Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 16, 27.0 syona ā gṛhapatim iti śāntyām evainaṃ tad dadhāti //
Atharvaveda (Paippalāda)
AVP, 1, 25, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 4.2 ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 4, 35, 3.2 śagmā bhavantu marutaḥ syonās te no muñcantv aṃhasaḥ //
AVP, 4, 36, 2.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 3.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 4.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 5.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 6.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 37, 2.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 3.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 4.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 6.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 5, 28, 4.1 ṛṣibhiṣ ṭvā saptabhir atriṇāhaṃ prati gṛhṇāmi bhuvane syonam /
Atharvaveda (Śaunaka)
AVŚ, 1, 33, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 4.2 ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 3, 12, 5.1 mānasya patni śaraṇā syonā devī devebhir nimitāsy agre /
AVŚ, 3, 28, 2.2 utaināṃ brahmaṇe dadyāt tathā syonā śivā syāt //
AVŚ, 4, 26, 2.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 3.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 4.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 5.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 6.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 27, 3.2 śagmā bhavantu maruto naḥ syonās te no muñcantv aṃhasaḥ //
AVŚ, 5, 12, 4.2 vy u prathate vitaraṃ varīyo devebhyo aditaye syonam //
AVŚ, 5, 12, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatīḥ svapasaḥ sadantām //
AVŚ, 6, 140, 3.1 upahūtau sayujau syonau dantau sumaṅgalau /
AVŚ, 8, 2, 22.2 varṣāṇi tubhyaṃ syonāni yeṣu vardhanta oṣadhīḥ //
AVŚ, 12, 1, 11.1 girayas te parvatā himavanto 'raṇyaṃ te pṛthivi syonam astu /
AVŚ, 12, 1, 17.2 śivāṃ syonām anu carema viśvahā //
AVŚ, 12, 1, 31.2 syonās tā mahyaṃ carate bhavantu mā nipaptaṃ bhuvane śiśriyāṇaḥ //
AVŚ, 12, 1, 59.1 śantivā surabhiḥ syonā kīlālodhnī payasvatī /
AVŚ, 12, 2, 27.2 atrā jahīta ye asann aśivāḥ śivānt syonān ut taremābhi vājān //
AVŚ, 13, 1, 17.1 vācaspate pṛthivī naḥ syonā syonā yonis talpā naḥ suśevā /
AVŚ, 13, 1, 17.1 vācaspate pṛthivī naḥ syonā syonā yonis talpā naḥ suśevā /
AVŚ, 13, 2, 7.1 sukhaṃ sūrya ratham aṃśumantaṃ syonaṃ suvahnim adhitiṣṭha vājinam /
AVŚ, 14, 1, 19.2 ṛtasya yonau sukṛtasya loke syonaṃ te astu sahasaṃbhalāyai //
AVŚ, 14, 1, 30.1 sa it tat syonaṃ harati brahmā vāsaḥ sumaṅgalam /
AVŚ, 14, 1, 47.1 syonaṃ dhruvaṃ prajāyai dhārayāmi te 'śmānaṃ devyāḥ pṛthivyā upasthe /
AVŚ, 14, 1, 61.2 āroha sūrye amṛtasya lokaṃ syonaṃ patibhyo vahatuṃ kṛṇu tvam //
AVŚ, 14, 1, 63.2 śālāyā devyā dvāraṃ syonaṃ kṛṇmo vadhūpatham //
AVŚ, 14, 1, 64.2 anāvyādhāṃ devapurāṃ prapadya śivā syonā patiloke virāja //
AVŚ, 14, 2, 9.3 syonās te asyai vadhvai bhavantu mā hiṃsiṣur vahatum uhyamānam //
AVŚ, 14, 2, 12.2 paryāṇaddhaṃ viśvarūpaṃ yad asti syonaṃ patibhyaḥ savitā tat kṛṇotu //
AVŚ, 14, 2, 17.1 aghoracakṣur apatighnī syonā śagmā suśevā suyamā gṛhebhyaḥ /
AVŚ, 14, 2, 18.2 prajāvatī vīrasūr devṛkāmā syonemam agniṃ gārhapatyaṃ saparya //
AVŚ, 14, 2, 26.2 syonā śvaśrvai pra gṛhān viśemān //
AVŚ, 14, 2, 27.1 syonā bhava śvaśurebhyaḥ syonā patye gṛhebhyaḥ /
AVŚ, 14, 2, 27.1 syonā bhava śvaśurebhyaḥ syonā patye gṛhebhyaḥ /
AVŚ, 14, 2, 27.2 syonāsyai sarvasyai viśe syonā puṣṭāyaiṣāṃ bhava //
AVŚ, 14, 2, 27.2 syonāsyai sarvasyai viśe syonā puṣṭāyaiṣāṃ bhava //
AVŚ, 14, 2, 43.1 syonād yoner adhi budhyamānau hasāmudau mahasā modamānau /
AVŚ, 14, 2, 51.2 vāso yat patnībhir utaṃ tan naḥ syonam upaspṛśāt //
AVŚ, 18, 2, 19.1 syonāsmai bhava pṛthivy anṛkṣarā niveśanī /
AVŚ, 18, 2, 21.2 saṃ gacchasva pitṛbhiḥ saṃ yamena syonās tvā vātā upa vāntu śagmāḥ //
AVŚ, 18, 2, 29.1 saṃ viśantv iha pitaraḥ svā naḥ syonaṃ kṛṇvantaḥ pratiranta āyuḥ /
AVŚ, 18, 2, 53.1 agnīṣomā pathikṛtā syonaṃ devebhyo ratnaṃ dadhathur vi lokam /
AVŚ, 18, 3, 11.2 rayiṃ me viśve ni yacchantu devāḥ syonā māpaḥ pavanaiḥ punantu //
AVŚ, 18, 3, 51.2 te gṛhāso ghṛtaścutaḥ syonā viśvāhāsmai śaraṇāḥ santv atra //
AVŚ, 18, 4, 84.1 namo vaḥ pitaro yac chivaṃ tasmai namo vaḥ pitaro yat syonaṃ tasmai //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 25.2 jīvasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 2, 6, 15.0 syonam āviśatu na iti sikatāḥ saṃbhṛtya nidadhāti //
BaudhŚS, 16, 27, 11.0 syonāsi suṣadā suśevā syonā māviśa suṣadā māviśa suśevā māviśa ity āha //
BaudhŚS, 16, 27, 11.0 syonāsi suṣadā suśevā syonā māviśa suṣadā māviśa suśevā māviśa ity āha //
BaudhŚS, 16, 27, 12.0 syonaivainaṃ suṣadā suśevā bhūtāviśati nainaṃ hinastīti brāhmaṇam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.6 kṣurapavir jārebhyo jīvasūr vīrasūḥ syonā mahyaṃ tvādur gārhapatyāya devāḥ /
BhārGS, 2, 2, 7.4 syonā pṛthivi no bhavānṛkṣarā niveśanī /
BhārGS, 2, 3, 6.1 mānasya patni śaraṇā syonā devebhir vimitāsyagre /
BhārGS, 2, 4, 4.2 idaṃ śreyo 'vasānaṃ yadāgāṃ syone me dyāvāpṛthivī abhūtām /
BhārGS, 2, 4, 5.2 syonā pṛthivi bhavānṛkṣarā niveśanī /
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 8.2 sakṛd ācchinnaṃ barhir ūrṇāmṛdu syonaṃ pitṛbhyas tvā bharāmy aham /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 13.0 āruhya japet syonām āsadaṃ sukhadām āsadaṃ namaste 'stu mā mā hiṃsīriti //
Gobhilagṛhyasūtra
GobhGS, 3, 9, 18.0 samupaviṣṭeṣu gṛhapatiḥ svastare nyañcau pāṇī pratiṣṭhāpya syonā pṛthivi no bhavety etām ṛcaṃ japati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 2.3 jīvasūr vīrasūḥ syonā śaṃ na edhi dvipade śaṃ catuṣpade /
HirGS, 1, 27, 8.1 mā naḥ sapatnaḥ śaraṇaḥ syonā devo devebhir vimitāsyagre /
HirGS, 2, 17, 9.1 syonā pṛthivi bhavānṛkṣarā niveśanī /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.3 jīvasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
JaimGS, 1, 24, 10.2 sa no mayobhūḥ pito āviśasva śaṃ tokāya tanuve syona iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 3, 2.1 sa no mayobhūḥ pitav āviśasva śāntiko yas tanuve syonaḥ //
Kauśikasūtra
KauśS, 5, 3, 9.0 yatāyai yatāyai śāntāyai śāntivāyai bhadrāyai bhadrāvati syonāyai śagmāyai śivāyai sumaṅgali prajāvati suśīme 'haṃ vāmābhūr iti //
KauśS, 10, 2, 15.1 syonam iti śakṛtpiṇḍe 'śmānaṃ nidadhāti //
KauśS, 10, 3, 17.0 syonam iti dakṣiṇato valīkānāṃ śakṛtpiṇḍe 'śmānaṃ nidadhāti //
KauśS, 10, 5, 12.0 syonād yoner ity utthāpayati //
KauśS, 11, 1, 3.0 durbalībhavantaṃ śālātṛṇeṣu darbhān āstīrya syonāsmai bhavety avarohayati //
KauśS, 11, 1, 38.0 syonāsmai bhavety uttarato 'gneḥ śarīraṃ nidadhāti //
KauśS, 11, 3, 33.1 syonāsmai bhaveti bhūmau trirātram arasāśinaḥ karmāṇi kurvate //
KauśS, 13, 32, 5.2 tāny asya deva bahudhā bahūni syonāni śagmāni śivāni santu /
Khādiragṛhyasūtra
KhādGS, 3, 3, 23.0 nyañcau pāṇī kṛtvā syoneti gṛhapatirjapet //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 1.0 khādirīm āsandīṃ rajjūtāṃ vyāghracarmadeśe nidadhāti syonāsīti //
KātyŚS, 15, 7, 3.0 sunvantam asyām upaveśayati syonām āsīdeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.2 yā agniṃ garbhaṃ dadhire virūpās tā na āpaḥ śaṃ syonā bhavantu /
KāṭhGS, 26, 4.2 āroha sūrye amṛtasya yoniṃ syonaṃ patye vahatuṃ kṛṇuṣvety āropayate //
KāṭhGS, 26, 6.2 paryāṇaddhaṃ viśvarūpaṃ yad asyāḥ syonaṃ patibhyaḥ savitā kṛṇotu tad iti vadhūsaṃgame //
KāṭhGS, 60, 7.0 aindrāgnaṃ varmety ahataṃ vāsaḥ paridhāya syonā pṛthivīti dakṣiṇena pārśveṇa saṃviśati jyotiṣmatītyantena //
Kāṭhakasaṃhitā
KS, 7, 8, 44.0 syonā māviśateraṃmada iti //
KS, 7, 8, 45.0 syonā hy etā irayā sahāviśanti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 1.6 sumitradhaḥ saha rāyaspoṣeṇendrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam //
MS, 1, 2, 6, 1.6 sumitradhaḥ saha rāyaspoṣeṇendrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam //
MS, 1, 5, 3, 9.1 iḍāḥ stha madhukṛtaḥ syonā māviśateraṃmadaḥ /
MS, 1, 5, 10, 26.0 syonā māviśateraṃmadā itīraṃmado hy etāḥ //
MS, 2, 6, 12, 3.1 syonāsi suṣadā /
MS, 2, 6, 12, 3.2 syonām āsīda /
MS, 2, 7, 10, 5.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loke /
MS, 2, 7, 16, 10.5 syonāsi suṣadā /
MS, 2, 7, 16, 10.6 syonām āsīda /
MS, 2, 8, 1, 5.1 kulāyinī ghṛtavatī puraṃdhiḥ syone sīda sadane pṛthivyāḥ //
MS, 2, 12, 6, 9.1 tisro devīr barhir edaṃ syonam iḍā sarasvatī mahī /
MS, 2, 13, 1, 3.2 agniṃ yā garbhaṃ dadhire virūpās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 4.2 madhuścutaḥ śucayo yāḥ pāvakās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 5.2 yāḥ pṛthivīṃ payasondanti śukrās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 3, 11, 1, 4.2 uruprathāḥ prathamānaṃ syonam ādityair aktaṃ vasubhiḥ sajoṣāḥ //
MS, 3, 11, 5, 43.0 ūrṇamradāḥ sarasvatyā syonam indra te sadaḥ //
MS, 3, 16, 2, 4.2 devebhir aktam aditiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //
MS, 3, 16, 2, 8.2 iḍopahūtā vasubhiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //
MS, 3, 16, 4, 11.2 revat sāmāticchandā u chando 'jātaśatruḥ syonā no astu //
Mānavagṛhyasūtra
MānGS, 1, 10, 5.1 syonā pṛthivi bhavety etayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntargoṣṭhe 'gnim upasamādhāya bhartā bhāryāmabhyudānayati //
MānGS, 1, 10, 6.3 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
MānGS, 1, 13, 6.2 āroha sūrye amṛtasya lokaṃ syonaṃ patye vahatuṃ kṛṇuṣva /
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 11, 9.1 udakāṃsye 'śmānaṃ vrīhīn yavān vāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.3 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
PārGS, 3, 1, 4.5 sa no mayobhūḥ pito āviśasva śaṃ tokāya tanuve syona iti //
PārGS, 3, 2, 13.0 syonā pṛthivi no bhaveti dakṣiṇapārśvaiḥ prākśirasaḥ saṃviśanti //
PārGS, 3, 4, 8.13 syonaṃ śivamidaṃ vāstu dattaṃ brahmaprajāpatī /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 1.10 syonam āviśantu naḥ //
TB, 1, 2, 1, 24.2 śaṃbhūḥ prajābhyas tanuve syonaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 10, 2.2 imaṃ vi ṣyāmi varuṇasya pāśaṃ yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonam me saha patyā karomi /
TS, 1, 5, 6, 26.1 syonā mā viśaterā madaḥ /
TS, 5, 1, 11, 4.2 devebhir yuktam aditiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //
Vaitānasūtra
VaitS, 7, 2, 25.1 syonāsmai bhaveti dvābhyāṃ nipātyamānam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 27.5 syonā cāsi suṣadā cāsi /
VSM, 4, 27.2 indrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam /
VSM, 4, 27.2 indrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam /
VSM, 5, 4.2 sa naḥ syonaḥ suyajā yajeha devebhyo havyaṃ sadam aprayucchant svāhā //
VSM, 10, 26.1 syonāsi suṣadāsi /
VSM, 10, 26.3 syonām āsīda suṣadām āsīda kṣatrasya yonim āsīda //
VSM, 12, 35.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā loke /
VSM, 14, 2.1 kulāyinī ghṛtavatī puraṃdhiḥ syone sīda sadane pṛthivyāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 24.1 syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśevaṃ kalpayāmīti pātryām upastīryābhighārya havīṃṣy udvāsayati /
VārŚS, 3, 2, 7, 29.1 vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 3, 3, 13.1 taṇādhītā sam āsandīm āsthāya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 3, 3, 15.1 syonam āsīda suṣadām āsīdety ārohantam anumantrayate niṣasāda dhṛtavrata ity ārūḍham //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 1.1 idaṃ śreyo 'vasānaṃ yad āgāṃ syone me dyāvāpṛthivī abhūtām /
ĀpŚS, 16, 17, 17.1 syonā pṛthivi bhavānṛkṣarā niveśanī /
ĀpŚS, 16, 26, 12.1 pṛthivi pṛthivyāṃ sīda mātā mātari mātā syonā syonāyām ukhāṃ svasāram adhi vedim asthāt /
ĀpŚS, 16, 26, 12.1 pṛthivi pṛthivyāṃ sīda mātā mātari mātā syonā syonāyām ukhāṃ svasāram adhi vedim asthāt /
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
ĀpŚS, 18, 18, 7.1 syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno mā tvā hiṃsīn mā mā hiṃsīd ity upaviśati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 7.1 paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ //
ĀśvGS, 4, 7, 15.2 hiraṇyavarṇā yajñiyās tā na āpaḥ śaṃ syonā bhavantv iti saṃsravān samavanīya tābhir adbhiḥ putrakāmo mukham anakti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.22 revat sāma aticchandā ucchando ajātaśatruḥ syonā no astu /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 5, 4, 4, 2.2 maitrāvaruṇasya dhiṣṇyaṃ nidadhāti syonāsi suṣadāsīti śivāmevaitacchagmāṃ karoti //
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 6, 8, 2, 3.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loka iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 27, 9.0 udagagreṣu kuśeṣu syonā pṛthivi bhavety upaveśya //
ŚāṅkhGS, 3, 1, 16.0 indra śreṣṭhāni draviṇāni dhehi syonā pṛthivi bhavety avarohati //
ŚāṅkhGS, 4, 18, 5.0 syonā pṛthivi bhaveti srastaram āstīrya //
Ṛgveda
ṚV, 1, 22, 15.1 syonā pṛthivi bhavānṛkṣarā niveśanī /
ṚV, 5, 4, 11.1 yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam /
ṚV, 10, 70, 8.1 tisro devīr barhir idaṃ varīya ā sīdata cakṛmā vaḥ syonam /
ṚV, 10, 73, 7.2 tvaṃ cakartha manave syonān patho devatrāñjaseva yānān //
ṚV, 10, 85, 20.2 ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva //
ṚV, 10, 85, 44.2 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 10, 110, 4.2 vy u prathate vitaraṃ varīyo devebhyo aditaye syonam //
ṚV, 10, 110, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatī svapasaḥ sadantu //
Ṛgvedakhilāni
ṚVKh, 1, 7, 4.1 sukhaṃ nāsatyā ratham aṃśumantaṃ syonaṃ suvahnim adhi tiṣṭhataṃ yuvam /
Matsyapurāṇa
MPur, 93, 38.2 āpo hi ṣṭhetyumāyāstu syoneti svāminastathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 3.5 sinanti pākam adhi dhīra emi syone me dyāvāpṛthivī ubhe ime /
ŚāṅkhŚS, 1, 12, 7.1 iḍāsi syonāsi syonakṛt sā naḥ suprajāstve rāyaspoṣe dhāḥ /
ŚāṅkhŚS, 1, 12, 7.1 iḍāsi syonāsi syonakṛt sā naḥ suprajāstve rāyaspoṣe dhāḥ /