Occurrences

Vārāhagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Gītagovinda
Hitopadeśa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasendracintāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Vārāhagṛhyasūtra
VārGS, 9, 19.1 pratiṣiddham aparayā dvārā niḥsaraṇaṃ malavadvāsasā saha sambhāṣā rajasvadvāsasā saha śayyā gor guror duruktavacanam asthāne śayanaṃ sthānaṃ smayanaṃ yānaṃ gānaṃ smaraṇamiti /
Arthaśāstra
ArthaŚ, 1, 16, 12.1 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakathāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya viparītam atuṣṭasya //
Carakasaṃhitā
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Nid., 7, 13.1 tasyemāni rūpāṇi bhavanti tad yathā atyātmabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇajñānavacanavijñānāni aniyataś conmādakālaḥ //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Śār., 1, 149.2 dṛṣṭaśrutānubhūtānāṃ smaraṇātsmṛtirucyate //
Mahābhārata
MBh, 1, 34, 1.6 astu kāmaṃ mamādyāpi buddhiḥ smaraṇam āgatā /
MBh, 1, 143, 38.2 bhavatsmaraṇamātrataḥ /
MBh, 3, 264, 42.1 bhartṛsmaraṇatanvaṅgī tāpasīveṣadhāriṇī /
Nyāyasūtra
NyāSū, 3, 2, 30.0 na smaraṇakālāniyamāt //
NyāSū, 3, 2, 33.0 praṇidhānaliṅgādijñānānām ayugapadbhāvāt ayugapatsmaraṇam //
NyāSū, 3, 2, 40.0 smaraṇaṃ tu ātmano jñasvābhāvyāt //
Saundarānanda
SaundĀ, 16, 2.2 atītajanmasmaraṇaṃ ca dīrghaṃ divye viśuddhe śruticakṣuṣī ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 6, 67.2 mahāsariddhradādīnāṃ darśanasmaraṇāni ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 51.2 tvadguṇasmaraṇavyagrā nayate divasān iti //
BKŚS, 15, 154.2 yuṣmatsmaraṇapūto 'yaṃ janaḥ kiṃ kurutām iti //
BKŚS, 20, 80.2 mantramaṇḍalamudrāṇām upāṃśusmaraṇād iti //
Daśakumāracarita
DKCar, 2, 3, 103.1 pratibudhya ca prītiyuktastadaharapi priyāsaṃketavyatikarādismaraṇenāham anaiṣam //
Divyāvadāna
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Harivaṃśa
HV, 16, 24.1 tam evārtham anudhyānto jātismaraṇasaṃbhavam /
Kumārasaṃbhava
KumSaṃ, 6, 19.2 adya tūccaistaraṃ tasmāt smaraṇānugrahāt tava //
Kāmasūtra
KāSū, 6, 2, 6.5 smaraṇam atītānām /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.12 etam ātaṃ ṅitaṃ vidyād vākyasmaraṇayor aṅit //
Kūrmapurāṇa
KūPur, 1, 20, 52.2 smaraṇādeva liṅgasya dinapāpaṃ praṇaśyati //
KūPur, 1, 30, 3.2 asya smaraṇamātreṇa mucyate sarvapātakaiḥ //
KūPur, 1, 34, 36.1 tadeva smarate tīrthaṃ smaraṇāt tatra gacchati /
KūPur, 2, 5, 40.1 tvatpādapadmasmaraṇādaśeṣasaṃsārabījaṃ vilayaṃ prayāti /
KūPur, 2, 11, 29.1 stutismaraṇapūjābhir vāṅmanaḥkāyakarmabhiḥ /
Liṅgapurāṇa
LiPur, 1, 10, 16.2 vijñeyaṃ śravaṇācchrautaṃ smaraṇātsmārtamucyate //
LiPur, 1, 44, 1.2 smaraṇādeva rudrasya samprāptāś ca gaṇeśvarāḥ /
LiPur, 1, 89, 47.2 smaraṇācchuddhimāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 101, 32.2 smaraṇāddevadevasya smaro'pi saha bhāryayā //
LiPur, 2, 1, 6.3 smaraṇaṃ pūjanaṃ caiva praṇāmo bhaktipūrvakam //
Matsyapurāṇa
MPur, 22, 26.1 smaraṇādapi lokānāṃ kim u śrāddhakṛtāṃ nṛṇām /
MPur, 22, 47.2 smaraṇādapi pāpāni naśyanti śatadhā dvijāḥ //
MPur, 104, 14.1 yojanānāṃ sahasreṣu gaṅgāyāḥ smaraṇānnaraḥ /
MPur, 105, 7.3 tadeva smarate tīrthaṃ smaraṇāttatra gacchati //
MPur, 145, 40.1 vijñeyaḥ śravaṇācchrautaḥ smaraṇātsmārta ucyate /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 2.1 ātmana eva smaraṇaṃ na buddhisantatimātrasyeti //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 41, 26.1 dharmāj jātyantarasmaraṇam iha cādhītaśrutāvadhāraṇam iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 9, 15.0 yajanam adhyayanadhyāpanasmaraṇādyam //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
PABh zu PāśupSūtra, 5, 4, 2.0 atrārthāntaraṃ nāma śabdasparśarūparasagandhāntaram adhyayanadhyānasmaraṇādayaḥ //
PABh zu PāśupSūtra, 5, 34, 7.0 tathā yasyātmavṛttir adhyayanadhyānasmaraṇādi ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 120.0 cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ //
PABh zu PāśupSūtra, 5, 37, 16.0 tathāntaḥkaraṇavṛttim āsthāya kālaviśeṣanimittaraśmimaṇidīpavat tathātmavṛttiradhyayanadhyānasmaraṇādīni cittasthitiśca vyākhyātā //
PABh zu PāśupSūtra, 5, 38, 11.0 tatra kuśalā nāma adhyayanadhyānasmaraṇādyā //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 118.0 tatra kriyālakṣaṇo japayantraṇadhāraṇadhyānasmaraṇātmaka iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 3.0 gṛhītasya cirakālavyavadhāne'pi smaraṇasāmarthyaṃ dhāraṇam //
Suśrutasaṃhitā
Su, Nid., 10, 20.1 tadeva ceṣṭayuvaterdarśanāt smaraṇād api /
Su, Nid., 10, 22.1 tadevāpatyasaṃsparśāddarśanāt smaraṇād api /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.27 ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām /
STKau zu SāṃKār, 5.2, 3.28 tathā cāvaṭyajaigīṣavyayoḥ saṃvāde bhagavān jaigīṣavyo daśamahākalpavarti janmasmaraṇam ātmana uvāca daśasu mahāsargeṣu viparivartamānena mayetyādinā saṃdarbheṇa /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 9, 6, 1.0 pradhvaṃsāsati asat iti jñānaṃ bhūtasya vastunaḥ pūrvavadidānīṃ darśanābhāvāt tasya ca bhūtasya vastunaḥ smaraṇād virodhinaśca kapālādergrahaṇād vināśaṃ parikalpyotpadyate anyathā tat kathamiva na dṛśyeta tathātvasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
Viṃśatikākārikā
ViṃKār, 1, 17.1 uktaṃ yathā tadābhāsā vijñaptiḥ smaraṇaṃ tataḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 16.2, 5.0 asiddhamidamanubhūtasyārthasya smaraṇaṃ bhavatīti /
Viṣṇupurāṇa
ViPur, 1, 15, 148.2 tatyāja nātmanaḥ prāṇān viṣṇusmaraṇadaṃśitaḥ //
ViPur, 1, 17, 78.1 āyāsaḥ smaraṇe ko 'sya smṛto yacchati śobhanam /
ViPur, 2, 16, 24.3 sa cāpi jātismaraṇāptabodhastatraiva janmanyapavargamāpa //
ViPur, 3, 11, 90.2 abhīṣṭadevatānāṃ tu kurvīta smaraṇaṃ naraḥ //
ViPur, 4, 15, 15.1 tāvac ca bhagavaccakreṇāśu vyāpāditas tatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntam upanītas tasminn eva layam upayayau //
Abhidhānacintāmaṇi
AbhCint, 2, 220.1 dhṛtiḥ saṃtoṣaḥ svāsthyaṃ syādādhyānaṃ smaraṇaṃ smṛtiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 35.2 śravaṇasmaraṇārhāṇi kariṣyann iti kecana //
BhāgPur, 2, 4, 15.1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
BhāgPur, 3, 33, 6.1 yan nāmadheyaśravaṇānukīrtanād yatprahvaṇād yatsmaraṇād api kvacit /
BhāgPur, 10, 3, 44.1 etadvāṃ darśitaṃ rūpaṃ prāgjanmasmaraṇāya me /
Bhāratamañjarī
BhāMañj, 1, 789.2 karomi rāghavatrāsasmaraṇaṃ rakṣasāṃ gurum //
BhāMañj, 7, 436.1 yayau bhārgavakākutstharaṇasmaraṇahetutām /
BhāMañj, 14, 107.1 saṃnidhiṃ te vidhāsyāmi sarvataḥ smaraṇānmune /
Devīkālottarāgama
DevīĀgama, 1, 33.1 sadābhibhūtaye cittaṃ nidrayā smaraṇādinā /
Gītagovinda
GītGov, 1, 4.1 yadi harismaraṇe sarasam manaḥ yadi vilāsakalāsu kutūhalam /
GītGov, 2, 16.2 haricaraṇasmaraṇam prati saṃprati puṇyavatām anurūpam //
GītGov, 12, 34.2 haricaraṇasmaraṇāmṛtakṛtakalikaluṣabhavajvarakhaṇḍane //
Hitopadeśa
Hitop, 2, 59.6 parokṣe'pi guṇaślāghā smaraṇaṃ priyavastuṣu //
Kālikāpurāṇa
KālPur, 55, 89.2 dantarakte samutpanne smaraṇaṃ ca na vidyate //
KālPur, 55, 90.1 sarveṣāmeva mantrāṇāṃ smaraṇānnarakaṃ vrajet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 17.3 smaraṇān muktido nṛṇāṃ sa tvayā kiṃ na pūjitaḥ //
KAM, 1, 35.2 bhaktir bhavati govinde smaraṇaṃ kīrtanaṃ tathā //
KAM, 1, 38.2 karoti martyo mūḍhātmā smaraṇaṃ kīrtanaṃ hareḥ //
KAM, 1, 43.1 govindasmaraṇaṃ puṃsāṃ pāparāśimahācalam /
KAM, 1, 44.2 smaraṇād eva kṛṣṇasya pāpasaṅghātapañjaram /
KAM, 1, 67.2 smaraṇād eva kṛṣṇasya na punarjāyate kvacit //
KAM, 1, 82.2 ramante nākanārībhiḥ keśavasmaraṇāt phalam //
KAM, 1, 200.2 smaraṇaṃ kīrtanaṃ viṣṇoḥ sadaiva na parityajet //
Mukundamālā
MukMā, 1, 8.2 sukhakaramaparaṃ na jātu jāne haricaraṇasmaraṇāmṛtena tulyam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 5.0 īśatīty aduṣṭam īśa ivācarati iti sarvaprātipadikebhya ityeke iti kvipaḥ smaraṇāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 110.0 kiṃca naṭaḥ śikṣāvaśāt svavibhāvasmaraṇāc cittavṛttisādhāraṇībhāvena hṛdayasaṃvādāt kevalam anubhāvān pradarśayan kāvyamupacitakākuprabhṛtyupaskāreṇa paṭhaṃśceṣṭata ityetāvanmātre'sya pratītir natvanukāraṃ vedayate //
NŚVi zu NāṭŚ, 6, 72.2, 9.0 kathādi atikrāntayorapi punaranusaṃdhānena smaraṇam //
Rasendracintāmaṇi
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
Rasārṇava
RArṇ, 1, 37.1 darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi /
RArṇ, 1, 42.0 smaraṇānmucyate pāpaiḥ sadyo janmāntarārjitaiḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 41.2 darśanāt sparśanāttasya bhakṣaṇāt smaraṇādapi /
Tantrasāra
TantraS, 6, 82.0 ata eva ekāśītipadasmaraṇasamaye vividhadharmānupraveśamukhena eka eva asau parameśvaraviṣayo vikalpaḥ kālagrāse na avikalpātmā eva sampadyate iti //
Tantrāloka
TĀ, 3, 62.1 ata eva purovartinyāloke smaraṇādinā /
TĀ, 5, 137.1 smṛtiśca smaraṇaṃ pūrvaṃ sarvabhāveṣu vastutaḥ /
Ānandakanda
ĀK, 1, 2, 198.2 rasasya smaraṇaṃ puṇyaṃ darśanaṃ sparśanaṃ tathā //
ĀK, 1, 2, 204.1 smaraṇaṃ rasarājasya sarvopadravanāśanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Śār., 1, 101.2, 3.0 smartavyaṃ hi smṛtau sthitam iti smartavyatvena saṃmatasyārthasya smaraṇaṃ praśastasmṛtidharmaḥ //
ĀVDīp zu Ca, Śār., 1, 141.2, 7.0 smṛtiḥ sarvabhāvatattvasmaraṇam //
ĀVDīp zu Ca, Śār., 1, 146.2, 10.0 tattvasmṛtiḥ ātmādīnāṃ yathā bhūtānusmaraṇaṃ sā ca nātmā śarīrādyupakāryaḥ śarīrādayaścāmī ātmavyatiriktāḥ ityādismaraṇarūpasmṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 149.2, 6.0 saviparyayāditi atyarthavaisādṛśyādapi smaraṇaṃ bhavati yathā atyarthakurūpaṃ dṛṣṭvā pratiyoginamatyarthasurūpaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 7.0 sattvānubandhāditi manasaḥ praṇidhānāt smartavyasmaraṇāya praṇihitamanāḥ smartavyaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 13.0 kvacit smaraṇaṃ smṛtirucyate iti pāṭhaḥ tatrāpi nārthabhedaḥ //
Śukasaptati
Śusa, 2, 3.17 ato 'syāḥ śīlaprabhāvātkevalaṃ jātismaraṇameva na bhogāḥ śunikā ca saṃjātā /
Śusa, 2, 3.18 sambhogavighnājjātismaraṇaṃ ca na te vartate /
Śusa, 2, 3.19 mama punarbhogānnirvighnānnirvighnajātismaraṇaṃ ca /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
Dhanurveda
DhanV, 1, 190.2 tato 'rjunasya nāmāṇi viṣṇusmaraṇapūrvakam //
Haribhaktivilāsa
HBhVil, 3, 10.1 lekhyena smaraṇādīnāṃ nityatvenaiva setsyati /
HBhVil, 3, 10.2 smaraṇādyātmakasyāpi sadācārasya nityatā //
HBhVil, 3, 33.1 itthaṃ vidadhyād bhagavatkīrtanasmaraṇādikam /
HBhVil, 3, 36.2 smaraṇasya tu māhātmyam adhunā likhyate kiyat //
HBhVil, 3, 58.3 te sarve smaraṇād viṣṇor nāśam āyānty upadravāḥ //
HBhVil, 3, 59.2 yasya smaraṇamātreṇa na moho na ca durgatiḥ /
HBhVil, 3, 64.3 smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ //
HBhVil, 3, 70.2 yasya smaraṇamātreṇa janmasaṃsārabandhanāt /
HBhVil, 3, 81.3 jīvitasya phalaṃ svādu niyataṃ smaraṇaṃ hareḥ //
HBhVil, 3, 85.1 kṛṣṇasmaraṇamāhātmyamahābdhir dustaro dhiyā /
HBhVil, 3, 128.1 smaraṇe yat tan māhātmyaṃ taddhyāne'py akhilaṃ viduḥ /
HBhVil, 3, 261.2 gaṅgādismaraṇaṃ kṛtvā tīrthāyārghyaṃ samarpayet //
HBhVil, 5, 75.2 ṛṣyādismaraṇaṃ kṛtvā kuryād dhyānam atandritaḥ //
HBhVil, 5, 247.1 smaraṇadhyānayoḥ pūrvaṃ māhātmyaṃ likhitaṃ ca yat /
Haṃsadūta
Haṃsadūta, 1, 23.1 tamālasyālokādgiriparisare santi capalāḥ pulindo govindasmaraṇarabhasottaptavapuṣaḥ /
Haṃsadūta, 1, 35.2 ayi śrīgovindasmaraṇamadirāmattahṛdaye satīti khyātiṃ te hasati kulaṭānāṃ kulamidam //
Haṃsadūta, 1, 64.1 yadā vṛndāraṇyasmaraṇalaharīheturamalaṃ pikānāṃ veveṣṭi pratiharitam uccaiḥ kuhurutam /
Haṃsadūta, 1, 99.2 kathaṃ nāyāsīti smaraṇaparipāṭīprakaṭanaṃ harau sandeśāya priyasakhi na me vāgavasaraḥ //
Janmamaraṇavicāra
JanMVic, 1, 157.2 smaraṇaṃ tu kathaṃ tasya prāṇānte samupasthite /
Kokilasaṃdeśa
KokSam, 1, 5.1 taṃ kūjantaṃ kalamadhurayā pañcamasvānabhaṅgyā kāntālāpasmaraṇavivaśaḥ kiṃcidārādupetya /
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 3.0 punaḥ kīdṛk sarvārthavivarjitaḥ sarve ca te arthāśca tair vivarjitāḥ samyagrahito bhavati kāryāṇāṃ smaraṇakaraṇayorabhāva ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 23.2 caṇḍālaikapathaṃ gatvā gāyatrīsmaraṇācchuciḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 25.1 te yācyamānā deveśa tiṣṭhantu smaraṇe mama /
SkPur (Rkh), Revākhaṇḍa, 84, 40.1 yasyāḥ smaraṇamātreṇa naśyate pāpasañcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 36.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 37.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 38.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 39.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 40.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 195, 40.1 smaraṇaṃ so 'tasamaye vipāpmā prāpnuyāddhareḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 11.1 smaraṇājjanmajanitaṃ darśanācca trijanmajam /
Sātvatatantra
SātT, 4, 35.2 yady aśakto bhavet kīrtau smaraṇe cāpi sarvaśaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 7.2 yasyaikasmaraṇenaiva pumān siddhim avāpnuyāt //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 53.4 atideśavākyārthasmaraṇam avāntaravyāpāraḥ /