Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Kauśikasūtra
Śāṅkhāyanāraṇyaka
Lalitavistara
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 6, 130, 1.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 130, 2.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 130, 3.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 131, 1.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 131, 2.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 132, 1.1 yaṃ devāḥ smaram asiñcann apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 2.1 yaṃ viśve devāḥ smaram asiñcann apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 3.1 yam indrāṇī smaram asiñcad apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 4.1 yam indrāgnī smaram asiñcatām apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 5.1 yam mitrāvaruṇau smaram asiñcatām apsv antaḥ śośucānaṃ sahādhyā /
Chāndogyopaniṣad
ChU, 7, 13, 1.1 smaro vāvākāśād bhūyaḥ /
ChU, 7, 13, 1.4 smareṇa vai putrān vijānāti smareṇa paśūn /
ChU, 7, 13, 1.4 smareṇa vai putrān vijānāti smareṇa paśūn /
ChU, 7, 13, 1.5 smaram upāssveti //
ChU, 7, 13, 2.1 sa yaḥ smaraṃ brahmety upāste /
ChU, 7, 13, 2.2 yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste /
ChU, 7, 13, 2.2 yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste /
ChU, 7, 13, 2.3 asti bhagavaḥ smarād bhūya iti /
ChU, 7, 13, 2.4 smarād vāva bhūyo 'stīti /
ChU, 7, 14, 1.1 āśā vāva smarād bhūyasī /
ChU, 7, 14, 1.2 āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
Kauśikasūtra
KauśS, 4, 12, 13.0 rathajitām iti māṣasmarān nivapati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 4, 1.0 athāto daivaḥ smaraḥ //
Lalitavistara
LalVis, 2, 6.1 smara smara anantakīrte sampūjitā ye ti buddhaniyutāni /
Mahābhārata
MBh, 1, 141, 6.2 hantum arhasi durbuddhe śūraścet saṃhara smaram /
MBh, 3, 206, 5.2 jātismaraś ca bhavitā svargaṃ caiva gamiṣyasi /
Amarakośa
AKośa, 1, 27.2 kandarpo darpako 'naṅgaḥ kāmaḥ pañcaśaraḥ smaraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 96.2 smarapīḍāsahatvāc ca maraṇāya mano dadhe //
BKŚS, 18, 1.2 yathā rativasantābhyāṃ smaraḥ sukham ayāpayam //
BKŚS, 18, 120.2 divasān gamayāmi sma surāsmaraparāyaṇaḥ //
BKŚS, 18, 280.1 sānudāsaś ca rūpeṇa smareṇa sadṛśaḥ kila /
BKŚS, 24, 13.1 jñānādhikṣiptasarvajñau rūpavismāritasmarau /
BKŚS, 25, 90.1 sarvathā smaraśāstreṣu yad iṅgitam udāhṛtam /
Daśakumāracarita
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 2, 2, 82.1 ahameva kilāmuṣyāḥ smaronmādaheturāsam //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
Harṣacarita
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kirātārjunīya
Kir, 6, 13.2 smaradāyinaḥ smarayati sma bhṛśaṃ dayitādharasya daśanāṃśubhṛtaḥ //
Kir, 10, 30.2 surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ //
Kir, 10, 46.2 nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau //
Kumārasaṃbhava
KumSaṃ, 3, 32.2 manasvinīmānavighātadakṣaṃ tad eva jātaṃ vacanaṃ smarasya //
KumSaṃ, 3, 51.1 smaras tathābhūtam ayugmanetraṃ paśyann adūrān manasāpy adhṛṣyam /
KumSaṃ, 3, 55.2 nyāsīkṛtāṃ sthānavidā smareṇa maurvīṃ dvitīyām iva kārmukasya //
KumSaṃ, 4, 8.1 smarasi smara mekhalāguṇair uta gotraskhaliteṣu bandhanam /
KumSaṃ, 4, 28.1 ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ /
KumSaṃ, 4, 36.2 viditaṃ khalu te yathā smaraḥ kṣaṇam apy utsahate na māṃ vinā //
KumSaṃ, 4, 38.1 paralokavidhau ca mādhava smaram uddiśya vilolapallavāḥ /
KumSaṃ, 4, 42.2 upalabdhasukhas tadā smaraṃ vapuṣā svena niyojayiṣyati //
KumSaṃ, 4, 43.1 iti cāha sa dharmayācitaḥ smaraśāpāvadhidāṃ sarasvatīm /
KumSaṃ, 7, 76.2 umātanau gūḍhatanoḥ smarasya tacchaṅkinaḥ pūrvam iva praroham //
Kāvyādarśa
KāvĀ, 1, 59.1 smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaś ca naḥ kṛśaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 106.1 tvayā nīlotpalaṃ karṇe smareṇāstraṃ śarāsane /
KāvĀ, Dvitīyaḥ paricchedaḥ, 203.2 akāraṇaripuś candro nirnimittāsuhṛt smaraḥ //
Liṅgapurāṇa
LiPur, 1, 101, 32.1 meroḥ śikharamāsādya smaraṃ sasmāra suvrataḥ /
LiPur, 1, 101, 32.2 smaraṇāddevadevasya smaro'pi saha bhāryayā //
LiPur, 2, 19, 12.2 sadyojātamukhaṃ divyaṃ bhāskarasya smarāriṇaḥ //
Matsyapurāṇa
MPur, 7, 16.2 ūrū smarāyeti punarmanmathāyeti vai kaṭim //
MPur, 7, 28.2 yaḥ smaraḥ saṃsmṛto viṣṇur ānandātmā maheśvaraḥ //
MPur, 23, 30.2 tārāṃ sa tārādhipatiḥ smarārtaḥ keśeṣu jagrāha viviktabhūmau //
MPur, 23, 31.1 sāpi smarārtā saha tena reme tadrūpakāntyā hṛtamānasena /
MPur, 154, 251.2 bhṛṅgeṣu kokilāsyeṣu vibhāgena smarānalam //
MPur, 154, 252.1 sa bāhyāntaraviddhena hareṇa smaramārgaṇaḥ /
MPur, 154, 254.2 vilokya harahuṅkārajvālābhasmakṛtaṃ smaram //
MPur, 154, 258.1 uddhvalya gātraṃ śubhreṇa hṛdyena smarabhasmanā /
Śatakatraya
ŚTr, 2, 19.1 ime tāruṇyaśrīnavaparimalāḥ prauḍhasuratapratāpaprārambhāḥ smaravijayadānapratibhuvaḥ /
ŚTr, 2, 20.2 prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām //
ŚTr, 2, 32.2 kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ //
ŚTr, 2, 37.2 sevyā nitambāḥ kimu bhūdharāṇāmata smarasmeravilāsinīnām //
ŚTr, 2, 56.2 mā saṃcara manaḥ pāntha tatrāste smarataskaraḥ //
ŚTr, 2, 59.2 bhramāveśād aṅge kam api vidadhad bhaṅgam asakṛt smarāpasmāro 'yaṃ bhramayati dṛśaṃ ghūrṇayati ca //
ŚTr, 2, 65.2 gato moho 'smākaṃ smaraśabarabāṇavyatikarajvarajvālā śāntā tad api na varākī viramati //
ŚTr, 2, 71.1 yadāsīd ajñānaṃ smaratimirasañcārajanitaṃ tadā dṛṣṭanārīmayam idam aśeṣaṃ jagad iti /
ŚTr, 3, 18.2 durvārasmarabāṇapannagaviṣavyāviddhamugdho janaḥ śeṣaḥ kāmaviḍambitān na viṣayān bhoktuṃ na moktuṃ kṣamaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 141.2 madhudīpamārau madhusārathiḥ smaro viṣamāyudho darpakakāmahṛcchayāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 7.1 yatsaṃśrayāddrupadageham upāgatānāṃ rājñāṃ svayaṃvaramukhe smaradurmadānām /
BhāgPur, 2, 7, 33.2 uddīpitasmararujāṃ vrajabhṛdvadhūnāṃ harturhariṣyati śiro dhanadānugasya //
BhāgPur, 3, 1, 28.2 yaṃ rukmiṇī bhagavato 'bhilebhe ārādhya viprān smaram ādisarge //
Bhāratamañjarī
BhāMañj, 1, 234.2 papracchākulitaḥ kṣipraṃ vismayena smareṇa ca //
BhāMañj, 1, 256.1 smarakelikalākrāntāṃ tāmāmantrya vrajannṛpaḥ /
BhāMañj, 1, 423.1 tatheti prerito dhenuṃ so 'haratsmaramohitaḥ /
BhāMañj, 1, 434.1 tataḥ smareṇa sahasā sa dhīro vivaśīkṛtaḥ /
BhāMañj, 1, 573.2 cakre lasatkucaphalaḥ kurunandanasya viśrāmakelimakhilāṃ smarakalpavṛkṣaḥ //
BhāMañj, 1, 607.2 sa muniḥ smaranirdhūtadhairyo vīryamavāsṛjat //
BhāMañj, 1, 925.2 vismayasmarakampānāṃ krīḍāmaṇḍapatāmagāt //
BhāMañj, 1, 1067.2 tadaiva kṛṣṇāhṛdayaṃ viviśuḥ smarasāyakāḥ //
BhāMañj, 1, 1238.2 airāvatakule jātā cakarṣa smaramohitā //
BhāMañj, 1, 1269.2 bālacūtanikuñjeṣu vijahāra smaropamaḥ //
BhāMañj, 1, 1286.2 smarasaṃtāpakampānāṃ krīḍākandukatāmiva //
BhāMañj, 6, 24.1 harivarṣamukheṣveva prajāsargaḥ smaropamaḥ /
BhāMañj, 13, 156.2 nirvarṇayannanimiṣo nārado 'bhūtsmarākulaḥ //
BhāMañj, 13, 1244.2 śrīmānsuyodhano nāma smarendradhanadopamaḥ //
BhāMañj, 13, 1247.2 smarākulo narapatiṃ yayāce brāhmaṇākṛtiḥ //
BhāMañj, 13, 1369.2 hara rudra smarārāte viśva viśveśvareśvara //
BhāMañj, 13, 1404.2 bhajasva svayamāyātāṃ duḥsaho me smarajvaraḥ //
BhāMañj, 17, 17.2 rūpamānī smareṇāpi spardhāmeṣa na ca kṣamī //
Gītagovinda
GītGov, 3, 23.1 bhrūpallavam dhanuḥ apāṅgataraṅgitāni bāṇāḥ guṇaḥ śravaṇapāliḥ iti smareṇa /
GītGov, 4, 36.1 smarāturām daivatavaidyahṛdya tvadaṅgasaṅgāmṛtamātrasādhyām /
GītGov, 7, 21.1 smarasamarocitaviracitaveśā /
GītGov, 8, 1.1 atha kathamapi yāminīm vinīya smaraśarajarjaritā api sā prabhāte /
GītGov, 8, 6.1 vapuḥ anuharati tava smarasaṅgarakharanakharakṣatarekham /
GītGov, 10, 14.1 smaragaralakhaṇḍanam mama śirasi maṇḍanam dehi padapallavam udāram /
GītGov, 11, 14.1 smaraśarasubhaganakhena kareṇa sakhīm avalambya salīlam /
GītGov, 11, 18.1 sā mām drakṣyati vakṣyati smarakathām pratyaṅgam āliṅganaiḥ prītim yāsyati raṃsyate sakhi samāgatya iti cintākulaḥ /
GītGov, 11, 57.2 priyāsyam paśyantyāḥ smaraśarasamākūtasubhagam salajjā lajjā api vyagamat iva dūram mṛgadṛśaḥ //
GītGov, 12, 1.1 gatavati sakhīvṛnde amandatrapābharanirbharasmaraparavaśākūtasphītasmitasnapitādharām /
Hitopadeśa
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Kathāsaritsāgara
KSS, 1, 3, 59.2 viveśa tenaiva pathā labdharandhro hṛdi smaraḥ //
KSS, 1, 4, 7.2 smarabhūpatisaundaryamandirevendirāparā //
KSS, 1, 4, 31.1 tatkṣaṇātte gatāḥ sarve smarasāyakalakṣyatām /
KSS, 1, 7, 57.1 tatrasthaṃ tamupādhyāyapatnī jātu smarāturā /
KSS, 1, 7, 63.1 sātha tasyaikayāṅgulyā mūrtayeva smarājñayā /
KSS, 2, 3, 48.2 saṃcarantīṃ smarasyeva dhairyanirbhedinīmiṣum //
KSS, 3, 1, 79.2 smarajvareṇa tenaiva nṛpaḥ pañcatvamāyayau //
KSS, 3, 2, 75.2 dadṛśustatra nāryastaṃ ratihīnamiva smaram //
KSS, 3, 3, 74.1 smarārtividhurastatra pitrorasvāsthyakāraṇam /
KSS, 3, 3, 77.2 dṛṣṭvā smarajvarākrāntaṃ guhaseno vyacintayat //
KSS, 3, 4, 27.1 devyormadhyasthitastatra ratiprītyoriva smaraḥ /
KSS, 3, 4, 213.2 harakopāgninirdagdhasmarasaṃjīvanauṣadhim //
KSS, 3, 6, 63.2 priye prajāpateḥ pūrvaṃ mānasād ajani smaraḥ //
KSS, 3, 6, 119.1 nūnaṃ virūpair adhikaṃ hāsanaiḥ krīḍati smaraḥ /
KSS, 3, 6, 151.1 upetya ca jagādainaṃ punar eva smarāturā /
KSS, 4, 1, 7.2 smararājyābhiṣekāmbha iva rāgojjvalaṃ madhu //
KSS, 4, 3, 79.1 bhuvi sāṅgasmarotpattitoṣād iva surāṅganāḥ /
KSS, 5, 3, 155.2 śaktidevaḥ smarasvapnaṃ hṛṣṭastat pratyapadyata //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 28.1 tebhyo 'vagatya dṛgjyotirjvālālīḍhasmaradrumaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 12.1 tebhyo 'vagatya dṛgjyotirjvālālīḍhasmaradrumaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 28.2, 1.0 tebhyo 'nanteśādibhyas tṛtīyanetrāgniśikhānirdagdhasmaratarur bhagavān umāpatir adhigamya bhavasaṃkhyair ekādaśabhiḥ sahasraiḥ saṃkṣipya mahyam adāt //
Rasaratnasamuccaya
RRS, 1, 63.2 apakṣibhāvasaṃkṣubdhaṃ smaralīlāvilokinam //
RRS, 5, 3.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
Rasendracintāmaṇi
RCint, 6, 71.2 bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi /
Rasendracūḍāmaṇi
RCūM, 15, 6.2 apakṣibhāvasaṃkṣubdhaṃ smarasmerāvalokitam //
Rasārṇava
RArṇ, 18, 227.2 ramate śatasāhasraṃ siddhakanyāḥ smarāturāḥ //
Rājanighaṇṭu
RājNigh, 12, 56.2 yenāsau smaramaṇḍanaikavasatir bhāle kapole gale dormūle kucamaṇḍale ca kurute saṅgaṃ kuraṅgīdṛśām //
Smaradīpikā
Smaradīpikā, 1, 1.1 harakopānalenaiva bhasmībhūyākarot smaraḥ /
Smaradīpikā, 1, 3.1 smaran nirjitya rudreṇa paścād uddīpitaḥ smaraḥ /
Ānandakanda
ĀK, 1, 16, 30.1 saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ /
Āryāsaptaśatī
Āsapt, 1, 3.1 jayati priyāpadānte garalagraiveyakaḥ smarārātiḥ /
Āsapt, 1, 4.2 dhanuṣi smareṇa nihitaḥ sakaṇṭakaḥ ketakeṣur iva //
Āsapt, 1, 21.2 yasyāś candraśikhaḥ smarabhallanibho jayati sā caṇḍī //
Āsapt, 2, 71.2 śatadhautam ājyam iva me smaraśaradāhavyathāṃ harati //
Āsapt, 2, 85.2 smarasi puruṣāyitāṃ tāṃ smaracāmaracihnayaṣṭim iva //
Āsapt, 2, 108.2 guṭikādhanur iva bālāvapuḥ smaraḥ śrayati kutukena //
Āsapt, 2, 149.2 dhūlipuṭīva milantī smarajvaraṃ harati halikavadhūḥ //
Āsapt, 2, 152.2 vidhyasi māṃ niḥśvāsaiḥ smaraḥ śaraiḥ śabdavedhīva //
Āsapt, 2, 185.1 kopākṛṣṭabhrūsmaraśarāsane saṃvṛṇu priye patataḥ /
Āsapt, 2, 189.1 kas tāṃ nindati lumpati kaḥ smaraphalakasya varṇakaṃ mugdhaḥ /
Āsapt, 2, 190.2 karakampitakaravāle smara iva sā mūrchitā sutanuḥ //
Āsapt, 2, 191.1 kaulīnyādalamenāṃ bhajāmi nakulaṃ smaraḥ pramāṇayati /
Āsapt, 2, 287.1 daranidrāṇasyāpi smarasya śilpena nirgatāsūn me /
Āsapt, 2, 292.2 āstāṃ kusumaṃ vīraḥ smaro 'dhunā citradhanuṣāpi //
Āsapt, 2, 297.2 praviśa hṛdi tasya dūraṃ kṣaṇadhṛtamuktā smareṣur iva //
Āsapt, 2, 414.1 bhayapihitaṃ bālāyāḥ pīvaram ūrudvayaṃ smaronnidraḥ /
Āsapt, 2, 430.1 mugdhe mama manasi śarāḥ smarasya pañcāpi santataṃ lagnāḥ /
Āsapt, 2, 444.2 smarasantāpād agaṇitanidāgham āliṅgate mithunam //
Āsapt, 2, 468.1 yasyāṅke smarasaṅgaraviśrāntiprāñjalā sakhī svapiti /
Āsapt, 2, 549.2 kṛntati dayitāhṛdayaṃ śokaḥ smaraviśikhatīkṣṇamukhaḥ //
Āsapt, 2, 564.2 tvāṃ muṣṭimeyamadhyām adhunā śaktiṃ smaro vahati //
Āsapt, 2, 574.1 smarasamarasamayapūritakambhunibho dviguṇapīnagalanālaḥ /
Āsapt, 2, 623.2 vāñchati manorathāndhā madhupī smaradhanuṣi guṇībhāvam //
Śyainikaśāstra
Śyainikaśāstra, 1, 9.1 yadi sarvātmanāsevyāḥ smarasmerālasekṣaṇāḥ /
Śyainikaśāstra, 3, 12.1 prahāro nakhadantāder yathaiva smarasaṃgare /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.3 viśīrṇakarṇāṅgulināsiko'pi bhavedanena smaratulyamūrtiḥ /
Haṃsadūta
Haṃsadūta, 1, 90.1 payorāśisphītatviṣi himakarottaṃsamadhure dadhāne dṛgbhaṅgyā smaravijayirūpaṃ mama sakhī /
Haṃsadūta, 1, 90.2 hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati smaro hantuṃ kiṃtu vyadhayati bhavāneva kutukī //
Haṃsadūta, 1, 95.1 pratīkārārambhaślathamatibhir udyatpariṇater vimuktāyā vyaktasmarakadanabhājaḥ parijanaiḥ /
Kokilasaṃdeśa
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
KokSam, 2, 45.2 sahyasparśe sati ravikare tām asahyasmarārtiṃ matsandeśaṃ maṇivalabhikām āśritaḥ śrāvayethāḥ //
KokSam, 2, 57.1 tvaṃ cāhaṃ ca kṣitim upagatāvityaviśleṣacintā nindāvantau smara iti mitho vākyasambhedasaukhyam /
KokSam, 2, 59.2 kālāt kṣīṇe punaravayave vardhate kevalaṃ no tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi //
KokSam, 2, 66.2 kelīhaṃse smarajuṣi haṭhāccumbatīṣatstanantīṃ tvaṃ tu smṛtvā kimapi bahalavrīḍamālokathā mām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 41.2 jāgadvaraṃ sarvajanasya kāraṇaṃ haraṃ smarārātim aharniśaṃ te //
SkPur (Rkh), Revākhaṇḍa, 48, 80.2 smaradehavināśāya maheśāya namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 111, 7.2 kāmayāna umāṃ devīṃ sasmāra manasā smaram //
SkPur (Rkh), Revākhaṇḍa, 192, 23.1 smaraḥ sahāyo bhavitā vasantaśca varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 35.1 smaro 'pi na śaśākātha praveṣṭuṃ hṛdayaṃ tayoḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 43.2 vasanto vismayaṃ yātaḥ smaraḥ sasmāra kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 192, 64.1 te siddhāḥ sma na vai sādhyā bhavatīnāṃ smarasya ca /
SkPur (Rkh), Revākhaṇḍa, 192, 69.1 vasante mayi cendre ca bhavatīṣu tathā smare /
SkPur (Rkh), Revākhaṇḍa, 226, 5.2 purā bhānumatīṃ bhānuḥ sutāṃ smaraśarārditaḥ //
Yogaratnākara
YRā, Dh., 43.2 kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt //