Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāvyālaṃkāra
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Sūryaśatakaṭīkā
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Mahābhārata
MBh, 1, 192, 7.112 te meghasamanirghoṣair balinaḥ syandanottamaiḥ /
MBh, 1, 192, 7.161 hatāśvāt syandanaśreṣṭhād avaruhya mahārathaḥ /
MBh, 2, 42, 57.1 tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ /
MBh, 3, 168, 28.2 vyacarat syandanāgryeṇa saṃgrāme lomaharṣaṇe //
MBh, 3, 274, 13.2 ayaṃ haryaśvayug jaitro maghonaḥ syandanottamaḥ /
MBh, 6, 60, 19.1 sa gāḍhaviddho vyathitaḥ syandanopastha āviśat /
MBh, 7, 28, 3.2 bhagadatto gajaskandhāt kṛṣṇayoḥ syandanasthayoḥ //
MBh, 7, 50, 72.1 sanāgasyandanahayān drakṣyadhvaṃ nihatānmayā /
MBh, 7, 92, 39.2 pracalan dhanur utsṛjya nyapatat syandanottame //
MBh, 7, 94, 9.2 dvidhā tridhā tān akarot sudarśanaḥ śarottamaiḥ syandanavaryam āsthitaḥ //
MBh, 7, 102, 90.2 agrataḥ syandanānīkaṃ śaravarṣair avākirat //
MBh, 7, 105, 34.1 tataḥ sa hemacitraṃ taṃ syandanapravaraṃ gadī /
MBh, 7, 113, 22.2 gajāśvamanujair bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ //
MBh, 8, 8, 7.1 hayasyandananāgebhyaḥ petur vīrā dviṣaddhatāḥ /
MBh, 8, 12, 57.1 sukalpitāḥ syandanavājināgāḥ samāsthitāḥ kṛtayatnair nṛvīraiḥ /
MBh, 8, 26, 10.1 tataḥ karṇasya durdharṣaṃ syandanapravaraṃ mahat /
MBh, 8, 35, 24.2 gadāhasto mahābāhur apatat syandanottamāt //
MBh, 8, 58, 7.1 dhanaṃjayaśarābhyastaiḥ syandanāśvanaradvipaiḥ /
MBh, 8, 68, 2.1 nipātitasyandanavājināgaṃ dṛṣṭvā balaṃ taddhatasūtaputram /
MBh, 10, 8, 79.1 tathaiva syandanāgreṇa pramathan sa vidhāvati /
MBh, 10, 13, 8.1 te hayāḥ sahasotpetur gṛhītvā syandanottamam /
Manusmṛti
ManuS, 7, 192.1 syandanāśvaiḥ same yudhyed anūpe naudvipais tathā /
Rāmāyaṇa
Rām, Ay, 3, 14.1 avatārya sumantras taṃ rāghavaṃ syandanottamāt /
Rām, Ay, 77, 1.1 tataḥ samutthitaḥ kālyam āsthāya syandanottamam /
Rām, Su, 5, 5.2 upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ //
Rām, Su, 46, 27.1 sa tasya tat syandananiḥsvanaṃ ca mṛdaṅgabherīpaṭahasvanaṃ ca /
Rām, Yu, 67, 11.2 āropitamahācāpaḥ śuśubhe syandanottame //
Rām, Yu, 96, 2.1 ardayantau tu samare tayostau syandanottamau /
Rām, Yu, 96, 5.1 kṣipatoḥ śarajālāni tayostau syandanottamau /
Rām, Utt, 7, 5.1 syandanaiḥ syandanagatā gajaiśca gajadhūrgatāḥ /
Rām, Utt, 29, 6.1 krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha /
Saundarānanda
SaundĀ, 1, 31.1 tataḥ sa tairanugataḥ syandanasthairnabhogataḥ /
Amarakośa
AKośa, 2, 527.1 rathinaḥ syandanārohā aśvārohāstu sādinaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 101.2 na hi vānaraśāvasya yuktā syandanadhuryatā //
Kumārasaṃbhava
KumSaṃ, 8, 41.1 sāmabhiḥ sahacarāḥ sahasraśaḥ syandanāśvahṛdayaṅgamasvaraiḥ /
Kāvyālaṃkāra
KāvyAl, 5, 68.1 elātakkolanāgasphuṭabakulalatācandanasyandanāḍhyasṛkkākarpūracakrāgurumanaḥśilādhyāmakāvyāptatīraḥ /
Matsyapurāṇa
MPur, 23, 38.2 yakṣeśvaraḥ koṭiśatair anekairyuto 'nvagāt syandanasaṃsthitānām //
MPur, 159, 34.2 cañcalasyandanodagradhvajarājivirājitām //
MPur, 174, 10.1 sa syandanavaro bhāti gupto mātalinā tadā /
Viṣṇupurāṇa
ViPur, 5, 24, 6.2 jagrāha mathurāmetya hastyaśvasyandanojjvalam //
ViPur, 5, 26, 10.1 hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam /
Bhāratamañjarī
BhāMañj, 5, 79.2 saptarṣisyandanārūḍhaḥ svairamāgaccha māmiti //
BhāMañj, 5, 561.2 vindānuvindau nīlaśca prakhyātāḥ syandanottamāḥ //
BhāMañj, 6, 275.2 svayamudyamya kaṃsāriḥ syandanāgrādavātarat //
BhāMañj, 6, 392.1 visrastacāpakavace bhagnasyandanakuñjare /
BhāMañj, 7, 284.2 pralayāmbudharadhvānadhīro 'bhūtsyandanasvanaḥ //
BhāMañj, 7, 447.1 cakāra vimukhaṃ kṛttadhvajasyandanakārmukam /
BhāMañj, 7, 671.2 dudruvuḥ pṛthivīpālā bhagnasyandanakuñjarāḥ //
BhāMañj, 9, 9.2 mastiṣkakardamaluṭhatpattisyandanakuñjare //
BhāMañj, 9, 36.1 khaḍgahastastataḥ śalyo nighnansyandanakuñjarān /
Hitopadeśa
Hitop, 3, 83.1 syandanāśvaiḥ same yudhyed anūpe naudvipais tathā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 6.0 rathāśvānaneṣu syandanaturagavaktreṣu khalīnakṣatarudhirarucaḥ kavikāvraṇaśoṇitacchāyāḥ //
Āryāsaptaśatī
Āsapt, 2, 176.2 madanasyandanavājita iva madhupā dhūlim ādadate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 20.1 ekākī syandanārūḍha āyurdhaibahubhir vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 42.2 kecitsyandanasaṃstambhāḥ kecitsyandanaveṣṭakāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 42.2 kecitsyandanasaṃstambhāḥ kecitsyandanaveṣṭakāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 48.3 syandanaughaiḥ samāyukto gajavājibhaṭaiḥ saha //