Occurrences

Ṛgveda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Kālikāpurāṇa
Ānandakanda
Āryāsaptaśatī
Kokilasaṃdeśa

Ṛgveda
ṚV, 2, 35, 4.1 tam asmerā yuvatayo yuvānam marmṛjyamānāḥ pari yanty āpaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 19.2 aho citram iti smeram abhūc ca nṛpater mukham //
Daśakumāracarita
DKCar, 2, 3, 56.1 mayā ca smerayodīritam devi sadṛśamājñāpayasi //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 6, 62.1 tayā tu smerayāsmi kathitaḥ so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ yadasminn eva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kumārasaṃbhava
KumSaṃ, 5, 70.2 vilokya vṛddhokṣam adhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati //
Śatakatraya
ŚTr, 2, 85.1 āvāsaḥ kilakiñcitasya dayitāpārśve vilāsālasāḥ karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ /
Bhāratamañjarī
BhāMañj, 5, 331.1 so 'bhavanmauktikasmerakeyūrakiraṇāṅkuraiḥ /
BhāMañj, 5, 409.1 kṛtakasmerakiraṇaiḥ kurvan aparacāmare /
BhāMañj, 7, 295.2 vegadīrghīkṛtasmerakirīṭābharaṇaprabham //
BhāMañj, 7, 802.1 smaraharamasurāriṃ taṃ smara smerakāntiṃ haramajaramajayyaṃ śāśvataṃ viśvarūpam /
BhāMañj, 13, 1551.2 bhāsvarābharaṇasmerānnarānsukṛtaśālinaḥ //
BhāMañj, 13, 1732.2 smerapuṣpalatāvṛkṣaṃ dṛśā śītāṃśuśekharaḥ //
Kathāsaritsāgara
KSS, 1, 4, 86.2 sarvaśca vismayasmeraḥ pure tatrābhavajjanaḥ //
KSS, 4, 3, 94.2 putraṃ smerānanasarasijaṃ sādaraṃ paśyataste baddhānandāḥ kimapi divasā vatsarājasya jagmuḥ //
Kālikāpurāṇa
KālPur, 56, 49.1 ādhāre vāyumārge hṛdi kamaladale candravat smerasūrye vastau vahnau samiddhe viśatu varadayā mantramaṣṭākṣaraṃ tat /
Ānandakanda
ĀK, 1, 17, 4.2 tataḥ smerānanāmbhojo bhairavo bhavabhairavaḥ //
ĀK, 1, 20, 3.1 sūryenduvahninayana smerapañcānana prabho /
Āryāsaptaśatī
Āsapt, 1, 25.1 smerānanena hariṇā yat spṛham ākāravedinākalitam /
Kokilasaṃdeśa
KokSam, 2, 13.1 līlāvāpī lasati lalitā tatra sopānamārge māṇikyāṃśusphuraṇasatatasmeranālīkaṣaṇḍā /
KokSam, 2, 15.2 labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam //
KokSam, 2, 48.2 bhūyobhūyaḥ kathaya kathayetyālapantyaśrumiśraiḥ prītismerair madiranayanā mānayiṣyatyapāṅgaiḥ //