḍuḥ kaṇḍūmān bahuśvetaghanasrutiḥ /
AHS, Utt., 28, 9.1 sthirā snigdhā mahāmūlā pāṇḍuḥ kaṇḍūmatī kaphāt /
AHS, Utt., 29, 5.1 śītaḥ savarṇaḥ kaṇḍūmān pakvaḥ pūyaṃ sraved ghanam /
AHS, Utt., 29, 13.2 kuryāt sadāhaḥ kaṇḍūmān vraṇagranthirayaṃ smṛtaḥ //
AHS, Utt., 31, 29.2 pittāt tāmrāntam ānīlaṃ śvetāntaṃ kaṇḍumat kaphāt //
AHS, Utt., 33, 7.1 śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmāñchītalo guruḥ /
AHS, Utt., 37, 62.2 vyaktavarṇo nato madhye kaṇḍūmān granthisaṃnibhaḥ //