Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 8.2 prayogeṣu ca daṣāṇāṃ yānti sma divasāḥ sukham //
BKŚS, 1, 10.2 navamantrikṛtārakṣā jāyate sma punar vā //
BKŚS, 1, 23.2 vihasya viṭam āha sma tvādṛśā hi hatatrapāḥ //
BKŚS, 1, 75.1 pālakas te niyojyatvād ājñāṃ mā sma vicārayat /
BKŚS, 2, 29.2 kṛtajotkāram anyonyaṃ pīyate sma tato madhu //
BKŚS, 2, 30.2 gīyate sma manohāri naṭādyair nṛtyate sma ca //
BKŚS, 2, 30.2 gīyate sma manohāri naṭādyair nṛtyate sma ca //
BKŚS, 3, 1.2 janyate sma na saṃtāpaḥ pārthive 'vantivardhane //
BKŚS, 3, 23.2 keyaṃ kasya kuto veti pṛcchati sma surohakam //
BKŚS, 3, 41.2 sa buddhyāpi na yāti sma pratyakṣam api tāṃ smaran //
BKŚS, 4, 91.2 mā sma yujyata duḥkhena prāpyaināṃ ninditām iti //
BKŚS, 4, 120.2 na kāṃcin na karoti sma mamājñāṃ ninditām api //
BKŚS, 5, 46.2 pratibuddha iti svapnam ācaṣṭe sma narādhipaḥ //
BKŚS, 5, 80.2 tāḍayanti sma gandharvāḥ svarāvismṛtasāraṇāḥ //
BKŚS, 5, 87.1 pṛcchati sma ca tāṃ putri śīghram ācakṣva dohadam /
BKŚS, 5, 98.1 paśyāmi sma ca tatra dvau kṛśāv ṛṣikumārakau /
BKŚS, 5, 100.2 paśyāmi sma jagajjyeṣṭhaṃ śreṣṭhatāpasaveṣṭitam //
BKŚS, 5, 132.2 anujānīta mām adya suhṛdo mā sma kupyata //
BKŚS, 5, 151.2 kvaṇadghoṣavatīpāṇir āyāti sma tapovanam //
BKŚS, 5, 154.2 ākāśena nayanti sma kṣaṇena nagarīm imām //
BKŚS, 5, 165.2 ācakṣate sma vṛttāntam āśramānayanād iti //
BKŚS, 5, 168.1 baddhāñjalir narapatir bravīti sma ca tān ṛṣīn /
BKŚS, 5, 207.2 bhaṇati sma na taṃ kaścit snāhi bhuṅkṣveti cākulaḥ //
BKŚS, 5, 219.2 saṃmīyate sma nāṅgeṣu daridra iva kāmukaḥ //
BKŚS, 5, 220.2 mahān kālo 'tiyāti sma nimeṣojjhitacakṣuṣoḥ //
BKŚS, 5, 226.2 śvaśurāya dadāti sma sa ca prītas tad ādade //
BKŚS, 5, 237.2 na dadhāti sma śokāndhā bāhū ca skhaladaṅgadau //
BKŚS, 5, 256.2 na gṛhṇāti sma vakti sma gurur me labhatām iti //
BKŚS, 5, 256.2 na gṛhṇāti sma vakti sma gurur me labhatām iti //
BKŚS, 5, 274.2 ahaṃ karomi vo yantraṃ mā sma tāḍyanta śilpinaḥ //
BKŚS, 5, 309.2 smarantī tāḍayāmi sma cāmareṇa dhanādhipam //
BKŚS, 5, 315.2 śāpād asmād vimokṣyethe vibhītaṃ mā sma putrakau //
BKŚS, 6, 12.1 putraṃ tapantakaṃ nāmnā karoti sma vasantakaḥ /
BKŚS, 6, 17.2 bālabhāvād anadhyāye krīḍati sma sakandukaḥ //
BKŚS, 6, 22.2 mā sma tāta punar bhrātṝn kopayeḥ kopanān iti //
BKŚS, 6, 23.2 yathainān kopayāmi sma tathaite mām akopayan //
BKŚS, 6, 24.2 icchati sma ca visraṣṭuṃ mayā ca calitaṃ dhanuḥ //
BKŚS, 7, 15.1 unnīyante sma bālāyāś cihnair aṅgāni komalaiḥ /
BKŚS, 7, 34.2 prātar bhojanavelāyāṃ na paśyāmi sma gomukham //
BKŚS, 7, 52.2 labdhalabdhaṃ gacchati sma gṛhītvā kvāpi gomukhaḥ //
BKŚS, 8, 14.2 gṛhītamandasaṃcāraṃ paśyāmi sma samīpagam //
BKŚS, 8, 17.2 na jānāmi sma kenāpi taṃ baddhaṃ vandanāñjalim //
BKŚS, 8, 26.2 yātrāṃ paśyan prayāmi sma janatāṅgulidarśitaḥ //
BKŚS, 8, 28.2 kriyāḥ kurvan nayāmi sma netronmeṣasamaṃ divam //
BKŚS, 8, 41.2 yamāya prahiṇoti sma mahiṣaṃ marubhūtikaḥ //
BKŚS, 9, 4.2 gomukho vyākaroti sma pattracchedasya lakṣaṇam //
BKŚS, 9, 52.1 tataḥ prasthāpayāmi sma vicetuṃ parivārakān /
BKŚS, 9, 56.1 sarvaṃ tad grāhayāmi sma puruṣair bhūṣaṇādikam /
BKŚS, 9, 61.2 apasṛtya tataś chāyām āśrayāmi sma śākhinaḥ //
BKŚS, 9, 72.2 jīvayitvābhyanujñeyo mā sma paśyat sa mām iti //
BKŚS, 9, 92.2 saudaryo gamayāmi sma tābhyāṃ kālaṃ sukhaṃ saha //
BKŚS, 9, 96.2 rataye saṃcarāmi sma saridgiritarusthalīḥ //
BKŚS, 10, 36.2 mā sma budhyata sā bālam acetasyaṃ ca mām iti //
BKŚS, 10, 38.1 paśyāmi sma rathaṃ yuktaṃ citracāmaramaṇḍanaiḥ /
BKŚS, 10, 53.2 mā smānyaḥ kaścid ārohad ity āroham ahaṃ rathaṃ //
BKŚS, 10, 61.1 paśyāmi sma ca vistīrṇaśilātaladharātalam /
BKŚS, 10, 67.2 paṭhantīḥ paṭṭikā vyagrāḥ paśyāmi sma kumārikāḥ //
BKŚS, 10, 99.2 svakauśalāni śaṃsanto vighnanti sma gatiṃ mama //
BKŚS, 10, 159.1 tatra yuṣmān abhuñjānān paśyāmi sma mayā vinā /
BKŚS, 10, 195.2 karoti sma sakhīmadhye rājāsthānagatāḥ kathāḥ //
BKŚS, 10, 205.2 maṇḍanavyāpṛtām etāṃ paśyāmi sma sadarpaṇā //
BKŚS, 10, 226.2 etām āśvāsayāmi sma niḥsārair vacanair iti //
BKŚS, 10, 250.1 tāṃ ca vijñāpayāmi sma rājaputreṇa modakaḥ /
BKŚS, 11, 20.2 svam āvāsaṃ vrajāmi sma kāntācintāpuraḥsaraḥ //
BKŚS, 11, 51.1 ayi candramukhaṃ mā sma gomukhaṃ puruṣaṃ vada /
BKŚS, 11, 72.2 tad evānukaromi sma nartanācāryaśiṣyavat //
BKŚS, 11, 83.2 divasaṃ gamayāmi sma taṃ triyāmāmukhotsukaḥ //
BKŚS, 11, 101.2 siddhiṃ yāsyati cāvaśyaṃ mā sma śaṅkāṃ karod iti //
BKŚS, 11, 106.2 yācate sma prahīṇatvād gatvā gatvā mahīpatim //
BKŚS, 12, 12.2 harmyāgre krīḍayāmi sma candrikāsaṅgaśītale //
BKŚS, 12, 53.1 putri mā sma tyaja prāṇān dustyajān dharmasādhanān /
BKŚS, 12, 62.2 anviṣyanto bhramāma sma na cāpaśyāma tatra tām //
BKŚS, 12, 63.2 pṛcchāmi sma priyāvārttāṃ sākṣiśākhāmṛgāṇḍajān //
BKŚS, 12, 69.1 paśyāmi sma tato gacchann aśokaśiśum agrataḥ /
BKŚS, 12, 84.1 taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham /
BKŚS, 13, 35.2 matto 'haṃ preṣayāmi sma yuṣmabhyam api saṃtatam //
BKŚS, 13, 37.2 divasān gamayāmi sma prahṛṣṭaparicārakaḥ //
BKŚS, 13, 46.2 gāḍhaṃ saṃvāhayāmi sma tasyāś caraṇapallavau //
BKŚS, 14, 31.1 sā sma vegavatīm āha rājaputri kim āsyate /
BKŚS, 14, 47.1 pṛcchanti sma ca tatraikam abhivādya tapasvinam /
BKŚS, 14, 63.1 vegavatyapi sotsāhā karoti sma mahat tapaḥ /
BKŚS, 14, 98.1 doṣān api manuṣyāṇāṃ gṛhṇāmi sma yathā yathā /
BKŚS, 14, 99.1 guṇān vidyādharāṇāṃ tu gṛhṇāmi sma yathā yathā /
BKŚS, 14, 100.2 gṛhṇāti sma tadā śokaḥ saniśvāsāsravepathuḥ //
BKŚS, 14, 109.1 tataḥ svārthāhitotsāhā pṛcchāmi sma tava priyām /
BKŚS, 15, 29.2 śayanaṃ ca navoḍheva sevate sma parāṅmukhī //
BKŚS, 15, 30.1 upasṛtya śanaiś caināṃ bravīmi sma vilakṣakaḥ /
BKŚS, 15, 52.2 tathaiteṣāṃ gatā rātrir mā sma gacchad yathā punaḥ //
BKŚS, 15, 83.2 śṛṇomi sma prabhātendoḥ paśyāmi sma tanuprabhām //
BKŚS, 15, 83.2 śṛṇomi sma prabhātendoḥ paśyāmi sma tanuprabhām //
BKŚS, 15, 107.2 upāyaṃ cintayann eva smarāmi sma kathām imām //
BKŚS, 15, 112.1 tasmān naivātinirbandhān nivartante sma te yadā /
BKŚS, 16, 2.2 na pṛcchāmi sma panthānaṃ deśaṃ nagaram eva vā //
BKŚS, 16, 13.1 praviśāmi sma tatrāham eko dauvārikaś ca mām /
BKŚS, 16, 21.1 vīṇāvyāsaktacittatvāt paśyati sma na mām asau /
BKŚS, 16, 43.1 śṛṇomi sma ca paurāṇāṃ jalpatām itaretaram /
BKŚS, 16, 50.2 vyastapadmanidhānābhaṃ prāpnomi sma vaṇikpatham //
BKŚS, 16, 65.2 mamāṅgaṃ gandhatailena mṛdnāti sma yathāsukham //
BKŚS, 17, 2.1 pṛcchāmi sma ca bhūyas tam api śakyā bhaven mayā /
BKŚS, 17, 30.1 vegavatyā vimuktaṃ ca pratibhānti sma tāni mām /
BKŚS, 17, 52.2 kokilāsubhagālāpāḥ śṛṇomi sma kulāṅganāḥ //
BKŚS, 17, 61.1 teṣu nāgarakaḥ kaścit kāṃścid āha sma sasmitam /
BKŚS, 17, 66.2 tiṣṭhanti sma sthitā eva bhṛtakā iva bhartari //
BKŚS, 17, 72.1 praviśan dhautapādaś ca śṛṇomi sma prajalpitāḥ /
BKŚS, 17, 97.1 śrutvedam itareṇoktaṃ mā sma nindad bhavān imam /
BKŚS, 17, 102.1 tejaso 'bhibhavāt tasyāḥ saṃkucanti sma nāgarāḥ /
BKŚS, 17, 109.1 sa yadā kampitaśirā necchati sma tadāparaḥ /
BKŚS, 18, 2.2 sānudāso namaskṛtya vadati sma kṛtāsanaḥ //
BKŚS, 18, 34.1 sadoṣaṃ yadi pānaṃ ca svayaṃ mā sma pibas tataḥ /
BKŚS, 18, 39.2 gīyamānaṃ śṛṇomi sma rudantaś cālikokilāḥ //
BKŚS, 18, 76.1 iti tatra ciraṃ sthitvā pṛcchāmi sma priyāṃ priye /
BKŚS, 18, 79.2 paśyāmi sma suhṛdgoṣṭhīṃ smitavyāvartitānanām //
BKŚS, 18, 92.1 atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ /
BKŚS, 18, 109.2 śarāvaṃ madirāpūrṇaṃ nyasyati sma gṛhāṅgaṇe //
BKŚS, 18, 118.2 madirāmandirān madyam āharanti sma saṃtatam //
BKŚS, 18, 119.2 gāyanti sma hasanti sma kecit tatrārudann api //
BKŚS, 18, 119.2 gāyanti sma hasanti sma kecit tatrārudann api //
BKŚS, 18, 120.2 divasān gamayāmi sma surāsmaraparāyaṇaḥ //
BKŚS, 18, 131.1 śrūyate sma ca tasyaiva prāsādasyopari dhvaniḥ /
BKŚS, 18, 137.1 yenāṅgaṇena yāmi sma saṃstutasyaitarasya vā /
BKŚS, 18, 137.2 tatra gomayapānīyaṃ pātayanti sma nāgarāḥ //
BKŚS, 18, 153.2 dadāti sma tatas tebhyaḥ svāḥ sa kulmāṣapiṇḍikāḥ //
BKŚS, 18, 160.1 nilīnāṃ ca kuṭīkoṇe paśyāmi sma kuṭumbinīm /
BKŚS, 18, 179.1 paśyāmi sma ca vaideśāñ jarjaracchattrapādukān /
BKŚS, 18, 183.2 etasmād asahāyatvān mā sma śaṅkāṃ karor iti //
BKŚS, 18, 202.2 śṛṇomi sma pracaṇḍānāṃ ḍiṇḍikānāṃ vikatthitām //
BKŚS, 18, 220.2 tāmraliptīṃ vrajāmi sma paribhūtāmarāvatīm //
BKŚS, 18, 221.2 yaṃ yam eva sma pṛcchāmi sa sa evaivam abravīt //
BKŚS, 18, 223.2 ācaṣṭe sma tadā khinnaḥ sann upāviśam āpaṇe //
BKŚS, 18, 233.2 kālastokaṃ nayāmi sma viṣabhinnam ivāmṛtam //
BKŚS, 18, 246.1 tasmai ca kathayāmi sma prakṛṣṭān ātmano guṇān /
BKŚS, 18, 249.2 śraddadhāti sma duḥsādhyāṃ mayi sarvajñatām api //
BKŚS, 18, 254.2 viśīrṇabandhanaḥ potaḥ paṭṭaśaḥ sphuṭati sma saḥ //
BKŚS, 18, 294.1 athetthaṃ kathayāmi sma campāyām abhavad vaṇik /
BKŚS, 18, 308.2 cintitāṃs tān hasāmi sma pratyutpannamahāsukhaḥ //
BKŚS, 18, 320.1 paśyāmi sma tataḥ sindhau bohitthaṃ sthiram asthire /
BKŚS, 18, 334.1 tāś ca vijñāpayāmi sma parasmin mama janmani /
BKŚS, 18, 338.2 prakrāman vilapāmi sma nirjane niravagrahaḥ //
BKŚS, 18, 344.2 velākulena yāmi sma dhīradhīr draviṇoṣmaṇā //
BKŚS, 18, 349.1 tatas tatra vasaty arthaṃ yaṃ yaṃ yāce sma kaṃcana /
BKŚS, 18, 349.2 dhanninuṃ colliditi ca bravīti sma hasan sa saḥ //
BKŚS, 18, 356.1 paśyāmi sma ca vaideśān kriyamāṇakṣurakriyān /
BKŚS, 18, 401.1 tatas te kathayanti sma tāmraliptyāṃ vaṇikpatiḥ /
BKŚS, 18, 404.2 āhūyāha sma suhṛdaḥ prītāṃś ca paricārakān //
BKŚS, 18, 408.1 athetthaṃ kathayāmi sma sānudāsas tapasvikaḥ /
BKŚS, 18, 409.2 iti saṃmantrayante sma viṣādakṣāmavācakāḥ //
BKŚS, 18, 415.1 athoccair āraṭāmi sma bho bho tyajata sāhasam /
BKŚS, 18, 431.2 ity asmān anuśāsti sma sārthavāhaḥ kṣapākṣaye //
BKŚS, 18, 469.1 atha mām avaśāsti sma grāmaṇīḥ kim udāsyate /
BKŚS, 18, 486.2 mandanidrākulākṣān naḥ prabodhyāha sma nāyakaḥ //
BKŚS, 18, 523.2 vrīḍāmantharam āha sma smitveti munipuṃgavaḥ //
BKŚS, 18, 535.1 ākāśapathayānāntāḥ praśaṃsāmi sma cāpadaḥ /
BKŚS, 18, 552.1 tayoktaṃ spṛhayanti sma yasmai tridaśayoṣitaḥ /
BKŚS, 18, 562.1 ekadā kṛṣṇaśarvaryāṃ paśyāmi sma śiloccayam /
BKŚS, 18, 578.1 athāvāṃ munir āha sma khinnau sthaḥ putrakau ciram /
BKŚS, 18, 610.2 duṣpūraṃ pūrayāmi sma rājñas tṛṣṇārasātalam //
BKŚS, 18, 614.2 sāpi sārdhapayaḥpātrā patati sma mamopari //
BKŚS, 18, 621.2 sindhurodhaḥ smarāmi sma phullanānālatāgṛham //
BKŚS, 18, 629.2 tām evāśvāsayāmi sma mā sma bhīrur bhaver iti //
BKŚS, 18, 629.2 tām evāśvāsayāmi sma mā sma bhīrur bhaver iti //
BKŚS, 19, 30.2 nirgacchāmi sma campāyāḥ pauranetrotpalārcitaḥ //
BKŚS, 19, 54.2 nidrām abhilaṣāmi sma mātaṅgīsaṃgamāśayā //
BKŚS, 19, 129.2 tena te kathayanti sma yathā yūyaṃ tathā vayaṃ //
BKŚS, 19, 130.2 asmān upacaranti sma surān iva surāṅganāḥ //
BKŚS, 19, 134.2 avaguṣṭhitamūrdhānaṃ paśyati sma manoharam //
BKŚS, 19, 137.2 so 'pi tasyāṅkam āropya harati sma vilakṣatām //
BKŚS, 19, 170.1 pṛcchati sma ca taṃ bhadra mitre prāṇasame tava /
BKŚS, 19, 197.1 sumaṅgalena sā coktā mā sma śethāḥ pṛthaṅniśi /
BKŚS, 19, 203.1 ananyagatasaṃkalpam evaṃ māṃ mā sma kalpayaḥ /
BKŚS, 20, 1.2 divasāṃś ca nayāmi sma subhagānilacandanān //
BKŚS, 20, 28.2 dānaiḥ paricarāmi sma samānaiḥ paricārakān //
BKŚS, 20, 32.1 bharadvājātmajā trastā mā sma nidrāṃ jahād iti /
BKŚS, 20, 32.2 na taṃ tatra nihanmi sma bhīṣaṇāraṭiśaṅkitaḥ //
BKŚS, 20, 37.2 kulaputraḥ sa tatra sma kiṃcit kālaṃ na gacchati //
BKŚS, 20, 67.1 athānyatra śṛṇomi sma pādaḥ ślokasya śobhanaḥ /
BKŚS, 20, 137.2 gacchāmi sma vimānāni paśyann āyānti yānti ca //
BKŚS, 20, 187.2 kusumaiḥ kalpayāmi sma kambūnūpuramekhalāḥ //
BKŚS, 20, 191.2 pradhvanantīṃ śṛṇomi sma bherīṃ bhairavagarjitām //
BKŚS, 20, 219.1 paśyāmi sma tataḥ khasthaṃ taṃ vidyādharapāṃsanam /
BKŚS, 20, 264.2 sevamānaḥ prayāmi sma saṃtapto bhānubhānubhiḥ //
BKŚS, 20, 270.1 sa tu māṃ ciram īkṣitvā bravīti sma savismayaḥ /
BKŚS, 20, 272.1 pṛcchāmi sma ca taṃ bhadra sa kaniṣṭhaḥ kva tiṣṭhati /
BKŚS, 20, 418.2 ākrāmantaḥ prayāmaḥ sma svacchaśailasarijjalām //
BKŚS, 21, 59.2 vāsam āvasathe tasya karoti sma dṛḍhodyamaḥ //
BKŚS, 21, 103.1 tato gataśramaṃ vṛddhā pṛcchati sma dṛḍhodyamam /
BKŚS, 21, 121.2 jṛmbhāveditanidrāntāṃ pṛcchati sma tamālikām //
BKŚS, 22, 28.2 vyāharanti sma taṃ paurās tataḥ kurubhakākhyayā //
BKŚS, 22, 42.1 tasmān mā smāvamanyadhvam adhanyair durlabhāṃ śriyam /
BKŚS, 22, 48.2 jāmātaram anālokya mā smāgacchad bhavān iti //
BKŚS, 22, 123.1 sa tāṃ sasmitam āha sma mā sma grāmeyikā bhava /
BKŚS, 22, 123.1 sa tāṃ sasmitam āha sma mā sma grāmeyikā bhava /
BKŚS, 22, 137.1 yathā yathā ca yāti sma vāsakān uttarottarān /
BKŚS, 22, 232.2 yajñagupto bravīti sma prasthitāṃ kundamālikām //
BKŚS, 22, 265.2 vyāharanti sma tām uccaiḥ kuñcitāṅgulipāṇayaḥ //
BKŚS, 23, 6.2 dinaśeṣaṃ nayāmi sma gītiśrutivinodanaḥ //
BKŚS, 23, 86.1 pratyākhyānavicittas tu tam āha sma punarvasuḥ /
BKŚS, 24, 7.2 gomukhaḥ sphuritotsāhaḥ pṛcchati sma punarvasum //
BKŚS, 24, 32.1 tataḥ pravrajitāha sma śreṣṭhini priyadarśane /
BKŚS, 24, 45.1 gomukhāṅkāt tato vīṇā yāti sma priyadarśanam /
BKŚS, 25, 2.1 ekadāhāravelāyāṃ dṛśyate sma na gomukhaḥ /
BKŚS, 25, 11.1 atha mām ayam āha sma na madaḥ pāramārthikaḥ /
BKŚS, 26, 48.2 saviṣādau karomi sma viṣādāv iva vairiṇau //
BKŚS, 27, 3.2 pāṇḍityāndhaka mitrāre mā sma tiṣṭhaḥ puro mama //
BKŚS, 27, 6.2 pravṛddhair gamayāmi sma niṣādāsanacaṅkramaiḥ //
BKŚS, 27, 10.2 gomukhasya smarāmi sma vicāracaturaṃ manaḥ //
BKŚS, 27, 16.2 rājadvāraṃ vrajāmi sma citramaṅgalamaṇḍalam //
BKŚS, 27, 72.1 sā yadā dṛḍhanibandhā pṛcchati sma punaḥ punaḥ /
BKŚS, 27, 90.2 yas tu paśyati sma vyaktaṃ cakravartīty abhūn mama //
BKŚS, 27, 95.1 evamādi tataḥ śrutvā spṛhayāmi sma mṛtyave /
BKŚS, 27, 97.1 pāṇḍityāndhasuhṛdvairi mā sma tiṣṭha puro mama /
BKŚS, 27, 107.2 mā sma tasmād vinā kāryān mārayan māṃ bhavān iti //
BKŚS, 27, 110.2 krīṇāmi sma sahasreṇa cintāmaṇim ivāśmanā //
BKŚS, 28, 40.2 tad dinaṃ gamayāmi sma dīrghabandhanadurgamam //
BKŚS, 28, 44.2 cirād āropayāmi sma harmyāgraśayanāntikam //
BKŚS, 28, 48.2 uktvā ruṣṭaiva tāṃ dṛṣṭvā sācaṣṭa sma kathām imām //
BKŚS, 28, 105.1 prātaḥ kumudikāgatya bhāṣate sma sasaṃbhramā /