Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rājanighaṇṭu

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 20, 6.2 pītvoṣṇasthitasya jāte sphoṭe takreṇa bhojanaṃ nirlavaṇam //
Suśrutasaṃhitā
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Cik., 9, 16.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā bhinne sphoṭe tailayuktaṃ pralepaḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 7.1 saṃcārī śuṇḍikāsphoṭe pāmapāme vicarcikā /