Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ratnadīpikā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 13, 35.1 aruṣkasphoṭapiḍakākaṇḍūpamābhirarditāḥ /
Mahābhārata
MBh, 1, 151, 13.7 bhujavegaṃ tathā sphoṭaṃ kṣveḍitaṃ ca mahāsvanam /
MBh, 3, 12, 58.2 śabdaḥ samabhavad ghoro veṇusphoṭasamo yudhi //
MBh, 3, 43, 5.2 vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 19.1 spṛṣṭe tu kaṇḍūdāhoṣājvarārtisphoṭasuptayaḥ /
AHS, Sū., 30, 47.2 tvag vivarṇoṣyate 'tyarthaṃ na ca sphoṭasamudbhavaḥ //
AHS, Sū., 30, 48.1 sasphoṭadāhatīvroṣaṃ durdagdham atidāhataḥ /
AHS, Śār., 5, 100.1 śirograhāruciśvāsasaṃkocasphoṭakothavat /
AHS, Nidānasthāna, 10, 31.2 raktakṛṣṇātitṛṭsphoṭadāhamohajvarālajī //
AHS, Nidānasthāna, 11, 10.1 kṛṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ /
AHS, Nidānasthāna, 11, 25.2 kṛṣṇasphoṭāvṛtaḥ pittavṛddhiliṅgaśca raktataḥ //
AHS, Nidānasthāna, 13, 49.2 svadoṣaliṅgaiścīyante sarve sphoṭairupekṣitāḥ //
AHS, Nidānasthāna, 13, 53.1 agnidagdha iva sphoṭaiḥ śīghragatvād drutaṃ ca saḥ /
AHS, Nidānasthāna, 13, 66.2 sphoṭaiḥ śophajvararujādāhāḍhyaṃ śyāvalohitam //
AHS, Nidānasthāna, 14, 27.2 puṇḍarīkaṃ tanutvagbhiścitaṃ sphoṭaiḥ sitāruṇaiḥ //
AHS, Nidānasthāna, 14, 29.1 sasphoṭam asparśasahaṃ kaṇḍūṣātodadāhavat /
AHS, Nidānasthāna, 14, 34.2 pāṇipādāśritāḥ sphoṭāḥ kledaḥ saṃdhiṣu cādhikam //
AHS, Cikitsitasthāna, 20, 4.1 śvitre 'ṅge ye sphoṭā jāyante kaṇṭakena tān bhindyāt /
AHS, Cikitsitasthāna, 20, 4.2 sphoṭeṣu niḥsruteṣu prātaḥ prātaḥ pibet tridinam //
AHS, Cikitsitasthāna, 20, 6.2 pītvoṣṇasthitasya jāte sphoṭe takreṇa bhojanaṃ nirlavaṇam //
AHS, Cikitsitasthāna, 20, 11.1 rātrau gomūtre vāsitān jarjarāṅgān ahni chāyāyāṃ śoṣayet sphoṭahetūn /
AHS, Utt., 3, 19.1 sphoṭāḥ sadāharukpākāḥ saṃdhiṣu syuḥ punaḥ punaḥ /
AHS, Utt., 17, 22.1 śvayathuḥ sphoṭapiṭikārāgoṣākledasaṃyutaḥ /
AHS, Utt., 31, 9.1 tataḥ kaṣṭatarāḥ sphoṭā visphoṭākhyā mahārujāḥ /
AHS, Utt., 31, 14.2 malaiḥ pittolbaṇaiḥ sphoṭā jvariṇo māṃsadāraṇāḥ //
AHS, Utt., 33, 7.2 śoṇitenāsitasphoṭasaṃbhavo 'srasrutir jvaraḥ //
AHS, Utt., 33, 24.1 sarāgairasitaiḥ sphoṭaiḥ piṭikābhiśca pīḍitam /
AHS, Utt., 34, 54.1 viplutopaplutā yoniḥ sidhyet sasphoṭaśūlinī /
AHS, Utt., 37, 48.2 taddaṃśaḥ paittiko dāhatṛṭsphoṭajvaramohavān //
AHS, Utt., 38, 13.2 daṃśāvadaraṇaṃ sphoṭāḥ karṇikā maṇḍalāni ca //
Kāvyālaṃkāra
KāvyAl, 6, 12.1 śapathairapi cādeyaṃ vaco na sphoṭavādinām /
Suśrutasaṃhitā
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 19.1 sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca vardhate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Nid., 5, 15.1 sphoṭaiḥ sadāhair ati saiva kacchūḥ sphikpāṇipādaprabhavair nirūpyā /
Su, Nid., 5, 24.2 todaḥ sphoṭaḥ sthiratvaṃ ca kuṣṭhe māṃsasamāśrite //
Su, Nid., 9, 13.2 kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ //
Su, Nid., 10, 5.1 pittātmako drutagatir jvaradāhapākasphoṭaprabhedabahulaḥ kṣatajaprakāśaḥ /
Su, Nid., 10, 7.2 śyāvaṃ salohitam atijvaradāhapākaṃ sphoṭaiḥ kulatthasadṛśair asitaiśca kīrṇam //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 13, 17.1 bāhupārśvāṃsakakṣāsu kṛṣṇasphoṭāṃ savedanām /
Su, Nid., 13, 18.1 ekāmevaṃvidhāṃ dṛṣṭvā piṭikāṃ sphoṭasannibhām /
Su, Nid., 13, 19.1 agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ /
Su, Nid., 13, 20.1 kakṣābhāgeṣu ye sphoṭā jāyante māṃsadāruṇāḥ /
Su, Nid., 13, 39.1 dāhajvararujāvantastāmrāḥ sphoṭāḥ sapītakāḥ /
Su, Nid., 13, 59.1 kaṇḍūyanāttataḥ kṣipraṃ sphoṭāḥ srāvaśca jāyate /
Su, Nid., 13, 61.1 tatra kaṇḍūyanāt kṣipraṃ sphoṭāḥ srāvaśca jāyate /
Su, Nid., 14, 13.2 kṛṣṇaiḥ sphoṭaiḥ saraktaiśca piḍakābhiśca pīḍitam /
Su, Nid., 16, 50.2 sphoṭācitā pittasamānaliṅgāsādhyā pradiṣṭā rudhirātmikeyam //
Su, Nid., 16, 65.1 sphoṭaiḥ satodair vadanaṃ samantādyasyācitaṃ sarvasaraḥ sa vātāt /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 9, 15.2 siddhaṃ toyaṃ pītamuṣṇe sukhoṣṇaṃ sphoṭāñchvitre puṇḍarīke ca kuryāt //
Su, Cik., 9, 16.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā bhinne sphoṭe tailayuktaṃ pralepaḥ /
Su, Cik., 32, 24.1 svinne 'tyarthaṃ sandhipīḍā vidāhaḥ sphoṭotpattiḥ pittaraktaprakopaḥ /
Su, Ka., 1, 52.1 sphoṭajanmarujāsrāvatvakpākaḥ svedanaṃ jvaraḥ /
Su, Ka., 1, 62.2 sphikpāyumeḍhramuṣkeṣu yātuśca sphoṭasaṃbhavaḥ //
Su, Ka., 1, 72.2 śophaḥ srāvastathā svāpaḥ pādayoḥ sphoṭajanma ca //
Su, Ka., 8, 66.1 ebhir daṣṭe sarpavegapravṛttiḥ sphoṭotpattirbhrāntidāhau jvaraśca /
Su, Ka., 8, 88.1 rajaḥpurīṣendriyajaṃ hi viddhi sphoṭaṃ vipakvāmalapīlupāṇḍum /
Su, Utt., 27, 10.2 sphoṭaiśca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ kṣataḥ śakunyā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 168.1 sphoṭaśophakṣatakaraṃ bhallātakam aruṣkaram /
Garuḍapurāṇa
GarPur, 1, 159, 30.1 raktā sitā sphoṭacitā dāruṇā tvalajī bhavet /
GarPur, 1, 160, 10.2 kṛṣṇasphoṭāvṛtaśyāmastīvradāharujājvaraḥ //
GarPur, 1, 160, 26.1 kṛṣṇaḥ sphoṭāvṛtaḥ piṇḍoṃ vṛddhiliṅgaśca raktataḥ /
GarPur, 1, 163, 7.2 svadoṣaliṅgaiścīyante sarvaiḥ sphoṭairupekṣitāḥ /
GarPur, 1, 163, 10.2 agnidagdha iva sphoṭaiḥ śīghragatvāddrutaṃ sa ca //
GarPur, 1, 163, 23.1 sphoṭaiḥ śothajvararujādāhāḍhyaṃ śyāvaśoṇitam /
GarPur, 1, 164, 26.2 puṇḍarīkaṃ bhavettaddhi citaṃ sphoṭaiḥ sitāruṇaiḥ //
GarPur, 1, 164, 28.1 sasphoṭasaṃsparśasahaṃ kaṇḍūraktātidāhavat /
GarPur, 1, 164, 33.2 pāṇipādāśritāḥ sphoṭāḥ kleśātsandhiṣu cādhikam //
Madanapālanighaṇṭu
MPālNigh, 4, 63.3 laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ //
Rasamañjarī
RMañj, 1, 18.2 mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām //
RMañj, 3, 69.2 vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet //
Rasaprakāśasudhākara
RPSudh, 1, 26.3 mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam //
RPSudh, 4, 96.2 evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret //
Rasaratnasamuccaya
RRS, 3, 75.2 tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //
RRS, 5, 25.2 śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //
RRS, 5, 172.3 nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //
Rasaratnākara
RRĀ, R.kh., 1, 29.1 gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate /
Rasendracūḍāmaṇi
RCūM, 14, 30.2 śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //
RCūM, 14, 148.1 nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /
Rasendrasārasaṃgraha
RSS, 1, 11.2 maraṇaṃ jaḍatāṃ sphoṭaṃ kurvantyete kramānnṛṇām //
RSS, 1, 169.2 tāpasphoṭāṅgasaṅkocān kurute tena śodhayet //
Ratnadīpikā
Ratnadīpikā, 1, 53.1 rekhāsu malinaṃ sphoṭaṃ ratnamadhye bhavedyadi /
Rājanighaṇṭu
RājNigh, Kar., 79.2 mukhasphoṭaharā rucyā surabhiḥ pittadāhanut //
RājNigh, Kar., 85.2 kaphavātaviṣasphoṭakrimidoṣāmanāśanī //
RājNigh, 12, 66.2 niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya //
RājNigh, 12, 111.2 vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /
RājNigh, 13, 46.2 nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //
RājNigh, Śālyādivarga, 152.0 sphoṭas tu caṇakādīnāṃ dāl iti parikīrtitāḥ //
RājNigh, Rogādivarga, 7.1 saṃcārī śuṇḍikāsphoṭe pāmapāme vicarcikā /
RājNigh, Rogādivarga, 8.2 visphoṭaḥ sphoṭakaḥ sphoṭaḥ keśaghnas tv indraluptakaḥ //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 38.2 avyaktadhvanirāvasphoṭaśrutinādanādāntaiḥ //
Tantrāloka
TĀ, 17, 86.2 janmādheyaprapañcaikasphoṭasaṃghaṭṭaghaṭṭanaḥ //
Ānandakanda
ĀK, 2, 1, 52.1 tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam /
ĀK, 2, 1, 320.1 vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /
ĀK, 2, 3, 7.2 śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 45.0 agnisamam iti sphoṭādijanakatvāt //
ĀVDīp zu Ca, Cik., 2, 22.2, 1.0 agnisamānīti dāhasphoṭakartṛtayā //
Śāktavijñāna
ŚāktaVij, 1, 24.2 granthisphoṭaḥ sparśadivyapraharṣo binduspandā nābhikandāt sphuranti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 190.2 tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake //
ŚdhSaṃh, 2, 12, 192.1 sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 21.0 paścāt te sphoṭā vakṣyamāṇapralepāt āmūlaṃ yathā syāt tathā pralepitāḥ kāryāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.1 tena sakalasphoṭāḥ saghanaṃ pralepitāḥ kāryā iti bhāvaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 157.2 kapardikā himā netrahitā sphoṭakṣayāpahā /
BhPr, 7, 3, 219.2 tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 25.2, 1.0 sphoṭarahitaṃ vraṇavat gaṇḍarahitam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 15.0 te hi dhūmarodhāt sphoṭaṃ kṛtvodgacchantītyanubhūyate //
RRSṬīkā zu RRS, 5, 178.2, 7.0 tāpasphoṭādikaratvarūpadoṣarahitaṃ bhasmībhūtaṃ nāgaṃ rasāyanaṃ bhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 8.1 tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyair dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā ye 'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma //
Yogaratnākara
YRā, Dh., 174.2 tāpasphoṭāṅgasaṅkocānkurute tena śodhayet //