Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 234.2 papracchākulitaḥ kṣipraṃ vismayena smareṇa ca //
BhāMañj, 1, 256.1 smarakelikalākrāntāṃ tāmāmantrya vrajannṛpaḥ /
BhāMañj, 1, 423.1 tatheti prerito dhenuṃ so 'haratsmaramohitaḥ /
BhāMañj, 1, 434.1 tataḥ smareṇa sahasā sa dhīro vivaśīkṛtaḥ /
BhāMañj, 1, 573.2 cakre lasatkucaphalaḥ kurunandanasya viśrāmakelimakhilāṃ smarakalpavṛkṣaḥ //
BhāMañj, 1, 607.2 sa muniḥ smaranirdhūtadhairyo vīryamavāsṛjat //
BhāMañj, 1, 925.2 vismayasmarakampānāṃ krīḍāmaṇḍapatāmagāt //
BhāMañj, 1, 1067.2 tadaiva kṛṣṇāhṛdayaṃ viviśuḥ smarasāyakāḥ //
BhāMañj, 1, 1238.2 airāvatakule jātā cakarṣa smaramohitā //
BhāMañj, 1, 1269.2 bālacūtanikuñjeṣu vijahāra smaropamaḥ //
BhāMañj, 1, 1286.2 smarasaṃtāpakampānāṃ krīḍākandukatāmiva //
BhāMañj, 6, 24.1 harivarṣamukheṣveva prajāsargaḥ smaropamaḥ /
BhāMañj, 13, 156.2 nirvarṇayannanimiṣo nārado 'bhūtsmarākulaḥ //
BhāMañj, 13, 1244.2 śrīmānsuyodhano nāma smarendradhanadopamaḥ //
BhāMañj, 13, 1247.2 smarākulo narapatiṃ yayāce brāhmaṇākṛtiḥ //
BhāMañj, 13, 1369.2 hara rudra smarārāte viśva viśveśvareśvara //
BhāMañj, 13, 1404.2 bhajasva svayamāyātāṃ duḥsaho me smarajvaraḥ //
BhāMañj, 17, 17.2 rūpamānī smareṇāpi spardhāmeṣa na ca kṣamī //