Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 9, 1.0 tad u ha smāha kauṣītakiḥ //
KauṣB, 7, 3, 3.0 athaiva dīkṣita iti ha smāha //
KauṣB, 7, 4, 7.0 sa dīkṣita iti ha smāha //
KauṣB, 7, 5, 16.0 sa dīkṣita iti ha smāha //
KauṣB, 7, 6, 10.0 tad u ha smāha kauṣītakiḥ //
KauṣB, 7, 7, 39.0 tasya vā śuśrūṣanta iti ha smāha //
KauṣB, 7, 12, 33.0 saṃvatsaro vai somo rājeti ha smāha kauṣītakiḥ //
KauṣB, 8, 12, 8.0 apy anugacched iti ha smāha paiṅgyaḥ //
KauṣB, 8, 12, 12.0 samāptiḥ śreyasīti ha smāha kauṣītakiḥ //
KauṣB, 10, 2, 9.0 tad yūpasya ca vedeśceti ha smāha //
KauṣB, 11, 5, 6.0 śuddha eva praṇavaḥ syācchastrānuvacanayor madhya iti ha smāha kauṣītakiḥ //
KauṣB, 11, 5, 14.0 dravati vā saṃ vā śīryata iti ha smāha //
KauṣB, 11, 8, 5.0 tad u ha smāha kauṣītakiḥ //
KauṣB, 12, 1, 7.0 taddha sma vai purā yajñamuho rakṣāṃsi tīrtheṣv apo gopāyanti //
KauṣB, 12, 5, 14.0 ubhayato hyamum ādityam ahorātre pāpmānaṃ vā yajamāna iti ha smāha //