Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 3.1 smārto dvitīyaḥ //
Carakasaṃhitā
Ca, Śār., 3, 13.3 smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate /
Mahābhārata
MBh, 1, 57, 68.10 dharmajñair vihito dharmaḥ śrautaḥ smārto dvidhā dvijaiḥ /
MBh, 1, 57, 68.12 smārto varṇāśramācāro yamaiśca niyamair yutaḥ /
Manusmṛti
ManuS, 1, 108.1 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca /
Kātyāyanasmṛti
KātySmṛ, 1, 321.1 smārtakāle kriyā bhūmeḥ sāgamā bhuktir iṣyate /
Kūrmapurāṇa
KūPur, 1, 28, 33.2 śrautasmārtapratiṣṭhārthaṃ bhaktānāṃ hitakāmyayā //
KūPur, 2, 24, 16.2 dharmo vimuktaye sākṣācchrautaḥ smārto dvidhā punaḥ //
KūPur, 2, 24, 17.1 śrautastretāgnisaṃbandhāt smārtaḥ pūrvaṃ mayoditaḥ /
Liṅgapurāṇa
LiPur, 1, 10, 4.1 śrautasmārtāviruddhānāṃ prasīdati maheśvaraḥ /
LiPur, 1, 10, 8.1 śrautasmārtasya dharmasya jñānāddharmajña ucyate /
LiPur, 1, 10, 16.2 vijñeyaṃ śravaṇācchrautaṃ smaraṇātsmārtamucyate //
LiPur, 1, 10, 17.1 ijyā vedātmakaṃ śrautaṃ smārtaṃ varṇāśramātmakam /
LiPur, 1, 40, 66.2 naṣṭe śraute smārtadharme parasparahatāstadā //
LiPur, 1, 40, 79.1 varṇāśramācārayutaṃ śrautaṃ smārtaṃ dvidhā tu yam /
LiPur, 1, 40, 80.1 śrautasmārtakṛtānāṃ ca dharme saptarṣidarśite /
LiPur, 1, 71, 33.2 śrautasmārtārthadharmajñaistaddharmanirataiḥ sadā //
LiPur, 1, 71, 55.1 dharmaniṣṭhāś ca te sarve śrautasmārtavidhau sthitāḥ /
LiPur, 1, 71, 76.1 śrautasmārtaviruddhaṃ ca varṇāśramavivarjitam /
LiPur, 1, 71, 78.2 dharmās tathā praṇaśyantu śrautasmārtā na saṃśayaḥ //
LiPur, 1, 71, 80.2 śrautaṃ smārtaṃ ca saṃtyajya tasya śiṣyāstadābhavan //
LiPur, 1, 71, 93.2 evaṃ naṣṭe tadā dharme śrautasmārte suśobhane //
LiPur, 1, 78, 21.1 vedabāhyavratācārāḥ śrautasmārtabahiṣkṛtāḥ /
LiPur, 1, 89, 116.1 dvādaśyāṃ dharmatattvajñaṃ śrautasmārtapravartakam /
LiPur, 1, 103, 41.1 śrautasmārtapravṛttyartham udvāhārtham ihāgataḥ /
LiPur, 1, 105, 23.1 tvām anabhyarcya kalyāṇaṃ śrautaṃ smārtaṃ ca laukikam /
LiPur, 2, 4, 6.2 viṣṇubhaktisamāyuktān śrautasmārtapravartakān //
LiPur, 2, 6, 57.1 pāṣaṇḍācāraniratāḥ śrautasmārtabahiṣkṛtāḥ /
LiPur, 2, 50, 2.2 śrautaṃ smārtaṃ mahābhāga romaharṣaṇa suvrata //
LiPur, 2, 55, 24.1 sādhako jñānasaṃyuktaḥ śrautasmārtaviśāradaḥ /
Matsyapurāṇa
MPur, 142, 40.3 śrautasmārtaṃ bruvandharmaṃ brahmaṇā tu pracoditāḥ //
MPur, 142, 42.1 paramparāgataṃ dharmaṃ smārtaṃ tvācāralakṣaṇam /
MPur, 142, 47.2 saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt //
MPur, 144, 96.1 varṇāśramācārayutaṃ śrautasmārtavidhānataḥ /
MPur, 144, 97.1 śrautasmārtasthitānāṃ tu dharme saptarṣidarśite /
MPur, 145, 21.2 brahmakṣatraviśo yuktāḥ śrautasmārtena karmaṇā //
MPur, 145, 22.2 śrautasmārto hi yo dharmo jñānadharmaḥ sa ucyate //
MPur, 145, 30.1 dharmajñairvihito dharmaḥ śrautasmārto dvijātibhiḥ /
MPur, 145, 31.1 smārto varṇāśramācāro yamaiśca niyamairyutaḥ /
MPur, 145, 33.1 tasmātsmārtaḥ sūto dharmo varṇāśramavibhāgaśaḥ /
MPur, 145, 40.1 vijñeyaḥ śravaṇācchrautaḥ smaraṇātsmārta ucyate /
MPur, 145, 40.2 ijyāvedātmakaḥ śrautaḥ smārto varṇāśramātmakaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
Viṣṇupurāṇa
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 97.1 karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī /
YāSmṛ, 1, 315.1 śrautasmārtakriyāhetor vṛṇuyād eva cartvijaḥ /
YāSmṛ, 2, 69.1 tryavarāḥ sākṣiṇo jñeyāḥ śrautasmārtakriyāparāḥ /
YāSmṛ, 3, 49.2 śrautraṃ smārtaṃ phalasnehaiḥ karma kuryāt tathā kriyāḥ //
Garuḍapurāṇa
GarPur, 1, 96, 7.2 karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 225.2 etādṛśo 'pi nācāraṃ śrautaṃ smārtaṃ parityajet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.3 garbhādhānādismārto brāhmaḥ /
Haribhaktivilāsa
HBhVil, 3, 42.1 uktaṃ ca smārtair api /
HBhVil, 4, 149.1 śrautaṃ smārtaṃ tathā karma na nagnaś cintayed api /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 68, 5.2 śrautasmārtakriyāyuktān paradāraparāṅmukhān //
SkPur (Rkh), Revākhaṇḍa, 122, 11.1 tataḥ smārtaṃ vivāhāgniṃ śrautaṃ vā pūjayet kramāt /
Sātvatatantra
SātT, 9, 34.1 tanniṣedhe kathaṃ śrautaṃ smārtaṃ karma maheśvara /