Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 28.2 smitāpagamitatrāsaṃ surohakam abhāṣata //
BKŚS, 3, 67.1 itīdaṃ nṛpatiḥ śrutvā tām uvāca kṛtasmitaḥ /
BKŚS, 4, 29.2 svāgataṃ rājajihvāyā ity avocat kṛtasmitā //
BKŚS, 5, 7.2 siddhakalpātmasaṃkalpāḥ pratyūcur darśitasmitāḥ //
BKŚS, 5, 112.2 abhivāditavān bhīto vasiṣṭhaṃ darśitasmitam //
BKŚS, 5, 243.1 kṛtakrodhasmito bhāryām atha pukvasako 'bravīt /
BKŚS, 5, 259.2 adya mām āha nṛpatiḥ śanair utsārya sasmitam //
BKŚS, 7, 40.1 kadācic ca smitaṃ kṛtvā prasanne netratārake /
BKŚS, 7, 71.1 athoktavān smitamukhaḥ sāsūya iva gomukhaḥ /
BKŚS, 10, 146.1 mamābhiprāyam ūhitvā sābravīd darśitasmitā /
BKŚS, 10, 155.2 ālapan madhurālāpā smitapracchāditāratiḥ //
BKŚS, 13, 8.1 pītaikamadhuśuktiṃ ca māṃ sāpṛcchat kṛtasmitā /
BKŚS, 13, 29.2 smitasaṃdarśitaprītir abravīt sāśrulocanā //
BKŚS, 15, 31.1 tayā tu katham apy uktaṃ sphuṭitasmitacandrikam /
BKŚS, 17, 61.1 teṣu nāgarakaḥ kaścit kāṃścid āha sma sasmitam /
BKŚS, 17, 93.1 eko nāgarakaś caikam avocad darśitasmitaḥ /
BKŚS, 17, 132.1 smitadarśitadantāgrair anyataḥ kṣiptadṛṣṭibhiḥ /
BKŚS, 17, 168.2 avocaṃ smitasaṃkīrṇām anāsthāmantharāṃ giram //
BKŚS, 18, 30.2 haste sasmitam ālambya saviṣāda ivāvadat //
BKŚS, 18, 79.2 paśyāmi sma suhṛdgoṣṭhīṃ smitavyāvartitānanām //
BKŚS, 19, 146.1 tataḥ sasmitam ālokya bakulādīn uvāca sā /
BKŚS, 19, 176.2 tadā mām ayam āhūya sadainyasmitam uktavān //
BKŚS, 20, 159.1 darśanasmitasaṃbhāṣāsparśanāliṅganādibhiḥ /
BKŚS, 20, 207.2 mām avocad vidhūyāṅgam asūyāmantharasmitā //
BKŚS, 20, 216.2 asnigdhasmitayā hā hā kim etad iti bhāṣitam //
BKŚS, 21, 99.1 diśas taralayā dṛṣṭyā paśyantī saṃtatasmitā /
BKŚS, 22, 123.1 sa tāṃ sasmitam āha sma mā sma grāmeyikā bhava /
BKŚS, 22, 189.1 tatas tatas tayā śrutvā sāntaḥsmitamudāhṛtam /
BKŚS, 22, 290.2 tvām āhūyati rājeti sasmitāś cainam abruvan //
BKŚS, 22, 308.2 sa dattvā yajñaguptāya sasmitas tām abhāṣata //
BKŚS, 23, 27.1 māṃ tadākarṇanotkarṇam asau sasmitam uktavān /
BKŚS, 23, 98.2 smitasaṃsūcitaprītir upākramata bhāṣitum //
BKŚS, 27, 81.1 tāṃ cāsau dārikāṃ dṛṣṭvā prakarṣapramadasmitā /
BKŚS, 28, 14.1 idam ākarṇya tāḥ prekṣya vismitāḥ sasmitāś ca mām /