Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Sūryaśatakaṭīkā
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 3, 8.2 aklībavidvacchuciraśmidhāraṃ hiraṇmayaṃ syandanamāruroha //
Carakasaṃhitā
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Mahābhārata
MBh, 1, 132, 7.1 sa tvaṃ rāsabhayuktena syandanenāśugāminā /
MBh, 1, 192, 7.112 te meghasamanirghoṣair balinaḥ syandanottamaiḥ /
MBh, 1, 192, 7.161 hatāśvāt syandanaśreṣṭhād avaruhya mahārathaḥ /
MBh, 2, 2, 23.3 syandanenātha kṛṣṇo 'pi samaye dvārakām agāt /
MBh, 2, 42, 54.1 tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam /
MBh, 2, 42, 57.1 tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ /
MBh, 3, 6, 6.1 tato yātvā viduraḥ kānanaṃ tac chīghrair aśvair vāhinā syandanena /
MBh, 3, 57, 18.1 mama jñātiṣu nikṣipya dārakau syandanaṃ tathā /
MBh, 3, 165, 15.1 tataḥ prāyām ahaṃ tena syandanena virājatā /
MBh, 3, 168, 28.2 vyacarat syandanāgryeṇa saṃgrāme lomaharṣaṇe //
MBh, 3, 221, 15.1 eṣāṃ tu pṛṣṭhato rudro vimale syandane sthitaḥ /
MBh, 3, 274, 13.2 ayaṃ haryaśvayug jaitro maghonaḥ syandanottamaḥ /
MBh, 3, 274, 14.2 syandanena jahi kṣipraṃ rāvaṇaṃ māciraṃ kṛthāḥ //
MBh, 4, 32, 9.2 syandanaṃ svaṃ samāropya prayayau śīghravāhanaḥ //
MBh, 4, 60, 11.2 tūrṇaṃ padānyaṣṭaśatāni gatvā viviṃśateḥ syandanam āruroha //
MBh, 5, 36, 34.1 sūkṣmo 'pi bhāraṃ nṛpate syandano vai śakto voḍhuṃ na tathānye mahījāḥ /
MBh, 5, 47, 45.1 hiraṇmayaṃ śvetahayaiścaturbhir yadā yuktaṃ syandanaṃ mādhavasya /
MBh, 5, 47, 53.1 yadā draṣṭā patataḥ syandanebhyo mahāgajebhyo 'śvagatāṃśca yodhān /
MBh, 5, 149, 31.2 śastreṇa samare rājan saṃnaddhaṃ syandane sthitam //
MBh, 5, 180, 2.1 āroha syandanaṃ vīra kavacaṃ ca mahābhuja /
MBh, 5, 181, 3.1 dṛṣṭvā māṃ tūrṇam āyāntaṃ daṃśitaṃ syandane sthitam /
MBh, 6, 16, 41.1 hematāladhvajaṃ bhīṣmaṃ rājate syandane sthitam /
MBh, 6, 17, 22.3 syandanair varavarṇābhair bhīṣmasyāsan puraḥsarāḥ //
MBh, 6, 17, 27.1 syandanena mahārheṇa ketunā vṛṣabheṇa ca /
MBh, 6, BhaGī 1, 14.1 tataḥ śvetairhayairyukte mahati syandane sthitau /
MBh, 6, 45, 52.2 bībhatsoḥ syandanaṃ prāpya tataḥ śāntim avindata //
MBh, 6, 47, 24.1 tataḥ śvetair hayair yukte mahati syandane sthitau /
MBh, 6, 60, 19.1 sa gāḍhaviddho vyathitaḥ syandanopastha āviśat /
MBh, 6, 78, 18.1 sa hatāśvād avaplutya syandanāddhatasārathiḥ /
MBh, 7, 27, 6.1 evam uktastu dāśārhaḥ syandanaṃ pratyavartayat /
MBh, 7, 27, 28.2 cakre 'pasavyaṃ tvaritaḥ syandanena janārdanaḥ //
MBh, 7, 28, 3.2 bhagadatto gajaskandhāt kṛṣṇayoḥ syandanasthayoḥ //
MBh, 7, 30, 24.1 sotplutya syandanāt tasmān nīlaś carmavarāsidhṛk /
MBh, 7, 44, 11.2 sukalpitenohyamānaḥ syandanena virājatā //
MBh, 7, 44, 20.1 sasūtāśvadhvajaṃ tasya syandanaṃ taṃ ca māriṣa /
MBh, 7, 50, 72.1 sanāgasyandanahayān drakṣyadhvaṃ nihatānmayā /
MBh, 7, 81, 33.2 jagāma syandanaṃ tūrṇaṃ pāṇḍavasya yaśasvinaḥ //
MBh, 7, 92, 39.2 pracalan dhanur utsṛjya nyapatat syandanottame //
MBh, 7, 94, 9.2 dvidhā tridhā tān akarot sudarśanaḥ śarottamaiḥ syandanavaryam āsthitaḥ //
MBh, 7, 102, 90.2 agrataḥ syandanānīkaṃ śaravarṣair avākirat //
MBh, 7, 104, 28.2 syandanaṃ vṛṣasenasya samārohanmahārathaḥ //
MBh, 7, 105, 34.1 tataḥ sa hemacitraṃ taṃ syandanapravaraṃ gadī /
MBh, 7, 109, 21.1 tatastam evādhirathiḥ syandanaṃ durmukhe hate /
MBh, 7, 110, 36.1 prāpatan syandanebhyaste sārdhaṃ sūtair gatāsavaḥ /
MBh, 7, 112, 2.2 tava cādhirathir dṛṣṭvā syandanebhyaścyutān sutān //
MBh, 7, 113, 17.2 syandanair apaviddhaiśca bhagnacakrākṣakūbaraiḥ //
MBh, 7, 113, 22.2 gajāśvamanujair bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ //
MBh, 7, 122, 29.1 eṣa prayātyādhirathiḥ sātyakeḥ syandanaṃ prati /
MBh, 7, 131, 104.2 cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve //
MBh, 7, 150, 15.2 divaspṛk sumahān ketuḥ syandane 'sya samucchritaḥ /
MBh, 7, 150, 91.2 cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve //
MBh, 7, 170, 39.1 dvipāśvasyandanebhyaśca kṣitiṃ sarve 'varohata /
MBh, 8, 8, 7.1 hayasyandananāgebhyaḥ petur vīrā dviṣaddhatāḥ /
MBh, 8, 12, 57.1 sukalpitāḥ syandanavājināgāḥ samāsthitāḥ kṛtayatnair nṛvīraiḥ /
MBh, 8, 12, 71.2 vātoddhūtapatākena syandanenaughanādinā //
MBh, 8, 16, 35.2 pattibhiś ca samāplutya dviradāḥ syandanās tathā //
MBh, 8, 18, 14.1 sā kṛtvā syandanaṃ bhasma hayāṃś caiva sasārathīn /
MBh, 8, 20, 8.1 sa sūtaś codito rājñā rājñaḥ syandanam uttamam /
MBh, 8, 24, 109.1 tasminn ārohati kṣipraṃ syandanaṃ lokapūjite /
MBh, 8, 26, 6.2 svaṃ sūta syandanaṃ mahyaṃ kalpayety asakṛt tvaran //
MBh, 8, 26, 10.1 tataḥ karṇasya durdharṣaṃ syandanapravaraṃ mahat /
MBh, 8, 27, 63.1 tāv etau puruṣavyāghrau sametau syandane sthitau /
MBh, 8, 28, 64.1 idānīm eva draṣṭāsi pradhane syandane sthitau /
MBh, 8, 31, 25.1 sādibhiḥ syandanair nāgair adhikaṃ samalaṃkṛtaiḥ /
MBh, 8, 35, 24.2 gadāhasto mahābāhur apatat syandanottamāt //
MBh, 8, 58, 7.1 dhanaṃjayaśarābhyastaiḥ syandanāśvanaradvipaiḥ /
MBh, 8, 60, 5.2 sa syandanād gām apatad gatāsuḥ paraśvadhaiḥ śāla ivāvarugṇaḥ //
MBh, 8, 62, 34.2 śakuniśukavṛkāś ca krāthadevāvṛdhau ca dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca //
MBh, 8, 66, 10.2 ākramya syandanaṃ padbhyāṃ balena balināṃ varaḥ //
MBh, 8, 68, 2.1 nipātitasyandanavājināgaṃ dṛṣṭvā balaṃ taddhatasūtaputram /
MBh, 9, 15, 66.2 sthitvā tato madrapatir anyaṃ syandanam āsthitaḥ //
MBh, 9, 25, 12.1 te hatā nyapatan bhūmau syandanebhyo mahārathāḥ /
MBh, 9, 26, 36.2 tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandanaḥ //
MBh, 9, 28, 70.1 āsthāyāśvatarīyuktān syandanān apare janāḥ /
MBh, 9, 36, 59.1 sarasvatītīraruhair bandhanaiḥ syandanaistathā /
MBh, 10, 5, 29.2 kim ayaṃ syandano yuktaḥ kiṃ ca kāryaṃ cikīrṣitam //
MBh, 10, 8, 79.1 tathaiva syandanāgreṇa pramathan sa vidhāvati /
MBh, 10, 13, 7.1 tāvupāropya dāśārhaḥ syandanaṃ lokapūjitam /
MBh, 10, 13, 8.1 te hayāḥ sahasotpetur gṛhītvā syandanottamam /
MBh, 13, 69, 19.1 rukmam aśvāṃśca dadato rajataṃ syandanāṃstathā /
MBh, 13, 119, 12.2 syandaneṣu ca kāmbojā yuktāḥ paramavājinaḥ //
Manusmṛti
ManuS, 7, 192.1 syandanāśvaiḥ same yudhyed anūpe naudvipais tathā /
Rāmāyaṇa
Rām, Bā, 42, 21.1 bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ /
Rām, Bā, 68, 5.1 ete dvijāḥ prayāntv agre syandanaṃ yojayasva me /
Rām, Ay, 3, 14.1 avatārya sumantras taṃ rāghavaṃ syandanottamāt /
Rām, Ay, 41, 23.1 sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ /
Rām, Ay, 41, 26.2 pratyāgamya ca rāmasya syandanaṃ pratyavedayat //
Rām, Ay, 41, 27.1 taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ /
Rām, Ay, 76, 24.1 te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ /
Rām, Ay, 77, 1.1 tataḥ samutthitaḥ kālyam āsthāya syandanottamam /
Rām, Ay, 87, 16.1 syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān /
Rām, Ār, 14, 18.1 candanaiḥ syandanair nīpaiḥ panasair lakucair api /
Rām, Ki, 1, 40.3 tiniśā naktamālāś ca candanāḥ syandanās tathā //
Rām, Su, 5, 5.2 upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ //
Rām, Su, 46, 27.1 sa tasya tat syandananiḥsvanaṃ ca mṛdaṅgabherīpaṭahasvanaṃ ca /
Rām, Yu, 43, 17.2 āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā //
Rām, Yu, 46, 30.1 tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam /
Rām, Yu, 46, 36.2 pragṛhya musalaṃ ghoraṃ syandanād avapupluve //
Rām, Yu, 53, 27.2 taṃ gajaiśca turaṃgaiśca syandanaiścāmbudasvanaiḥ /
Rām, Yu, 59, 11.2 yukte hayasahasreṇa viśāle syandane sthitaḥ //
Rām, Yu, 65, 7.2 syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat //
Rām, Yu, 67, 11.2 āropitamahācāpaḥ śuśubhe syandanottame //
Rām, Yu, 86, 7.2 sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi //
Rām, Yu, 86, 9.2 aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam //
Rām, Yu, 96, 2.1 ardayantau tu samare tayostau syandanottamau /
Rām, Yu, 96, 5.1 kṣipatoḥ śarajālāni tayostau syandanottamau /
Rām, Yu, 96, 14.2 mumoca rāghavo vīraḥ sāyakān syandane ripoḥ //
Rām, Yu, 97, 21.2 papāta syandanād bhūmau vṛtro vajrahato yathā //
Rām, Utt, 6, 40.1 syandanair vāraṇendraiśca hayaiśca girisaṃnibhaiḥ /
Rām, Utt, 7, 5.1 syandanaiḥ syandanagatā gajaiśca gajadhūrgatāḥ /
Rām, Utt, 7, 5.1 syandanaiḥ syandanagatā gajaiśca gajadhūrgatāḥ /
Rām, Utt, 7, 12.2 syandanebhyaścyutā yodhāḥ śaṅkharāvitadurbalāḥ //
Rām, Utt, 22, 5.1 kāladaṇḍaśca pārśvastho mūrtimān syandane sthitaḥ /
Rām, Utt, 23, 28.2 ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ //
Rām, Utt, 25, 10.1 kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam /
Rām, Utt, 29, 6.1 krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha /
Saundarānanda
SaundĀ, 1, 31.1 tataḥ sa tairanugataḥ syandanasthairnabhogataḥ /
Amarakośa
AKośa, 2, 517.2 yāne cakriṇi yuddhārthe śatāṅgaḥ syandano rathaḥ //
AKośa, 2, 520.2 pāṇḍukambalasaṃvītaḥ syandanaḥ pāṇḍukambalī //
AKośa, 2, 527.1 rathinaḥ syandanārohā aśvārohāstu sādinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 31.2 ratnebhapūrṇakumbhānāṃ kanyāyāḥ syandanasya ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 2.1 ukṣavṛndārakair yuktam āsthāya syandanaṃ sukham /
BKŚS, 10, 5.2 mandam mandaṃ ca naḥ sainyaṃ syandanaṃ parito 'gamat //
BKŚS, 18, 101.2 na hi vānaraśāvasya yuktā syandanadhuryatā //
BKŚS, 28, 41.1 sūryo 'pi tad ahar manye bhagnākṣasyandano bhavet /
Kirātārjunīya
Kir, 15, 16.1 syandanā no caturagāḥ surebhā vāvipattayaḥ /
Kir, 16, 14.1 mahārathānāṃ pratidantyanīkam adhisyadasyandanam utthitānām /
Kumārasaṃbhava
KumSaṃ, 8, 41.1 sāmabhiḥ sahacarāḥ sahasraśaḥ syandanāśvahṛdayaṅgamasvaraiḥ /
Kāvyālaṃkāra
KāvyAl, 5, 68.1 elātakkolanāgasphuṭabakulalatācandanasyandanāḍhyasṛkkākarpūracakrāgurumanaḥśilādhyāmakāvyāptatīraḥ /
Kūrmapurāṇa
KūPur, 1, 39, 30.2 pañcānyāni tu sārdhāni syandanasya dvijottamāḥ //
KūPur, 1, 41, 38.2 vārijaiḥ syandano yuktastenāsau yāti sarvataḥ //
KūPur, 1, 41, 39.1 śukrasya bhūmijairaśvaiḥ syandano daśabhirvṛtaḥ /
KūPur, 1, 41, 40.1 bṛhaspaterathāṣṭāśvaḥ syandano hemanirmitaḥ /
Liṅgapurāṇa
LiPur, 1, 55, 8.1 yugākṣakoṭisambaddhau dvau raśmī syandanasya tu /
LiPur, 1, 55, 9.2 yugākṣakoṭī te tasya dakṣiṇe syandanasya hi //
LiPur, 1, 55, 11.1 yugākṣakoṭistvetasya vātormisyandanasya tu /
LiPur, 1, 61, 4.1 savane syandane'rthe ca dhātur eṣa vibhāṣyate /
Matsyapurāṇa
MPur, 23, 9.2 syandane'tha sahasrāśve vedaśaktimaye prabhuḥ //
MPur, 23, 38.2 yakṣeśvaraḥ koṭiśatair anekairyuto 'nvagāt syandanasaṃsthitānām //
MPur, 125, 38.3 cakreṇa bhāsvatā sūryaḥ syandanena prasarpiṇā //
MPur, 125, 51.1 yugākṣakoṭī te tasya dakṣiṇe syandanasya tu /
MPur, 125, 53.1 yugākṣakoṭī te tasya vātormī syandanasya tu /
MPur, 125, 55.1 yugākṣakoṭīsambaddhau dvau raśmī syandanasya tu /
MPur, 127, 5.2 gaurāśvena tu raukmeṇa syandanena visarpati //
MPur, 127, 8.2 kārṣṇāyasaṃ samāruhya syandanaṃ yātyasau śaniḥ //
MPur, 153, 73.2 śaśiśubhrātapatreṇa sa tena syandanena tu //
MPur, 159, 34.2 cañcalasyandanodagradhvajarājivirājitām //
MPur, 173, 15.2 syandanaṃ vāhayāmāsa sapatnānīkamardanaḥ //
MPur, 174, 10.1 sa syandanavaro bhāti gupto mātalinā tadā /
MPur, 174, 24.1 somaḥ śvetahaye bhāti syandane śītaraśmivān /
Suśrutasaṃhitā
Su, Utt., 10, 9.1 cūrṇaṃ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām /
Su, Utt., 32, 5.2 kuṣṭhatālīśakhadiracandanasyandane tathā //
Viṣṇupurāṇa
ViPur, 2, 8, 5.2 pañcānyāni tu sārdhāni syandanasya mahāmate //
ViPur, 2, 10, 4.2 maitreya syandane bhānoḥ sapta māsādhikāriṇaḥ //
ViPur, 2, 12, 20.1 ākāśasaṃbhavairaśvaiḥ śabalaiḥ syandanaṃ yutam /
ViPur, 4, 12, 21.1 athavaināṃ syandanam āropya svam adhiṣṭhānaṃ nayāmi //
ViPur, 4, 12, 26.1 aticapalacittātra syandane keyam āropiteti //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 95.1 tāvad atra syandane bhavatā stheyam aham enam adhamācāraṃ padātir eva padātim anugamya yāvad ghātayāmi /
ViPur, 5, 15, 13.3 itaḥ syandanamāruhya gamyatāṃ nandagokulam //
ViPur, 5, 17, 1.2 akrūro 'pi viniṣkramya syandanenāśugāminā /
ViPur, 5, 24, 6.2 jagrāha mathurāmetya hastyaśvasyandanojjvalam //
ViPur, 5, 26, 10.1 hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam /
ViPur, 5, 34, 16.1 taṃ dadarśa harir dūrādudārasyandane sthitam /
Abhidhānacintāmaṇi
AbhCint, 1, 53.1 śuddhamatiḥ śivakaraḥ syandanaścātha saṃpratiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 36.1 manuḥ syandanam āsthāya śātakaumbhaparicchadam /
BhāgPur, 4, 10, 4.2 jaitraṃ syandanamāsthāya gataḥ puṇyajanālayam //
BhāgPur, 11, 6, 39.3 gantuṃ kṛtadhiyas tīrthaṃ syandanān samayūyujan //
Bhāratamañjarī
BhāMañj, 5, 79.2 saptarṣisyandanārūḍhaḥ svairamāgaccha māmiti //
BhāMañj, 5, 303.1 ratnānyādāya bhūrīṇi hastyaśvasyandanaṃ tathā /
BhāMañj, 5, 561.2 vindānuvindau nīlaśca prakhyātāḥ syandanottamāḥ //
BhāMañj, 6, 275.2 svayamudyamya kaṃsāriḥ syandanāgrādavātarat //
BhāMañj, 6, 392.1 visrastacāpakavace bhagnasyandanakuñjare /
BhāMañj, 7, 19.2 raktakallolinīvegairnīteṣu syandaneṣvapi //
BhāMañj, 7, 274.2 śvetāśve syandane kṛṣṇau śubhrau śaṅkhau pradadhmatuḥ //
BhāMañj, 7, 284.2 pralayāmbudharadhvānadhīro 'bhūtsyandanasvanaḥ //
BhāMañj, 7, 425.1 ityuktvā mārutasutaḥ syandanenābhranādinā /
BhāMañj, 7, 436.2 syandanādavaruhyātha krūrakarmā vṛkodaraḥ //
BhāMañj, 7, 447.1 cakāra vimukhaṃ kṛttadhvajasyandanakārmukam /
BhāMañj, 7, 463.1 punaḥ syandanamāsthāya sūtaputro vṛkodaram /
BhāMañj, 7, 507.1 chittvā parasparaṃ cāpaṃ syandanaṃ sampramathya ca /
BhāMañj, 7, 655.1 tato 'paraṃ samāsthāya syandanaṃ sūtanandanaḥ /
BhāMañj, 7, 658.2 yukte śatena gambhīranirghoṣe syandane sthitam //
BhāMañj, 7, 671.2 dudruvuḥ pṛthivīpālā bhagnasyandanakuñjarāḥ //
BhāMañj, 7, 781.1 śastraṃ hṛtvā balādvīraṃ nītvāśu syandanādbhuvam /
BhāMañj, 8, 44.1 tenoṅkārapratodena gṛhīte syandane haraḥ /
BhāMañj, 9, 9.2 mastiṣkakardamaluṭhatpattisyandanakuñjare //
BhāMañj, 9, 36.1 khaḍgahastastataḥ śalyo nighnansyandanakuñjarān /
BhāMañj, 13, 221.2 bhīmasātyakimukhyaiśca pratasthe syandane hariḥ //
BhāMañj, 13, 760.1 vaiśyo dhanamadādhmātaḥ syandanena purā vrajan /
BhāMañj, 14, 157.1 athonmamātha putrasya syandanaṃ śakranandanaḥ /
Garuḍapurāṇa
GarPur, 1, 58, 5.1 pañcānyāni tu sārdhāni syandanasya vṛṣadhvaja /
GarPur, 1, 58, 28.2 ākāśasambhavairaśvaiḥ śabalaiḥ syandanaṃ yutam //
Hitopadeśa
Hitop, 3, 83.1 syandanāśvaiḥ same yudhyed anūpe naudvipais tathā /
Kathāsaritsāgara
KSS, 2, 3, 45.2 āhatya syandanaṃ rājñaḥ palāyya bilamāviśat //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 6.0 rathāśvānaneṣu syandanaturagavaktreṣu khalīnakṣatarudhirarucaḥ kavikāvraṇaśoṇitacchāyāḥ //
Āryāsaptaśatī
Āsapt, 2, 176.2 madanasyandanavājita iva madhupā dhūlim ādadate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 5.2 syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 64.1 mattamātaṅganiḥśvāsaiḥ syandanaiḥ saṃkulīkṛtam /
SkPur (Rkh), Revākhaṇḍa, 46, 20.1 ekākī syandanārūḍha āyurdhaibahubhir vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 2.1 syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 42.2 kecitsyandanasaṃstambhāḥ kecitsyandanaveṣṭakāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 42.2 kecitsyandanasaṃstambhāḥ kecitsyandanaveṣṭakāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 37.1 turaṅgaiḥ syandanaiḥ kṛṣṇa saṃkhyā tasya na vidyate /
SkPur (Rkh), Revākhaṇḍa, 90, 48.3 syandanaughaiḥ samāyukto gajavājibhaṭaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 90, 60.2 uttīrya syandanācchīghraṃ gṛhītvā khaḍgacarmaṇī //