Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 9, 21.1 tāni cāsvādya tejasvī phalānīti sma manyate /
Rām, Bā, 9, 22.2 gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ //
Rām, Bā, 9, 23.2 asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate //
Rām, Bā, 12, 27.2 sarvaṃ nivedayanti sma yajñe yad upakalpitam //
Rām, Bā, 13, 12.2 aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ //
Rām, Bā, 13, 30.1 dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ /
Rām, Bā, 13, 40.1 na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane /
Rām, Bā, 26, 23.2 ime sma paramodāra kiṃkarās tava rāghava //
Rām, Bā, 27, 11.2 ime sma naraśārdūla śādhi kiṃ karavāma te //
Rām, Bā, 27, 17.1 niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt /
Rām, Bā, 32, 3.1 pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ /
Rām, Bā, 32, 4.2 evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛśam //
Rām, Bā, 36, 3.2 sa tapaḥ param āsthāya tapyate sma sahomayā //
Rām, Bā, 44, 20.1 na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ /
Rām, Bā, 64, 11.1 brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ /
Rām, Bā, 73, 9.1 ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ /
Rām, Bā, 73, 9.2 bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam //
Rām, Bā, 74, 14.1 tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham /
Rām, Ay, 6, 22.1 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ /
Rām, Ay, 9, 16.3 mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ //
Rām, Ay, 9, 20.2 dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ //
Rām, Ay, 15, 6.1 yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ /
Rām, Ay, 15, 14.2 pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ //
Rām, Ay, 17, 7.2 agniṃ juhoti sma tadā mantravat kṛtamaṅgalā //
Rām, Ay, 17, 20.2 na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā //
Rām, Ay, 23, 4.1 devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā /
Rām, Ay, 23, 12.2 mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ //
Rām, Ay, 24, 19.1 tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati /
Rām, Ay, 30, 4.1 na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ /
Rām, Ay, 30, 6.1 yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat /
Rām, Ay, 30, 6.2 tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ //
Rām, Ay, 38, 4.1 atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset /
Rām, Ay, 41, 30.2 ālokam api rāmasya na paśyanti sma duḥkhitāḥ //
Rām, Ay, 47, 16.1 mā sma matkāraṇād devī sumitrā duḥkham āvaset /
Rām, Ay, 47, 21.1 mā sma sīmantinī kācij janayet putram īdṛśam /
Rām, Ay, 48, 6.1 nūnaṃ prāptāḥ sma sambhedaṃ gaṅgāyamunayor vayam /
Rām, Ay, 48, 33.2 uṣitāḥ smeha vasatim anujānātu no bhavān //
Rām, Ay, 49, 7.2 kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate //
Rām, Ay, 51, 10.2 hatāḥ sma khalu ye neha paśyāma iti rāghavam //
Rām, Ay, 52, 5.1 yaṃ yāntam anuyānti sma padātirathakuñjarāḥ /
Rām, Ay, 54, 9.1 nagaropavanaṃ gatvā yathā sma ramate purā /
Rām, Ay, 57, 25.2 kena sma nihatāḥ sarve subālenākṛtātmanā //
Rām, Ay, 58, 19.1 yady etad aśubhaṃ karma na sma me kathayeḥ svayam /
Rām, Ay, 58, 19.2 phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā //
Rām, Ay, 62, 15.2 aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ //
Rām, Ay, 63, 1.1 yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm /
Rām, Ay, 63, 13.2 prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ //
Rām, Ay, 67, 4.2 aṅgāram upagūhya sma pitā me nāvabuddhavān //
Rām, Ay, 69, 20.2 mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 27.2 mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ //
Rām, Ay, 71, 25.2 amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ //
Rām, Ay, 74, 8.2 vidhamanti sma durgāṇi sthalāni ca tatas tataḥ //
Rām, Ay, 76, 23.2 yātrāgamanam ājñāya tvarayanti sma harṣitāḥ //
Rām, Ay, 83, 17.2 kāścit tatra vahanti sma yānayugyaṃ mahādhanam //
Rām, Ay, 83, 18.1 tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam /
Rām, Ay, 83, 19.2 tarantaḥ sma prakāśante sadhvajā iva parvatāḥ //
Rām, Ay, 85, 50.1 utsādya snāpayanti sma nadītīreṣu valguṣu /
Rām, Ay, 85, 52.2 ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān /
Rām, Ay, 86, 6.2 api preṣyān upādāya sarve sma susukhoṣitāḥ //
Rām, Ay, 87, 7.2 vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt //
Rām, Ay, 93, 8.1 manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt /
Rām, Ār, 7, 5.1 sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ /
Rām, Ār, 9, 10.3 arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati //
Rām, Ār, 9, 11.2 dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ //
Rām, Ār, 10, 92.1 āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ /
Rām, Ār, 14, 2.1 āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā /
Rām, Ār, 15, 38.2 stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ //
Rām, Ār, 26, 19.2 dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva //
Rām, Ār, 27, 9.1 śarajālāvṛtaḥ sūryo na tadā sma prakāśate /
Rām, Ār, 50, 33.2 sakhīm iva gatotsāhāṃ śocantīva sma maithilīm //
Rām, Ār, 59, 16.3 manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ //
Rām, Ki, 9, 5.2 nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe //
Rām, Ki, 11, 42.4 sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ //
Rām, Ki, 14, 5.2 prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm //
Rām, Ki, 24, 34.2 yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe //
Rām, Ki, 24, 39.2 utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ //
Rām, Ki, 34, 23.2 harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ //
Rām, Ki, 39, 37.2 abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ //
Rām, Ki, 46, 4.2 samāyānti sma medinyāṃ niśākāleṣu vānarāḥ //
Rām, Ki, 47, 2.2 vicinoti sma vindhyasya guhāś ca gahanāni ca //
Rām, Ki, 48, 18.2 na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām //
Rām, Ki, 49, 1.2 vicinoti sma vindhyasya guhāś ca gahanāni ca //
Rām, Ki, 49, 4.2 tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam //
Rām, Ki, 49, 13.2 jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ //
Rām, Ki, 50, 3.1 mahaddharaṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ /
Rām, Ki, 55, 11.2 kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm //
Rām, Ki, 56, 16.2 ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam //
Rām, Ki, 57, 5.1 āvṛtyākāśamārgeṇa javena sma gatau bhṛśam /
Rām, Ki, 57, 28.1 garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ /
Rām, Ki, 64, 11.2 te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam //
Rām, Su, 7, 54.2 mukhāni sma sapatnīnām upājighran punaḥ punaḥ //
Rām, Su, 8, 11.2 suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ //
Rām, Su, 13, 9.2 vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ //
Rām, Su, 21, 16.2 na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi //
Rām, Su, 22, 8.2 bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ //
Rām, Su, 23, 5.1 vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ /
Rām, Su, 31, 25.2 praviṣṭāḥ sma purādṛṣṭaṃ vanaṃ gambhīradarśanam //
Rām, Su, 36, 16.2 tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasam //
Rām, Su, 36, 31.1 tatastasyākṣi kākasya hinasti sma sa dakṣiṇam //
Rām, Su, 46, 40.2 vimokṣaśaktiṃ paricintayitvā pitāmahājñām anuvartate sma //
Rām, Su, 46, 48.2 punaśca nāstre vihate 'stram anyat pravartate saṃśayitāḥ sma sarve //
Rām, Su, 51, 16.2 rākṣasāḥ krūrakarmāṇaścārayanti sma tāṃ purīm //
Rām, Su, 55, 31.2 āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ //
Rām, Su, 58, 2.2 nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau //
Rām, Su, 60, 7.2 tāḍayanti sma śataśaḥ saktānmadhuvane tadā //
Rām, Su, 60, 8.2 ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare //
Rām, Su, 65, 16.2 tatastasyākṣi kākasya hinasti sma sa dakṣiṇam //
Rām, Yu, 4, 22.1 taṃ yāntam anuyāti sma mahatī harivāhinī //
Rām, Yu, 4, 27.2 panthānaṃ śodhayanti sma vānarair bahubhiḥ saha //
Rām, Yu, 4, 53.1 sā sma yāti divārātraṃ mahatī harivāhinī /
Rām, Yu, 4, 57.2 karavīrāṃśca timiśān bhañjanti sma plavaṃgamāḥ //
Rām, Yu, 4, 84.2 tādṛgrūpe sma dṛśyete tārāratnasamākule //
Rām, Yu, 8, 3.1 sarve pramattā viśvastā vañcitāḥ sma hanūmatā /
Rām, Yu, 26, 9.2 yadartham abhiyuktāḥ sma sītā tasmai pradīyatām //
Rām, Yu, 31, 18.2 pracchādya mahatīṃ bhūmim anuyāti sma rāghavam //
Rām, Yu, 32, 9.1 parikhāḥ pūrayanti sma prasannasalilāyutāḥ /
Rām, Yu, 40, 27.1 tadā sma dānavā devāñ śarasaṃsparśakovidāḥ /
Rām, Yu, 47, 43.2 śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam //
Rām, Yu, 47, 133.2 śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā //
Rām, Yu, 48, 86.1 kecic charaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti kecid vyathitāḥ patanti /
Rām, Yu, 48, 86.2 kecid diśaḥ sma vyathitāḥ prayānti kecid bhayārtā bhuvi śerate sma //
Rām, Yu, 48, 86.2 kecid diśaḥ sma vyathitāḥ prayānti kecid bhayārtā bhuvi śerate sma //
Rām, Yu, 49, 14.2 yānti sma śaraṇaṃ śakraṃ tam apyarthaṃ nyavedayan //
Rām, Yu, 54, 19.1 kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca /
Rām, Yu, 57, 12.2 sarve samaram āsādya na śrūyante sma nirjitāḥ //
Rām, Yu, 61, 13.2 mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ //
Rām, Yu, 62, 24.2 sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ //
Rām, Yu, 64, 6.1 nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca /
Rām, Yu, 66, 3.2 anyonyaṃ mardayanti sma tadā kapiniśācarāḥ //
Rām, Yu, 70, 28.2 na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ //
Rām, Yu, 82, 20.1 vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ /
Rām, Yu, 96, 23.1 chinnamātraṃ ca tacchīrṣaṃ punar anyat sma dṛśyate /
Rām, Yu, 98, 9.1 uddhṛtya ca bhujau kācid bhūmau sma parivartate /
Rām, Yu, 102, 32.2 aprītam iva sītāyāṃ tarkayanti sma rāghavam //
Rām, Yu, 114, 12.2 nikhāte prakṣipanti sma nadantam iva kuñjaram //
Rām, Yu, 114, 34.2 samākhyāti sma vasatiṃ sītāyā rāvaṇālaye //
Rām, Yu, 116, 85.2 na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate //
Rām, Utt, 6, 24.1 rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate /
Rām, Utt, 6, 46.2 bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ //
Rām, Utt, 7, 4.2 hariṃ viśanti sma śarā lokāstam iva paryaye //
Rām, Utt, 11, 6.2 vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam //
Rām, Utt, 13, 8.2 devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ //
Rām, Utt, 13, 9.2 tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ //
Rām, Utt, 19, 3.1 nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ /
Rām, Utt, 19, 4.2 nirjitāḥ smetyabhāṣanta jñātvā varabalaṃ ripoḥ //
Rām, Utt, 19, 5.2 ete sarve 'bruvaṃstāta nirjitāḥ smeti pārthivāḥ //
Rām, Utt, 23, 40.1 tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān /
Rām, Utt, 28, 15.2 bahuprakāram asvasthaṃ tatra tatra sma dhāvati //
Rām, Utt, 28, 36.1 kecid vinihatāḥ śastrair veṣṭanti sma mahītale /
Rām, Utt, 28, 43.2 yasya visphāraghoṣeṇa svananti sma diśo daśa //
Rām, Utt, 29, 21.2 hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam //
Rām, Utt, 30, 25.1 sa tayā saha dharmātmā ramate sma mahāmuniḥ /
Rām, Utt, 31, 38.2 yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 31, 38.3 jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate //
Rām, Utt, 35, 53.2 tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ //
Rām, Utt, 39, 1.1 tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām /
Rām, Utt, 41, 6.2 nīlāñjananibhāścānye bhānti tatra sma pādapāḥ //
Rām, Utt, 42, 3.2 kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ //
Rām, Utt, 61, 25.2 tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ //
Rām, Utt, 62, 3.1 varadāḥ sma mahābāho sarva eva samāgatāḥ /
Rām, Utt, 64, 10.2 uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala //
Rām, Utt, 81, 13.3 rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati //
Rām, Utt, 86, 15.1 rājānaśca mahātmānaḥ praśaṃsanti sma rāghavam /
Rām, Utt, 98, 19.2 tavānugamane rājan samprāptāḥ sma mahāyaśaḥ //
Rām, Utt, 98, 20.2 yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ //
Rām, Utt, 99, 10.1 taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ /
Rām, Utt, 100, 11.1 tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ /