Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 44.1 pṛcchati sma muniśreṣṭhaṃ kautūhalasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 33.2 mṛgayanti sma tāṃ kanyām itaścetaśca bhārata //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 36.1 varayanti sma tāṃ kanyāṃ kāmenākulitā bhṛśam /
SkPur (Rkh), Revākhaṇḍa, 12, 6.2 natāḥ sma sarve varade sukhaprade vimocayāsmānpaśupāśabandhāt //
SkPur (Rkh), Revākhaṇḍa, 48, 32.2 kailāsaśikharaṃ prāpya dhunoti sma muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 71.2 ye ye bhūmyāṃ patanti sma tatkāyād raktabindavaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 43.3 akālatarupuṣpāṇi dṛśyante sma samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 127.2 kiṃ kurmo brūhi me putra karmaṇā te sma rañjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 45.3 tṛptāḥ sma sarvakāmaistu suvrate tava darśanāt //
SkPur (Rkh), Revākhaṇḍa, 167, 10.2 bhavantau prārthayāmi sma varārhau varadau śivau //
SkPur (Rkh), Revākhaṇḍa, 171, 40.2 bhartāraṃ śirasā dhārya rātrau paryaṭate sma sā //
SkPur (Rkh), Revākhaṇḍa, 192, 46.3 mohitāḥ sma vijānīmo nāntaraṃ vidyate dvayoḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 64.1 te siddhāḥ sma na vai sādhyā bhavatīnāṃ smarasya ca /
SkPur (Rkh), Revākhaṇḍa, 193, 16.3 parāyaṇaṃ tvāṃ jagatām anantaṃ natāḥ sma nārāyaṇamātmabhūtam //